Line 342:
Line 342:
शेषास्तु वम्याः; विशेषतस्तु पीनसकुष्ठनवज्वरराजयक्ष्मकासश्वासगलग्रहगलगण्डश्लीपदमेहमन्दाग्निविरुद्धाजीर्णान्नविसूचिकालसकविषगरपीतदष्टदिग्धविद्धाधःशोणितपित्तप्रसेक (दुर्नाम )हृल्लासारोचकाविपाकापच्यपस्मारोन्मादातिसारशोफपाण्डुरोगमुखपाकदुष्टस्तन्यादयः श्लेष्मव्याधयो विशेषेणमहारोगाध्यायोक्ताश्च; एतेषु हि वमनं प्रधानतममित्युक्तं केदारसेतुभेदे शाल्याद्यशोषदोषविनाशवत्||१०||
शेषास्तु वम्याः; विशेषतस्तु पीनसकुष्ठनवज्वरराजयक्ष्मकासश्वासगलग्रहगलगण्डश्लीपदमेहमन्दाग्निविरुद्धाजीर्णान्नविसूचिकालसकविषगरपीतदष्टदिग्धविद्धाधःशोणितपित्तप्रसेक (दुर्नाम )हृल्लासारोचकाविपाकापच्यपस्मारोन्मादातिसारशोफपाण्डुरोगमुखपाकदुष्टस्तन्यादयः श्लेष्मव्याधयो विशेषेणमहारोगाध्यायोक्ताश्च; एतेषु हि वमनं प्रधानतममित्युक्तं केदारसेतुभेदे शाल्याद्यशोषदोषविनाशवत्||१०||
−
śēṣāstu vamyāḥ; viśēṣatastu pīnasakuṣṭhanavajvararājayakṣmakāsaśvāsagalagrahagalagaṇḍaślīpadamēhamandāgniviruddhājīrṇānnavisūcikālasakaviṣagarapītadaṣṭadigdhaviddhādhaḥśōṇitapittaprasēka (durnāma )hr̥llāsārōcakāvipākāpacyapasmārōnmādātisāraśōphapāṇḍurōgamukhapākaduṣṭastanyādayaḥślēṣmavyādhayō viśēṣēṇa mahārōgādhyāyōktāśca; ētēṣu hi Vamanṁ pradhānatamamityuktaṁkēdārasētubhēdē śālyādyaśōṣadōṣavināśavat||10||
+
śēṣāstu vamyāḥ; viśēṣatastu pīnasakuṣṭhanavajvararājayakṣmakāsaśvāsagalagrahagalagaṇḍaślīpadamēhamandāgniviruddhājīrṇānnavisūcikālasakaviṣagarapītadaṣṭadigdhaviddhādhaḥśōṇitapittaprasēka (durnāma )hr̥llāsārōcakāvipākāpacyapasmārōnmādātisāraśōphapāṇḍurōgamukhapākaduṣṭastanyādayaḥślēṣmavyādhayō viśēṣēṇa mahārōgādhyāyōktāśca;
+
+
ētēṣu hi Vamanṁ pradhānatamamityuktaṁkēdārasētubhēdē śālyādyaśōṣadōṣavināśavat||10||
−
sheShAstu vamyAH; visheShatastu pInasakuShThanavajvararAjayakShmakAsashvAsagalagrahagalagaNDashlIpadamehamandAgniviruddhAjIrNAnnavisUcikAlasakaviShagarapItadaShTadigdhaviddhAdhaHshoNitapittapraseka (durnAma )hRullAsArocakAvipAkApacyapasmAronmAdAtisArashophapANDurogamukhapAkaduShTastanyAdayaHshleShmavyAdhayo visheSheNa mahArogAdhyAyoktAshca; eteShu hi VamanM pradhAnatamamityuktaMkedArasetubhede shAlyAdyashoShadoShavinAshavat||10||
+
sheShAstu vamyAH; visheShatastu pInasakuShThanavajvararAjayakShmakAsashvAsagalagrahagalagaNDashlIpadamehamandAgniviruddhAjIrNAnnavisUcikAlasakaviShagarapItadaShTadigdhaviddhAdhaHshoNitapittapraseka (durnAma )hRullAsArocakAvipAkApacyapasmAronmAdAtisArashophapANDurogamukhapAkaduShTastanyAdayaHshleShmavyAdhayo visheSheNa mahArogAdhyAyoktAshca;
+
+
eteShu hi VamanM pradhAnatamamityuktaMkedArasetubhede shAlyAdyashoShadoShavinAshavat||10||
''vamana karma'' is indicated for the diseases other than above mentioned but especially useful in the diseases given in the following table:
''vamana karma'' is indicated for the diseases other than above mentioned but especially useful in the diseases given in the following table: