Line 437:
Line 437:
लिङ्गं चैकमनेकस्य तथैवैकस्य लक्ष्यते |
लिङ्गं चैकमनेकस्य तथैवैकस्य लक्ष्यते |
+
बहून्येकस्य च व्याधेर्बहूनां स्युर्बहूनि च ||२७||
बहून्येकस्य च व्याधेर्बहूनां स्युर्बहूनि च ||२७||
liṅgaṁ caikamanēkasya tathaivaikasya lakṣyatē|
liṅgaṁ caikamanēkasya tathaivaikasya lakṣyatē|
+
bahūnyēkasya ca vyādhērbahūnāṁ syurbahūni ca||27||
bahūnyēkasya ca vyādhērbahūnāṁ syurbahūni ca||27||
li~ggaM caikamanekasya tathaivaikasya lakShyate|
li~ggaM caikamanekasya tathaivaikasya lakShyate|
+
bahUnyekasya ca vyAdherbahUnAM syurbahUni ca||27||
bahUnyekasya ca vyAdherbahUnAM syurbahUni ca||27||
Line 448:
Line 451:
विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः |
विषमारम्भमूलानां लिङ्गमेकं ज्वरो मतः |
+
ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते ||२८||
ज्वरस्यैकस्य चाप्येकः सन्तापो लिङ्गमुच्यते ||२८||
viṣamārambhamūlānāṁ liṅgamēkaṁ jvarō mataḥ|
viṣamārambhamūlānāṁ liṅgamēkaṁ jvarō mataḥ|
+
jvarasyaikasya cāpyēkaḥ santāpō liṅgamucyatē||28||
jvarasyaikasya cāpyēkaḥ santāpō liṅgamucyatē||28||
viShamArambhamUlAnAM li~ggamekaM jvaro mataH|
viShamArambhamUlAnAM li~ggamekaM jvaro mataH|
+
jvarasyaikasya cApyekaH santApo li~ggamucyate||28||
jvarasyaikasya cApyekaH santApo li~ggamucyate||28||
Line 459:
Line 465:
विषमारम्भमूलैश्च ज्वर एको निरुच्यते |
विषमारम्भमूलैश्च ज्वर एको निरुच्यते |
+
लिङ्गैरेतैर्ज्वरश्वासहिक्काद्याः सन्ति चामयाः ||२९||
लिङ्गैरेतैर्ज्वरश्वासहिक्काद्याः सन्ति चामयाः ||२९||
−
viṣamārambhamūlaiśca jvara ēkō nirucyatē|
+
viṣamārambhamūlaiśca jvara ēkō nirucyatē|
+
liṅgairētairjvaraśvāsahikkādyāḥ santi cāmayāḥ||29||
liṅgairētairjvaraśvāsahikkādyāḥ santi cāmayāḥ||29||
viShamArambhamUlaishca jvara eko nirucyate|
viShamArambhamUlaishca jvara eko nirucyate|
+
li~ggairetairjvarashvAsahikkAdyAH santi cAmayAH||29||
li~ggairetairjvarashvAsahikkAdyAH santi cAmayAH||29||
−
Irregular onset (and similar other symptoms) appear in the case of ''jwara'', while similar symptoms also occur in ''shwasa'' (dyspnea), ''hikka'' (hiccups), and other similar diseases. [29]
+
Irregular onset (and similar other symptoms) appear in the case of ''jwara'', while similar symptoms also occur in ''shwasa'' (dyspnea), ''hikka'' (hiccups), and other similar diseases. [29]
===== Therapeutic considerations =====
===== Therapeutic considerations =====