Line 179:
Line 179:
तेषामागन्तुरनुबन्धो भवत्येव कदाचित्, तमुत्तरकालमुपदेक्ष्यामः |
तेषामागन्तुरनुबन्धो भवत्येव कदाचित्, तमुत्तरकालमुपदेक्ष्यामः |
+
तस्य विशेषविज्ञानं यथोक्तलिङ्गैर्लिङ्गाधिक्यमदोषलिङ्गानुरूपं च किञ्चित् ||९||
तस्य विशेषविज्ञानं यथोक्तलिङ्गैर्लिङ्गाधिक्यमदोषलिङ्गानुरूपं च किञ्चित् ||९||
−
tēṣāmāganturanubandhō bhavatyēva kadācit, tamuttarakālamupadēkṣyāmaḥ| tasya viśēṣavijñānaṁ yathōktaliṅgairliṅgādhikyamadōṣaliṅgānurūpaṁ ca kiñcit||9||
+
tēṣāmāganturanubandhō bhavatyēva kadācit, tamuttarakālamupadēkṣyāmaḥ|
+
+
tasya viśēṣavijñānaṁ yathōktaliṅgairliṅgādhikyamadōṣaliṅgānurūpaṁ ca kiñcit||9||
teShAmAganturanubandho bhavatyeva kadAcit, tamuttarakAlamupadekShyAmaH|
teShAmAganturanubandho bhavatyeva kadAcit, tamuttarakAlamupadekShyAmaH|
+
tasya visheShavij~jAnaM yathoktali~ggairli~ggAdhikyamadoShali~ggAnurUpaM ca ki~jcit||9||
tasya visheShavij~jAnaM yathoktali~ggairli~ggAdhikyamadoShali~ggAnurUpaM ca ki~jcit||9||