Changes

Jump to navigation Jump to search
64 bytes added ,  12:15, 20 October 2018
Line 95: Line 95:  
क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात्|  
 
क्षाराम्ललवणात्युष्णविरुद्धासात्म्यभोजनात्|  
 
निष्पावमाषपिण्याकतिलतैलनिषेवणात्||७||  
 
निष्पावमाषपिण्याकतिलतैलनिषेवणात्||७||  
 +
 
विदग्धेऽन्ने दिवास्वप्नाद्व्यायामान्मैथुनात्तथा|  
 
विदग्धेऽन्ने दिवास्वप्नाद्व्यायामान्मैथुनात्तथा|  
 
प्रतिकर्मर्तुवैषम्याद्वेगानां च विधारणात्||८||  
 
प्रतिकर्मर्तुवैषम्याद्वेगानां च विधारणात्||८||  
 +
 
कामचिन्ताभयक्रोधशोकोपहतचेतसः|  
 
कामचिन्ताभयक्रोधशोकोपहतचेतसः|  
 
समुदीर्णं यदा पित्तं हृदये समवस्थितम्||९||  
 
समुदीर्णं यदा पित्तं हृदये समवस्थितम्||९||  
 +
 
वायुना बलिना क्षिप्तं सम्प्राप्य धमनीर्दश|  
 
वायुना बलिना क्षिप्तं सम्प्राप्य धमनीर्दश|  
 
प्रपन्नं केवलं देहं त्वङ्मांसान्तरमाश्रितम्||१०||  
 
प्रपन्नं केवलं देहं त्वङ्मांसान्तरमाश्रितम्||१०||  
 +
 
प्रदूष्य कफवातासृक्त्वङ्मांसानि करोति तत्|  
 
प्रदूष्य कफवातासृक्त्वङ्मांसानि करोति तत्|  
 
पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि||११||  
 
पाण्डुहारिद्रहरितान् वर्णान् बहुविधांस्त्वचि||११||  
 +
 
स पाण्डुरोग इत्युक्तः ...|१२|  
 
स पाण्डुरोग इत्युक्तः ...|१२|  
 +
 
kṣārāmlalavaṇātyuṣṇaviruddhāsātmyabhōjanāt|  
 
kṣārāmlalavaṇātyuṣṇaviruddhāsātmyabhōjanāt|  
 
niṣpāvamāṣapiṇyākatilatailaniṣēvaṇāt||7||  
 
niṣpāvamāṣapiṇyākatilatailaniṣēvaṇāt||7||  
 +
 
vidagdhē'nnē divāsvapnādvyāyāmānmaithunāttathā|  
 
vidagdhē'nnē divāsvapnādvyāyāmānmaithunāttathā|  
 
pratikarmartuvaiṣamyādvēgānāṁ ca vidhāraṇāt||8||  
 
pratikarmartuvaiṣamyādvēgānāṁ ca vidhāraṇāt||8||  
 +
 
kāmacintābhayakrōdhaśōkōpahatacētasaḥ|  
 
kāmacintābhayakrōdhaśōkōpahatacētasaḥ|  
 
samudīrṇaṁ yadā Pittaṁ hr̥dayē samavasthitam||9||  
 
samudīrṇaṁ yadā Pittaṁ hr̥dayē samavasthitam||9||  
 +
 
vāyunā balinā kṣiptaṁ samprāpya dhamanīrdaśa|  
 
vāyunā balinā kṣiptaṁ samprāpya dhamanīrdaśa|  
 
prapannaṁ kēvalaṁ dēhaṁ tvaṅmāṁsāntaramāśritam||10||  
 
prapannaṁ kēvalaṁ dēhaṁ tvaṅmāṁsāntaramāśritam||10||  
 +
 
pradūṣya Kaphavātāsr̥ktvaṅmāṁsāni karōti tat|  
 
pradūṣya Kaphavātāsr̥ktvaṅmāṁsāni karōti tat|  
 
pāṇḍuhāridraharitān varṇān bahuvidhāṁstvaci||11||  
 
pāṇḍuhāridraharitān varṇān bahuvidhāṁstvaci||11||  
 +
 
sa pāṇḍurōga ityuktaḥ ...|12|  
 
sa pāṇḍurōga ityuktaḥ ...|12|  
    
kShArAmlalavaNAtyuShNaviruddhAsAtmyabhojanAt|  
 
kShArAmlalavaNAtyuShNaviruddhAsAtmyabhojanAt|  
 
niShpAvamAShapiNyAkatilatailaniShevaNAt||7||  
 
niShpAvamAShapiNyAkatilatailaniShevaNAt||7||  
 +
 
vidagdhe~anne divAsvapnAdvyAyAmAnmaithunAttathA|  
 
vidagdhe~anne divAsvapnAdvyAyAmAnmaithunAttathA|  
 
pratikarmartuvaiShamyAdvegAnAM ca vidhAraNAt||8||  
 
pratikarmartuvaiShamyAdvegAnAM ca vidhAraNAt||8||  
 +
 
kAmacintAbhayakrodhashokopahatacetasaH|  
 
kAmacintAbhayakrodhashokopahatacetasaH|  
 
samudIrNaM yadA pittaM hRudaye samavasthitam||9||  
 
