Line 2,771:
Line 2,771:
स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः|
स्नेहः स्वेदः सर्पिर्बस्तिश्चूर्णानि बृंहणं गुडिकाः|
+
वमनविरेकौ मोक्षः क्षतजस्य च वातगुल्मवताम्||१८३||
वमनविरेकौ मोक्षः क्षतजस्य च वातगुल्मवताम्||१८३||
सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च|
सर्पिः सतिक्तसिद्धं क्षीरं प्रस्रंसनं निरूहाश्च|
+
रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः||१८४||
रक्तस्य चावसेचनमाश्वासनसंशमनयोगाः||१८४||
उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य|
उपनाहनं सशस्त्रं पक्वस्याभ्यन्तरप्रभिन्नस्य|
+
संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य||१८५||
संशोधनसंशमने पित्तप्रभवस्य गुल्मस्य||१८५||
स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च|
स्नेहः स्वेदो भेदो लङ्घनमुल्लेखनं विरेकश्च|
+
सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः||१८६||
सर्पिर्बस्तिर्गुटिकाश्चूर्णमरिष्टाश्च सक्षाराः||१८६||
गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य|
गुल्मस्यान्ते दाहः कफजस्याग्रेऽपनीतरक्तस्य|
+
गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः||१८७||
गुल्मस्य रौधिरस्य क्रियाक्रमः स्त्रीभवस्योक्तः||१८७||
पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च|
पथ्यान्नपानसेवा हेतूनां वर्जनं यथास्वं च|
+
नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि||१८८||
नित्यं चाग्निसमाधिः स्निग्धस्य च सर्वकर्माणि||१८८||
हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च|
हेतुर्लिङ्गं सिद्धिः क्रियाक्रमः साध्यता न योगाश्च|
+
गुल्मचिकित्सितसङ्ग्रह एतावान् व्याहृतोऽग्निवेशस्य||१८९||
गुल्मचिकित्सितसङ्ग्रह एतावान् व्याहृतोऽग्निवेशस्य||१८९||
Line 2,794:
Line 2,801:
snēhaḥ svēdaḥ sarpirbastiścūrṇāni br̥ṁhaṇaṁ guḍikāḥ|
snēhaḥ svēdaḥ sarpirbastiścūrṇāni br̥ṁhaṇaṁ guḍikāḥ|
+
vamanavirēkau mōkṣaḥ kṣatajasya ca vātagulmavatām||183||
vamanavirēkau mōkṣaḥ kṣatajasya ca vātagulmavatām||183||
sarpiḥ satiktasiddhaṁ kṣīraṁ prasraṁsanaṁ nirūhāśca|
sarpiḥ satiktasiddhaṁ kṣīraṁ prasraṁsanaṁ nirūhāśca|
+
raktasya cāvasēcanamāśvāsanasaṁśamanayōgāḥ||184||
raktasya cāvasēcanamāśvāsanasaṁśamanayōgāḥ||184||
upanāhanaṁ saśastraṁ pakvasyābhyantaraprabhinnasya|
upanāhanaṁ saśastraṁ pakvasyābhyantaraprabhinnasya|
+
saṁśōdhanasaṁśamanē pittaprabhavasya gulmasya||185||
saṁśōdhanasaṁśamanē pittaprabhavasya gulmasya||185||
snēhaḥ svēdō bhēdō laṅghanamullēkhanaṁ virēkaśca|
snēhaḥ svēdō bhēdō laṅghanamullēkhanaṁ virēkaśca|
+
sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ||186||
sarpirbastirguṭikāścūrṇamariṣṭāśca sakṣārāḥ||186||
gulmasyāntē dāhaḥ kaphajasyāgrē'panītaraktasya|
gulmasyāntē dāhaḥ kaphajasyāgrē'panītaraktasya|
+
gulmasya raudhirasya kriyākramaḥ strībhavasyōktaḥ||187||
gulmasya raudhirasya kriyākramaḥ strībhavasyōktaḥ||187||
