Line 56:
Line 56:
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च|
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च|
+
सद्राजभिषजां द्वेष्टा तद्द्विष्टः शोकपीडितः||४||
सद्राजभिषजां द्वेष्टा तद्द्विष्टः शोकपीडितः||४||
यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः|
यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः|
+
वैरी वैद्यविदग्धश्च श्रद्धाहीनः सुशङ्कितः||५||
वैरी वैद्यविदग्धश्च श्रद्धाहीनः सुशङ्कितः||५||
भिषजामविधेयश्च नोपक्रम्या भिषग्विदा|
भिषजामविधेयश्च नोपक्रम्या भिषग्विदा|
+
एतानुपचरन् वैद्यो बहून् दोषानवाप्नुयात्||६||
एतानुपचरन् वैद्यो बहून् दोषानवाप्नुयात्||६||
एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः|
एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः|
+
अवस्थां प्रविभज्यैषां वर्ज्यं कार्यं च वक्ष्यते||७||
अवस्थां प्रविभज्यैषां वर्ज्यं कार्यं च वक्ष्यते||७||
caṇḍaḥ sāhasiko bhīruḥ kr̥taghnō vyagra ēva ca|
caṇḍaḥ sāhasiko bhīruḥ kr̥taghnō vyagra ēva ca|
+
sadrājabhiṣajāṁ dvēṣṭā taddviṣṭaḥ śōkapīḍitaḥ||4||
sadrājabhiṣajāṁ dvēṣṭā taddviṣṭaḥ śōkapīḍitaḥ||4||
yādr̥cchiko mumūrṣuśca vihīnaḥ karaṇaiśca yaḥ|
yādr̥cchiko mumūrṣuśca vihīnaḥ karaṇaiśca yaḥ|
+
vairī vaidyavidagdhaśca śraddhāhīnaḥ suśaṅkitaḥ||5||
vairī vaidyavidagdhaśca śraddhāhīnaḥ suśaṅkitaḥ||5||
bhiṣajāmavidhēyaśca nōpakramyā bhiṣagvidā|
bhiṣajāmavidhēyaśca nōpakramyā bhiṣagvidā|
+
ētānupacaran vaidyō bahūn dōṣānavāpnuyāt||6||
ētānupacaran vaidyō bahūn dōṣānavāpnuyāt||6||
ēbhyō'nyē samupakramyā narāḥ sarvairupakramaiḥ|
ēbhyō'nyē samupakramyā narāḥ sarvairupakramaiḥ|
+
avasthāṁ pravibhajyaiṣāṁ varjyaṁ kāryaṁ ca vakṣyatē||7||
avasthāṁ pravibhajyaiṣāṁ varjyaṁ kāryaṁ ca vakṣyatē||7||
caNDaH sAhasiko bhIruH kRutaghno vyagra eva ca|
caNDaH sAhasiko bhIruH kRutaghno vyagra eva ca|
+
sadrAjabhiShajAM dveShTA taddviShTaH shokapIDitaH||4||
sadrAjabhiShajAM dveShTA taddviShTaH shokapIDitaH||4||
yAdRucchiko mumUrShushca vihInaH karaNaishca yaH|
yAdRucchiko mumUrShushca vihInaH karaNaishca yaH|
+
vairI vaidyavidagdhashca shraddhAhInaH susha~gkitaH||5||
vairI vaidyavidagdhashca shraddhAhInaH susha~gkitaH||5||
bhiShajAmavidheyashca nopakramyA bhiShagvidA|
bhiShajAmavidheyashca nopakramyA bhiShagvidA|
+
etAnupacaran vaidyo bahUn doShAnavApnuyAt||6||
etAnupacaran vaidyo bahUn doShAnavApnuyAt||6||
ebhyo~anye samupakramyA narAH sarvairupakramaiH|
ebhyo~anye samupakramyA narAH sarvairupakramaiH|
+
avasthAM pravibhajyaiShAM varjyaM kAryaM ca vakShyate||7||
avasthAM pravibhajyaiShAM varjyaM kAryaM ca vakShyate||7||