Changes

Jump to navigation Jump to search
13 bytes added ,  11:22, 8 June 2018
Line 167: Line 167:     
अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्य-किटिभविपादिकालसकदद्रुचर्मदलपामाविस्फोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्यामः||१३||  
 
अत ऊर्ध्वमष्टादशानां कुष्ठानां कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणकैककुष्ठचर्माख्य-किटिभविपादिकालसकदद्रुचर्मदलपामाविस्फोटकशतारुर्विचर्चिकानां लक्षणान्युपदेक्ष्यामः||१३||  
 +
 
ata ūrdhvamaṣṭādaśānāṁ kuṣṭhānāṁkapālōdumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇakaikakuṣṭhacarmākhya-kiṭibhavipādikālasakadadrucarmadalapāmāvisphōṭakaśatārurvicārcikānāṁ lakṣaṇānyupadēkṣyāmaḥ||13||  
 
ata ūrdhvamaṣṭādaśānāṁ kuṣṭhānāṁkapālōdumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇakaikakuṣṭhacarmākhya-kiṭibhavipādikālasakadadrucarmadalapāmāvisphōṭakaśatārurvicārcikānāṁ lakṣaṇānyupadēkṣyāmaḥ||13||  
 +
 
ata UrdhvamaShTAdashAnAM kuShThAnAMkapAlodumbaramaNDalarShyajihvapuNDarIkasidhmakAkaNakaikakuShThacarmAkhya-kiTimavipAdikAlasakadadrucarmadalapAmAvisphoTakashatArurvicarcikAnAMlakShaNAnyupadekShyAmaH||13||  
 
ata UrdhvamaShTAdashAnAM kuShThAnAMkapAlodumbaramaNDalarShyajihvapuNDarIkasidhmakAkaNakaikakuShThacarmAkhya-kiTimavipAdikAlasakadadrucarmadalapAmAvisphoTakashatArurvicarcikAnAMlakShaNAnyupadekShyAmaH||13||  
   −
Henceforth 18 types of kuṣṭha alongwith their signs and symptoms are described viz kapāla, udumbara, maṇḍala, rṣyajihva, puṇḍarīka, sidhma, kākaṇaka, ekkuṣṭha, carmākhya, Kiṭibha, vipādikā, alasaka, dadru, charmadala, pāmā, visphōṭaka, śatāru  and vicārcikā.[13]
+
Henceforth 18 types of ''kushtha'' alongwith their signs and symptoms are described viz. ''kapāla, udumbara, maṇḍala, rṣyajihva, puṇḍarīka, sidhma, kākaṇaka, ekkuṣṭha, carmākhya, kiṭibha, vipādikā, alasaka, dadru, charmadala, pāmā, visphōṭaka, śatāru'' and ''vicārchikā''.[13]
    
==== Seven major kushtha ====
 
==== Seven major kushtha ====

Navigation menu