pathyānnapānasēvā hētūnāṁ varjanaṁ yathāsvaṁ ca|
pathyānnapānasēvā hētūnāṁ varjanaṁ yathāsvaṁ ca|
+
nityaṁ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi||188||
nityaṁ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi||188||
hēturliṅgaṁ siddhiḥ kriyākramaḥ sādhyatā na yōgāśca|
hēturliṅgaṁ siddhiḥ kriyākramaḥ sādhyatā na yōgāśca|
+
gulmacikitsitasaṅgraha ētāvān vyāhr̥tō'gnivēśasya||189||
gulmacikitsitasaṅgraha ētāvān vyāhr̥tō'gnivēśasya||189||
tatra shlokAH-
tatra shlokAH-
−
snehaH svedaH sarpirbastishcUrNAni bRuMhaNaM guDikAH|
+
snehaH svedaH sarpirbastishcUrNAni bRuMhaNaM guDikAH|
+
vamanavirekau mokShaH kShatajasya ca vAtagulmavatAm||183||
vamanavirekau mokShaH kShatajasya ca vAtagulmavatAm||183||
sarpiH satiktasiddhaM kShIraM prasraMsanaM nirUhAshca|
sarpiH satiktasiddhaM kShIraM prasraMsanaM nirUhAshca|
+
raktasya cAvasecanamAshvAsanasaMshamanayogAH||184||
raktasya cAvasecanamAshvAsanasaMshamanayogAH||184||
upanAhanaM sashastraM pakvasyAbhyantaraprabhinnasya|
upanAhanaM sashastraM pakvasyAbhyantaraprabhinnasya|
+
saMshodhanasaMshamane pittaprabhavasya gulmasya||185||
saMshodhanasaMshamane pittaprabhavasya gulmasya||185||
snehaH svedo bhedo la~gghanamullekhanaM virekashca|
snehaH svedo bhedo la~gghanamullekhanaM virekashca|
+
sarpirbastirguTikAshcUrNamariShTAshca sakShArAH||186||
sarpirbastirguTikAshcUrNamariShTAshca sakShArAH||186||
gulmasyAnte dAhaH kaphajasyAgre~apanItaraktasya|
gulmasyAnte dAhaH kaphajasyAgre~apanItaraktasya|
+
gulmasya raudhirasya kriyAkramaH strIbhavasyoktaH||187||
gulmasya raudhirasya kriyAkramaH strIbhavasyoktaH||187||
pathyAnnapAnasevA hetUnAM varjanaM yathAsvaM ca|
pathyAnnapAnasevA hetUnAM varjanaM yathAsvaM ca|
+
nityaM cAgnisamAdhiH snigdhasya ca sarvakarmANi||188||
nityaM cAgnisamAdhiH snigdhasya ca sarvakarmANi||188||
heturli~ggaM siddhiH kriyAkramaH sAdhyatA na yogAshca|
heturli~ggaM siddhiH kriyAkramaH sAdhyatA na yogAshca|
+
gulmacikitsitasa~ggraha etAvAn vyAhRuto~agniveshasya||189||
gulmacikitsitasa~ggraha etAvAn vyAhRuto~agniveshasya||189||
Line 2,850:
Line 2,871:
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने
+
गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||५||
गुल्मचिकित्सितं नाम पञ्चमोऽध्यायः||५||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsitasthānē
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsitasthānē
+
gulmacikitsitaṁ nāma pañcamō'dhyāyaḥ||5||
gulmacikitsitaṁ nāma pañcamō'dhyāyaḥ||5||
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne
ityagniveshakRute tantre carakapratisaMskRute cikitsitasthAne
+
gulmacikitsitaM nAma pa~jcamo~adhyAyaH||5||
gulmacikitsitaM nAma pa~jcamo~adhyAyaH||5||