Line 2,310:
Line 2,310:
नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्|
नीलोत्पलं समङ्गा मोचरसश्चन्दनं तिला लोध्रम्|
+
पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्||१९३||
पीत्वा च्छगलीपयसा भोज्यं पयसैव शाल्यन्नम्||१९३||
nīlotpalaṃ samaṅgā mocarasaścandanaṃ tilā lodhram|
nīlotpalaṃ samaṅgā mocarasaścandanaṃ tilā lodhram|
+
pītvā cchagalīpayasā bhojyaṃ payasaiva śālyannam||193||
pītvā cchagalīpayasā bhojyaṃ payasaiva śālyannam||193||
nIlotpalaM sama~ggA mocarasashcandanaM tilA lodhram|
nIlotpalaM sama~ggA mocarasashcandanaM tilA lodhram|
+
pItvA cchagalIpayasA bhojyaM payasaiva shAlyannam||193||
pItvA cchagalIpayasA bhojyaM payasaiva shAlyannam||193||
Line 2,321:
Line 2,324:
छागलि पयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च|
छागलि पयः प्रयुक्तं निहन्ति रक्तं सवास्तुकरसं च|
+
धन्व विहङ्ग मृगाणां रसो निरम्लः कदम्लो वा||१९४||
धन्व विहङ्ग मृगाणां रसो निरम्लः कदम्लो वा||१९४||
chāgali payaḥ prayuktaṃ nihanti raktaṃ savāstukarasaṃ ca|
chāgali payaḥ prayuktaṃ nihanti raktaṃ savāstukarasaṃ ca|
+
dhanva vihaṅga mṛgāṇāṃ raso niramlaḥ kadamlo vā||194||
dhanva vihaṅga mṛgāṇāṃ raso niramlaḥ kadamlo vā||194||
chAgalipayaH prayuktaM nihanti raktaM savAstukarasaM ca|
chAgalipayaH prayuktaM nihanti raktaM savAstukarasaM ca|
+
dhanvaviha~ggamRugANAM raso niramlaH kadamlo vA||194||
dhanvaviha~ggamRugANAM raso niramlaH kadamlo vA||194||
Line 2,332:
Line 2,338:
पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च|
पाठा वत्सकबीजं रसाञ्जनं नागरं यवान्यश्च|
+
बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु||१९५||
बिल्वमिति चार्शसैश्चूर्णितानि पेयानि शूलेषु||१९५||
pāṭhā vatsakabījaṃ rasāñjanaṃ nāgaraṃ yavānyaśca|
pāṭhā vatsakabījaṃ rasāñjanaṃ nāgaraṃ yavānyaśca|
+
bilvamiti cārśasaiścūrṇitāni peyāni śūleṣu||195||
bilvamiti cārśasaiścūrṇitāni peyāni śūleṣu||195||
pAThA vatsakabIjaM rasA~jjanaM nAgaraM yavAnyashca|
pAThA vatsakabIjaM rasA~jjanaM nAgaraM yavAnyashca|
+
bilvamiti cArshasaishcUrNitAni peyAni shUleShu||195||
bilvamiti cArshasaishcUrNitAni peyAni shUleShu||195||
Line 2,353:
Line 2,362:
कुटजफल वल्क केशर नीलोत्पल लोध्र धातकी कल्कैः|
कुटजफल वल्क केशर नीलोत्पल लोध्र धातकी कल्कैः|
+
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा||१९७||
सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा||१९७||
सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु|
सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु|
+
रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्||१९८||
रक्तं सशूलमथवा निदिग्धिकादुग्धिकासिद्धम्||१९८||
Line 2,361:
Line 2,372:
kuṭajaphala valka keśara nīlotpala lodhra dhātakī kalkaiḥ|
kuṭajaphala valka keśara nīlotpala lodhra dhātakī kalkaiḥ|
+
siddhaṃ ghṛtaṃ vidheyaṃ śūle raktārśasāṃ bhiṣajā||197||
siddhaṃ ghṛtaṃ vidheyaṃ śūle raktārśasāṃ bhiṣajā||197||
sarpiḥ sadāḍimarasaṃ sayāvaśūkaṃ śṛtaṃ jayatyāśu|
sarpiḥ sadāḍimarasaṃ sayāvaśūkaṃ śṛtaṃ jayatyāśu|
+
raktaṃ saśūlamathavā nidigdhikādugdhikāsiddham||198||
raktaṃ saśūlamathavā nidigdhikādugdhikāsiddham||198||
Line 2,369:
Line 2,382:
kuTajaphalavalkakesharanIlotpalalodhradhAtakIkalkaiH|
kuTajaphalavalkakesharanIlotpalalodhradhAtakIkalkaiH|
+
siddhaM ghRutaM vidheyaM shUle raktArshasAM bhiShajA||197||
siddhaM ghRutaM vidheyaM shUle raktArshasAM bhiShajA||197||
sarpiH sadADimarasaM sayAvashUkaM shRutaM jayatyAshu|
sarpiH sadADimarasaM sayAvashUkaM shRutaM jayatyAshu|
+
raktaM sashUlamathavA nidigdhikAdugdhikAsiddham||198||
raktaM sashUlamathavA nidigdhikAdugdhikAsiddham||198||