Changes

Jump to navigation Jump to search
55 bytes added ,  11:51, 9 June 2018
Line 834: Line 834:  
दोषोत्क्लिष्टे हृदये वाम्यः कुष्ठेषु चोर्ध्वभागेषु|  
 
दोषोत्क्लिष्टे हृदये वाम्यः कुष्ठेषु चोर्ध्वभागेषु|  
 
कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तैः||४३||
 
कुटजफलमदनमधुकैः सपटोलैर्निम्बरसयुक्तैः||४३||
 +
 
शीतरसः पक्वरसो मधूनि मधुकं च वमनानि|  
 
शीतरसः पक्वरसो मधूनि मधुकं च वमनानि|  
 +
 
dōṣōtkliṣṭē hr̥dayē vāmyaḥ kuṣṭhēṣu cōrdhvabhāgēṣu|  
 
dōṣōtkliṣṭē hr̥dayē vāmyaḥ kuṣṭhēṣu cōrdhvabhāgēṣu|  
 
kuṭajaphalamadanamadhukaiḥ sapaṭōlairnimbarasayuktaiḥ||43||
 
kuṭajaphalamadanamadhukaiḥ sapaṭōlairnimbarasayuktaiḥ||43||
 +
 
śītarasaḥ pakvarasō madhūni madhukaṁ ca vamanāni|  
 
śītarasaḥ pakvarasō madhūni madhukaṁ ca vamanāni|  
 +
 
doShotkliShTe hRudaye vAmyaH kuShTheShu cordhvabhAgeShu|  
 
doShotkliShTe hRudaye vAmyaH kuShTheShu cordhvabhAgeShu|  
 
kuTajaphalamadanamadhukaiH sapaTolairnimbarasayuktaiH||43||  
 
kuTajaphalamadanamadhukaiH sapaTolairnimbarasayuktaiH||43||  
 +
 
shItarasaH pakvaraso madhUni madhukaM ca vamanAni|  
 
shItarasaH pakvaraso madhUni madhukaM ca vamanAni|  
   −
If dosha are utkliṣṭa and located in hridaya or kuṣṭha is manifested in the upperpart of body, then vaman should be administered with help of fruit of kuṭaja, madanaphala and madhuka alongwith juice of paṭōla and nimba. Śīta rasa (cold effusion), pakva rasa(decoction), honey and madhuka should be used for vamana.(43)
+
If ''dosha'' are ''utklishta'' and located in ''hridaya'' or ''kushtha'' is manifested in the upper part of body, then ''vamana'' should be administered with help of fruit of ''kuthaja, madanaphala'' and ''madhuka'' along with juice of ''patola'' and ''nimba''. ''Sheeta rasa'' (cold effusion), ''pakva rasa''(decoction), honey and ''madhuka'' should be used for ''vamana''.[43]
    
कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता||४४||  
 
कुष्ठेषु त्रिवृता दन्ती त्रिफला च विरेचने शस्ता||४४||  
 +
 
सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि|  
 
सौवीरकं तुषोदकमालोडनमासवाश्च सीधूनि|  
 
शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः||४५||  
 
शंसन्त्यधोहराणां यथाविरेकं क्रमश्चेष्टः||४५||  
 +
 
kuṣṭhēṣu trivr̥tā dantī triphalā ca virēcanē śastā||44||  
 
kuṣṭhēṣu trivr̥tā dantī triphalā ca virēcanē śastā||44||  
 +
 
sauvīrakaṁ tuṣōdakamālōḍanamāsavāśca sīdhūni|  
 
sauvīrakaṁ tuṣōdakamālōḍanamāsavāśca sīdhūni|  
 
śaṁsantyadhōharāṇāṁ yathāvirēkaṁ kramaścēṣṭaḥ||45||  
 
śaṁsantyadhōharāṇāṁ yathāvirēkaṁ kramaścēṣṭaḥ||45||  
 +
 
kuShTheShu trivRutA dantI triphalA ca virecane shastA||44||  
 
kuShTheShu trivRutA dantI triphalA ca virecane shastA||44||  
 +
 
sauvIrakaM tuShodakamAloDanamAsavAshca sIdhUni|  
 
sauvIrakaM tuShodakamAloDanamAsavAshca sIdhUni|  
 
shaMsantyadhoharANAM yathAvirekaM kramashceShTaH||45||  
 
shaMsantyadhoharANAM yathAvirekaM kramashceShTaH||45||  

Navigation menu