Line 157:
Line 157:
.. तस्य लिङ्गं भविष्यतः|
.. तस्य लिङ्गं भविष्यतः|
हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा||१२||
हृदयस्पन्दनं रौक्ष्यं स्वेदाभावः श्रमस्तथा||१२||
+
... tasya liṅgaṁ bhaviṣyataḥ|
... tasya liṅgaṁ bhaviṣyataḥ|
hr̥dayaspandanaṁ raukṣyaṁ svēdābhāvaḥ śramastathā||12||
hr̥dayaspandanaṁ raukṣyaṁ svēdābhāvaḥ śramastathā||12||
+
... tasya li~ggaM bhaviShyataH|
... tasya li~ggaM bhaviShyataH|
hRudayaspandanaM raukShyaM svedAbhAvaH shramastathA||12||
hRudayaspandanaM raukShyaM svedAbhAvaH shramastathA||12||
−
The premonitory symptoms of the disease are palpitations, ununctuousness, absence of sweating and fatigue (12).
+
+
The premonitory symptoms of the disease are palpitations, ununctuousness, absence of sweating and fatigue [12]
==== General symptoms of pāndu ====
==== General symptoms of pāndu ====