Line 284:
Line 284:
Diseases can act as causative factors of other diseases as well [16]
Diseases can act as causative factors of other diseases as well [16]
−
तद्यथा- ज्वरसन्तापाद्रक्तपित्तमुदीर्यते |
+
तद्यथा-
+
+
ज्वरसन्तापाद्रक्तपित्तमुदीर्यते |
+
रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते ||१७||
रक्तपित्ताज्ज्वरस्ताभ्यां शोषश्चाप्युपजायते ||१७||
−
tadyathā- jvarasantāpādraktapittamudīryatē|
+
tadyathā-
−
raktapittājjvarastābhyāṁ śōṣaścāpyupajāyatē ||17||
+
+
jvarasantāpādraktapittamudīryatē|
+
+
raktapittājjvarastābhyāṁ śōṣaścāpyupajāyatē ||17||
+
+
tadyathA -
+
+
jvarasantApAdraktapittamudIryate|
−
tadyathA - jvarasantApAdraktapittamudIryate|
raktapittAjjvarastAbhyAM shoShashcApyupajAyate ||17||
raktapittAjjvarastAbhyAM shoShashcApyupajAyate ||17||
Line 296:
Line 305:
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च |
प्लीहाभिवृद्ध्या जठरं जठराच्छोथ एव च |
+
अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते ||१८||
अर्शोभ्यो जठरं दुःखं गुल्मश्चाप्युपजायते ||१८||
plīhābhivr̥ddhyā jaṭharaṁ jaṭharācchōtha ēva ca|
plīhābhivr̥ddhyā jaṭharaṁ jaṭharācchōtha ēva ca|
+
arśōbhyō jaṭharaṁ duḥkhaṁ gulmaścāpyupajāyatē||18||
arśōbhyō jaṭharaṁ duḥkhaṁ gulmaścāpyupajāyatē||18||
plIhAbhivRuddhyA jaTharaM jaTharAcchotha eva ca|
plIhAbhivRuddhyA jaTharaM jaTharAcchotha eva ca|
+
arshobhyo jaTharaM duHkhaM gulmashcApyupajAyate||18||
arshobhyo jaTharaM duHkhaM gulmashcApyupajAyate||18||
Line 307:
Line 319:
प्रतिश्यायाद्भवेत् कासः कासात् सञ्जायते क्षयः |
प्रतिश्यायाद्भवेत् कासः कासात् सञ्जायते क्षयः |
+
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपलभ्यते ||१९||
क्षयो रोगस्य हेतुत्वे शोषस्याप्युपलभ्यते ||१९||
pratiśyāyādbhavēt kāsaḥ kāsāt sañjāyatē kṣayaḥ|
pratiśyāyādbhavēt kāsaḥ kāsāt sañjāyatē kṣayaḥ|
+
kṣayō rōgasya hētutvē śōṣasyāpyupalabhyatē||19||
kṣayō rōgasya hētutvē śōṣasyāpyupalabhyatē||19||
pratishyAyAdbhavet kAsaH kAsAt sa~jjAyate kShayaH|
pratishyAyAdbhavet kAsaH kAsAt sa~jjAyate kShayaH|
+
kShayo rogasya hetutve shoShasyApyupalabhyate||19||
kShayo rogasya hetutve shoShasyApyupalabhyate||19||
Line 318:
Line 333:
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः |
ते पूर्वं केवला रोगाः पश्चाद्धेत्वर्थकारिणः |
+
उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः [१] ||२०||
उभयार्थकरा दृष्टास्तथैवैकार्थकारिणः [१] ||२०||
tē pūrvaṁ kēvalā rōgāḥ paścāddhētvarthakāriṇaḥ|
tē pūrvaṁ kēvalā rōgāḥ paścāddhētvarthakāriṇaḥ|
+
ubhayārthakarā dr̥ṣṭāstathaivaikārthakāriṇaḥ [1] ||20||
ubhayārthakarā dr̥ṣṭāstathaivaikārthakāriṇaḥ [1] ||20||
te pUrvaM kevalA rogAH pashcAddhetvarthakAriNaH|
te pUrvaM kevalA rogAH pashcAddhetvarthakAriNaH|
+
ubhayArthakarA dRuShTAstathaivaikArthakAriNaH ||20||
ubhayArthakarA dRuShTAstathaivaikArthakAriNaH ||20||
<div style="text-align:justify;">
<div style="text-align:justify;">
Line 329:
Line 347:
</div>
</div>
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति |
कश्चिद्धि रोगो रोगस्य हेतुर्भूत्वा प्रशाम्यति |
+
न प्रशाम्यति चाप्यन्यो हेत्वर्थं कुरुतेऽपि च ||२१||
न प्रशाम्यति चाप्यन्यो हेत्वर्थं कुरुतेऽपि च ||२१||
kaściddhi rōgō rōgasya hēturbhūtvā praśāmyati|
kaściddhi rōgō rōgasya hēturbhūtvā praśāmyati|
+
na praśāmyati cāpyanyō hētvarthaṁ kurutē'pi ca||21||
na praśāmyati cāpyanyō hētvarthaṁ kurutē'pi ca||21||
kashciddhi rogo rogasya heturbhUtvA prashAmyati|
kashciddhi rogo rogasya heturbhUtvA prashAmyati|
+
na prashAmyati cApyanyo hetvarthaM kurute~api ca ||21||
na prashAmyati cApyanyo hetvarthaM kurute~api ca ||21||
Line 340:
Line 361:
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसङ्कराः |
एवं कृच्छ्रतमा नॄणां दृश्यन्ते व्याधिसङ्कराः |
+
प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसम्भवात् ||२२||
प्रयोगापरिशुद्धत्वात्तथा चान्योन्यसम्भवात् ||२२||
ēvaṁ kr̥cchratamā nr̥̄ṇāṁ dr̥śyantē vyādhisaṅkarāḥ|
ēvaṁ kr̥cchratamā nr̥̄ṇāṁ dr̥śyantē vyādhisaṅkarāḥ|
+
prayōgāpariśuddhatvāttathā cānyōnyasambhavāt||22||
prayōgāpariśuddhatvāttathā cānyōnyasambhavāt||22||
evaM kRucchratamA nRUNAM dRushyante vyAdhisa~gkarAH|
evaM kRucchratamA nRUNAM dRushyante vyAdhisa~gkarAH|
+
prayogAparishuddhatvAttathA cAnyonyasambhavAt||22||
prayogAparishuddhatvAttathA cAnyonyasambhavAt||22||