Line 1,066:
Line 1,066:
===== ''Amalaka Rasayana'' =====
===== ''Amalaka Rasayana'' =====
−
अथामलकहरीतकीनामामलकबिभीतकानांहरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानांमृदाऽवलिप्तानांकुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले सम्पोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना; तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं च रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्यप्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः, अतः परं यथासुखविहारः कामभक्ष्यः स्यात्| अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः||७५|| (इतिचतुर्थामलकरसायनम्)|
+
अथामलकहरीतकीनामामलकबिभीतकानांहरीतकीबिभीतकानामामलकहरीतकीबिभीतकानां वा पलाशत्वगवनद्धानांमृदाऽवलिप्तानांकुकूलस्विन्नानामकुलकानां पलसहस्रमुलूखले सम्पोथ्य दधिघृतमधुपललतैलशर्करासंयुक्तं भक्षयेदनन्नभुग्यथोक्तेन विधिना; तस्यान्ते यवाग्वादिभिः प्रत्यवस्थापनम् अभ्यङ्गोत्सादनं सर्पिषा यवचूर्णैश्च, अयं च रसायनप्रयोगप्रकर्षो द्विस्तावदग्निबलमभिसमीक्ष्यप्रतिभोजनं यूषेण पयसा वा षष्टिकः ससर्पिष्कः, अतः परं यथासुखविहारः कामभक्ष्यः स्यात्| अनेन प्रयोगेणर्षयः पुनर्युवत्वमवापुर्बभूवुश्चानेकवर्षशतजीविनो निर्विकाराः परं शरीरबुद्धीन्द्रियबलसमुदिताश्चेरुश्चात्यन्तनिष्ठया तपः||७५||
+
+
(इतिचतुर्थामलकरसायनम्)|
athāmalakaharītakīnāmāmalakabibhītakānāṁharītakībibhītakānāmāmalakaharītakībibhītakānāṁ vā palāśatvagavanaddhānāṁ mr̥dā'valiptānāṁ kukūlasvinnānāmakulakānāṁ palasahasramulūkhalē sampōthya dadhighr̥tamadhupalalatailaśarkarāsaṁyuktaṁbhakṣayēdanannabhugyathōktēnavidhinā; tasyāntē yavāgvādibhiḥ pratyavasthāpanam abhyaṅgōtsādanaṁ
athāmalakaharītakīnāmāmalakabibhītakānāṁharītakībibhītakānāmāmalakaharītakībibhītakānāṁ vā palāśatvagavanaddhānāṁ mr̥dā'valiptānāṁ kukūlasvinnānāmakulakānāṁ palasahasramulūkhalē sampōthya dadhighr̥tamadhupalalatailaśarkarāsaṁyuktaṁbhakṣayēdanannabhugyathōktēnavidhinā; tasyāntē yavāgvādibhiḥ pratyavasthāpanam abhyaṅgōtsādanaṁ