samudIrNaM yadA pittaM hRudaye samavasthitam||9||  
 +
 
vAyunA balinA kShiptaM samprApya dhamanIrdasha|  
 
vAyunA balinA kShiptaM samprApya dhamanIrdasha|  
 
prapannaM kevalaM dehaM tva~gmAMsAntaramAshritam||10||  
 
prapannaM kevalaM dehaM tva~gmAMsAntaramAshritam||10||  
 +
 
pradUShya kaphavAtAsRuktva~gmAMsAni karoti tat|  
 
pradUShya kaphavAtAsRuktva~gmAMsAni karoti tat|  
 
pANDuhAridraharitAn varNAn bahuvidhAMstvaci||11||  
 
pANDuhAridraharitAn varNAn bahuvidhAMstvaci||11||  
 +
 
sa pANDuroga ityuktaH ...|12|  
 
sa pANDuroga ityuktaH ...|12|  
Followings are the etiological factors of pāndu:
+
 
The (excessive) intake of alkaline, sour, saline, hot and mutually contradictory foods, unwholesome food, niśpāva (a type of pulses), māśa, piṇyāka (oil cake) and til oil;  
+
Followings are the etiological factors of ''pandu'':
Indulging in day sleep, performing exercise and sex before digestion of the food;
+
*The (excessive) intake of alkaline, sour, saline, hot and mutually contradictory foods, unwholesome food, ''nishpava'' (a type of pulses), ''masha, pinyaka'' (oil cake) and ''tila'' oil;  
Improper administration of panchakarma measures (pratikarma vaiśamya) and the disobedience of the seasonal regimens (ṛtu vaiśamya)  
+
*Indulging in day sleep, performing exercise and sex before digestion of the food;
Suppression of the natural urges
+
*Improper administration of [[Panchakarma]] measures (''pratikarma vaishamya'') and the disobedience of the seasonal regimens (''ritu vaishamya'')  
Affliction of mind with passion, worry, fear, anger, grief
+
*Suppression of the natural urges
Indulgence in the above factors aggravates pitta seated in the cardiac region and then this pitta is forcefully propelled by the vāta into the ten dhamanies (attached to the heart) and further into the whole body. There, it gets located in between the tvachā (skin) and the mānsa (flesh) and additionally vitiates the kapha, vāta, rakta, tvachā and mānsa resulting in the development of various discolorations in the body like pāndu (pale), hāridra (yellow), harita (green). This is called as pāndu roga (7-11½ ).
+
*Affliction of mind with passion, worry, fear, anger, grief
 +
 
 +
Indulgence in the above factors aggravates ''pitta'' seated in the cardiac region and then this ''pitta'' is forcefully propelled by the ''vata'' into the ten ''dhamanis'' (attached to the heart) and further into the whole body. There, it gets located in between the ''tvacha'' (skin) and the ''mamsa'' (flesh) and additionally vitiates the ''kapha, vata, rakta, tvacha'' and ''mamsa'' resulting in the development of various discolorations in the body like ''pandu'' (pale), ''haridra'' (yellow),and ''harita'' (green). This is called as ''pandu roga'' [7-11½ ]
    
==== Premonitory symptoms ====
 
==== Premonitory symptoms ====

Navigation menu