Changes

Jump to navigation Jump to search
67 bytes added ,  14:01, 27 October 2018
Line 1,622: Line 1,622:  
Thus ends the description of diagnosis of nasal ailments.[117]
 
Thus ends the description of diagnosis of nasal ailments.[117]
   −
===== Diseases of head =====
+
===== Diseases of Head =====
 
====== Diagnosis of ''shiro-roga''(Diseases of Head) ======
 
====== Diagnosis of ''shiro-roga''(Diseases of Head) ======
   Line 1,640: Line 1,640:  
iti shiroroganidAnam |
 
iti shiroroganidAnam |
   −
In vāta-predominant Head Disease:Excruciating pain, severe head ache, and has pulsating throbbing sensation.
+
In ''vata''-predominant ''shiro-roga'':Excruciating pain, severe head ache, and has pulsating throbbing sensation.
In pitta-predominant head disease: burning sensation and discomfort.
+
 
In kapha-predominant head disease:
+
In ''pitta''-predominant ''shiro-roga'': burning sensation and discomfort.
It is associated with heaviness in the head  
+
 
Sannipatika/ head disease caused by three doṣha:
+
In ''kapha''-predominant ''shiro-roga'': It is associated with heaviness in the head  
All the symptoms mentioned above are present.
+
 
Krimija shiro-roga/head disease due to parasitic infestation:
+
In ''sannipatika''-predominant head disease caused by three ''dosha'': All the symptoms mentioned above are present.
There is itching, foul smell, pricking pain and head ache. Thus ends the description of diagnosis of diseases of head (shiro-roga).[118]
+
 
 +
In ''krimija shiro-roga'' due to parasitic infestation: There is itching, foul smell, pricking pain and head ache. Thus ends the description of diagnosis of diseases of head (''shiro-roga'').[118]
 +
 
 +
===== Oral diseases =====
   −
Oral diseases:
   
मुखामयेमारुतजेतुशोषकार्कश्यरौक्ष्याणिचलारुजश्च|  
 
मुखामयेमारुतजेतुशोषकार्कश्यरौक्ष्याणिचलारुजश्च|  
 
कृष्णारुणंनिष्पतनंसशीतंप्रस्रंसनस्पन्दनतोदभेदाः||११९||  
 
कृष्णारुणंनिष्पतनंसशीतंप्रस्रंसनस्पन्दनतोदभेदाः||११९||  
 +
 
तृष्णाज्वरस्फोटकतालुदाहाधूमायनंचाप्यवदीर्णताच|  
 
तृष्णाज्वरस्फोटकतालुदाहाधूमायनंचाप्यवदीर्णताच|  
 
पित्तात्समूर्च्छाविविधारुजश्चवर्णाश्चशुक्लारुणवर्णवर्ज्याः||१२०||  
 
पित्तात्समूर्च्छाविविधारुजश्चवर्णाश्चशुक्लारुणवर्णवर्ज्याः||१२०||  
 +
 
कण्डूर्गुरुत्वंसितविज्जलत्वंस्नेहोऽरुचिर्जाड्यकफप्रसेकौ|  
 
कण्डूर्गुरुत्वंसितविज्जलत्वंस्नेहोऽरुचिर्जाड्यकफप्रसेकौ|  
 
उत्क्लेशमन्दानलताचतन्द्रारुजश्चमन्दाःकफवक्ररोगे||१२१||  
 
उत्क्लेशमन्दानलताचतन्द्रारुजश्चमन्दाःकफवक्ररोगे||१२१||  
 +
 
सर्वाणिरूपाणितुवक्ररोगेभवन्तियस्मिन्सतुसर्वजःस्यात्|  
 
सर्वाणिरूपाणितुवक्ररोगेभवन्तियस्मिन्सतुसर्वजःस्यात्|  
 
संस्थानदूष्याकृतिनामभेदाच्चैतेचतुःषष्टिविधाभवन्ति||१२२||  
 
संस्थानदूष्याकृतिनामभेदाच्चैतेचतुःषष्टिविधाभवन्ति||१२२||  
 +
 
शालाक्यतन्त्रेऽभिहितानितेषांनिमित्तरूपाकृतिभेषजानि|  
 
शालाक्यतन्त्रेऽभिहितानितेषांनिमित्तरूपाकृतिभेषजानि|  
 
यथाप्रदेशंतुचतुर्विधस्यक्रियांप्रवक्ष्यामिमुखामयस्य||१२३||  
 
यथाप्रदेशंतुचतुर्विधस्यक्रियांप्रवक्ष्यामिमुखामयस्य||१२३||  
 +
 
इतिमुखरोगनिदानम्|  
 
इतिमुखरोगनिदानम्|  
 +
 
mukhāmayē mārutajē tu śōṣakārkaśyaraukṣyāṇi calā rujaśca|  
 
mukhāmayē mārutajē tu śōṣakārkaśyaraukṣyāṇi calā rujaśca|  
 
kr̥ṣṇāruṇaṁ niṣpatanaṁ saśītaṁ prasraṁsanaspandanatōdabhēdāḥ||119||  
 
kr̥ṣṇāruṇaṁ niṣpatanaṁ saśītaṁ prasraṁsanaspandanatōdabhēdāḥ||119||  
 +
 
tr̥ṣṇājwarasphōṭakatāludāhā dhūmāyanaṁ cāpyavadīrṇatā ca|  
 
tr̥ṣṇājwarasphōṭakatāludāhā dhūmāyanaṁ cāpyavadīrṇatā ca|  
 
pittāt samūrcchā vividhā rujaśca varṇāśca śuklāruṇavarṇavarjyāḥ||120||  
 
pittāt samūrcchā vividhā rujaśca varṇāśca śuklāruṇavarṇavarjyāḥ||120||  
 +
 
kaṇḍūrgurutvaṁ sitavijjalatvaṁ snēhō'rucirjāḍyakaphaprasēkau|  
 
kaṇḍūrgurutvaṁ sitavijjalatvaṁ snēhō'rucirjāḍyakaphaprasēkau|  
 
utklēśamandānalatā ca tandrā rujaśca mandāḥ kaphavakrarōgē||121||  
 
utklēśamandānalatā ca tandrā rujaśca mandāḥ kaphavakrarōgē||121||  
 +
 
sarvāṇi rūpāṇi tu vakrarōgē bhavanti yasmin sa tu sarvajaḥ syāt|  
 
sarvāṇi rūpāṇi tu vakrarōgē bhavanti yasmin sa tu sarvajaḥ syāt|  
 
saṁsthānadūṣyākr̥tināmabhēdāccaitē catuḥṣaṣṭividhā bhavanti||122||  
 
saṁsthānadūṣyākr̥tināmabhēdāccaitē catuḥṣaṣṭividhā bhavanti||122||  
 +
 
śālākyatantrē'bhihitāni tēṣāṁ nimittarūpākr̥tibhēṣajāni|  
 
śālākyatantrē'bhihitāni tēṣāṁ nimittarūpākr̥tibhēṣajāni|  
 
yathāpradēśaṁ tu caturvidhasya kriyāṁ pravakṣyāmi mukhāmayasya||123||  
 
yathāpradēśaṁ tu caturvidhasya kriyāṁ pravakṣyāmi mukhāmayasya||123||  
 +
 
iti mukharōganidānam|  
 
iti mukharōganidānam|  
    
mukhAmaye mArutaje tu shoShakArkashyaraukShyANi calA rujashca |  
 
mukhAmaye mArutaje tu shoShakArkashyaraukShyANi calA rujashca |  
 
kRuShNAruNaM niShpatanaM sashItaM prasraMsanaspandanatodabhedAH ||119||  
 
kRuShNAruNaM niShpatanaM sashItaM prasraMsanaspandanatodabhedAH ||119||  
 +
 
tRuShNAjwarasphoTakatAludAhA dhUmAyanaM cApyavadIrNatA ca |  
 
tRuShNAjwarasphoTakatAludAhA dhUmAyanaM cApyavadIrNatA ca |  
 
pittAt samUrcchA vividhA rujashca varNAshca shuklAruNavarNavarjyAH ||120||  
 
pittAt samUrcchA vividhA rujashca varNAshca shuklAruNavarNavarjyAH ||120||  
 +
 
kaNDUrgurutvaM sitavijjalatvaM sneho~arucirjADyakaphaprasekau |  
 
kaNDUrgurutvaM sitavijjalatvaM sneho~arucirjADyakaphaprasekau |  
 
utkleshamandAnalatA ca tandrA rujashca mandAH kaphavakraroge ||121||  
 
utkleshamandAnalatA ca tandrA rujashca mandAH kaphavakraroge ||121||  
 +
 
sarvANi rUpANi tu vakraroge bhavanti yasmin sa tu sarvajaH syAt |  
 
sarvANi rUpANi tu vakraroge bhavanti yasmin sa tu sarvajaH syAt |  
 
saMsthAnadUShyAkRutinAmabhedAccaite catuHShaShTividhA bhavanti ||122||  
 
saMsthAnadUShyAkRutinAmabhedAccaite catuHShaShTividhA bhavanti ||122||  
 +
 
shAlAkyatantre~abhihitAni teShAM nimittarUpAkRutibheShajAni |  
 
shAlAkyatantre~abhihitAni teShAM nimittarUpAkRutibheShajAni |  
yathApradeshaM tu caturvidhasya kriyAM pravakShyAmi mukhAmayasya ||123||  
+
yathApradeshaM tu caturvidhasya kriyAM pravakShyAmi mukhAmayasya ||123||
 +
 
iti mukharoganidAnam |
 
iti mukharoganidAnam |
  

Navigation menu