Changes

Jump to navigation Jump to search
25 bytes added ,  10:58, 6 April 2018
Line 957: Line 957:  
This recipe which is an antidote of poisons is called ''gandhahasti''. As trees are destroyed by an elephant, so also all the ailments caused by poisoning are cured by this recipe.[70-76]
 
This recipe which is an antidote of poisons is called ''gandhahasti''. As trees are destroyed by an elephant, so also all the ailments caused by poisoning are cured by this recipe.[70-76]
   −
==== Mahagandhahastinama agada ====
+
==== ''Mahagandhahastinama agada'' ====
    
पत्रागुरुमुस्तैला निर्यासाः पञ्च चन्दनं स्पृक्का |
 
पत्रागुरुमुस्तैला निर्यासाः पञ्च चन्दनं स्पृक्का |
 
त्वङ्नलदोत्पलबालकहरेणुकोशीरवन्यनखाः ||७७||  
 
त्वङ्नलदोत्पलबालकहरेणुकोशीरवन्यनखाः ||७७||  
 +
 
सुरदारुकनककुङ्कुमध्यामककुष्ठप्रियङ्गवस्तगरम् |  
 
सुरदारुकनककुङ्कुमध्यामककुष्ठप्रियङ्गवस्तगरम् |  
 
पञ्चाङ्गानि शिरीषाद्व्योषालमनःशिलाजाज्यः ||७८||  
 
पञ्चाङ्गानि शिरीषाद्व्योषालमनःशिलाजाज्यः ||७८||  
 +
 
श्वेतकटभीकरञ्जौ रक्षोघ्नी सिन्धुवारिका रजनी |  
 
श्वेतकटभीकरञ्जौ रक्षोघ्नी सिन्धुवारिका रजनी |  
 
सुरसाञ्जनगैरिकमञ्जिष्ठानिम्बनिर्यासाः ||७९||  
 
सुरसाञ्जनगैरिकमञ्जिष्ठानिम्बनिर्यासाः ||७९||  
 +
 
वंशत्वगश्वगन्धाहिङ्गुदधित्थाम्लवेतसं लाक्षा |  
 
वंशत्वगश्वगन्धाहिङ्गुदधित्थाम्लवेतसं लाक्षा |  
 
मधुमधुकसोमराजीवचारुहारोचनातगरम् ||८०||  
 
मधुमधुकसोमराजीवचारुहारोचनातगरम् ||८०||  
 +
 
अगदोऽयं वैश्रवणायाख्यातस्त्र्यम्बकेण षष्ट्यङ्गः |  
 
अगदोऽयं वैश्रवणायाख्यातस्त्र्यम्बकेण षष्ट्यङ्गः |  
 
अप्रतिहतप्रभावः ख्यातो महागन्धहस्तीति ||८१||  
 
अप्रतिहतप्रभावः ख्यातो महागन्धहस्तीति ||८१||  
 +
 
पित्तेन गवां पेष्यो गुटिकाः कार्यास्तु पुष्ययोगेन |  
 
पित्तेन गवां पेष्यो गुटिकाः कार्यास्तु पुष्ययोगेन |  
 
पानाञ्जनप्रलेपैः प्रसाधयेत् सर्वकर्माणि ||८२||  
 
पानाञ्जनप्रलेपैः प्रसाधयेत् सर्वकर्माणि ||८२||  
 +
 
पिल्लं कण्डूं तिमिरं रात्र्यान्ध्यं काचमर्बुदं पटलम् |  
 
पिल्लं कण्डूं तिमिरं रात्र्यान्ध्यं काचमर्बुदं पटलम् |  
 
हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम् ||८३||  
 
हन्ति सततप्रयोगाद्धितमितपथ्याशिनां पुंसाम् ||८३||  
 +
 
विषमज्वरानजीर्णान्दद्रुं कण्डूं विसूचिकां पामाम् |  
 
विषमज्वरानजीर्णान्दद्रुं कण्डूं विसूचिकां पामाम् |  
 
विषमूषिकलूतानां सर्वेषां पन्नगानां च |  
 
विषमूषिकलूतानां सर्वेषां पन्नगानां च |  
आशु विषं नाशयति समूलजमथ कन्दजं सर्वम् ||८४||  
+
आशु विषं नाशयति समूलजमथ कन्दजं सर्वम् ||८४||
 +
 
एतेन लिप्तगात्रः सर्पान् गृह्णाति भक्षयेच्च विषम् |  
 
एतेन लिप्तगात्रः सर्पान् गृह्णाति भक्षयेच्च विषम् |  
 
कालपरीतोऽपि नरो जीवति नित्यं निरातङ्कः ||८५||  
 
कालपरीतोऽपि नरो जीवति नित्यं निरातङ्कः ||८५||  
 +
 
आनद्धे गुदलेपो योनौ लेपश्च मूढगर्भाणाम् |  
 
आनद्धे गुदलेपो योनौ लेपश्च मूढगर्भाणाम् |  
 
मूर्च्छार्तिषु च ललाटे प्रलेपनमाहुः प्रधानतमम् ||८६||  
 
मूर्च्छार्तिषु च ललाटे प्रलेपनमाहुः प्रधानतमम् ||८६||  
 +
 
भेरीमृदङ्गपटहाञ्छत्राण्यमुना तथा ध्वजपताकाः |  
 
भेरीमृदङ्गपटहाञ्छत्राण्यमुना तथा ध्वजपताकाः |  
 
लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान् ||८७||  
 
लिप्त्वाऽहिविषनिरस्त्यै प्रध्वनयेद्दर्शयेन्मतिमान् ||८७||  
 +
 
यत्र च सन्निहितोऽयं न तत्र बालग्रहा न रक्षांसि |  
 
यत्र च सन्निहितोऽयं न तत्र बालग्रहा न रक्षांसि |  
 
न च कार्मणवेताला वहन्ति नाथर्वणा मन्त्राः ||८८||  
 
न च कार्मणवेताला वहन्ति नाथर्वणा मन्त्राः ||८८||  
 +
 
सर्वग्रहा न तत्र प्रभवन्ति न चाग्निशस्त्रनृपचौराः |  
 
सर्वग्रहा न तत्र प्रभवन्ति न चाग्निशस्त्रनृपचौराः |  
 
लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति ||८९||  
 
लक्ष्मीश्च तत्र भजते यत्र महागन्धहस्त्यस्ति ||८९||  
 +
 
पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत् |  
 
पिष्यमाण इमं चात्र सिद्धं मन्त्रमुदीरयेत् |  
 
‘मम माता जया नाम जयो नामेति मे पिता ||९०||  
 
‘मम माता जया नाम जयो नामेति मे पिता ||९०||  
 +
 
सोऽहं जयजयापुत्रो विजयोऽथ जयामि च |  
 
सोऽहं जयजयापुत्रो विजयोऽथ जयामि च |  
 
नमः पुरुषसिंहाय विष्णवे विश्वकर्मणे ||९१||  
 
नमः पुरुषसिंहाय विष्णवे विश्वकर्मणे ||९१||  
 +
 
सनातनाय कृष्णाय भवाय विभवाय च |  
 
सनातनाय कृष्णाय भवाय विभवाय च |  
 
तेजो वृषाकपेः साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे ||९२||  
 
तेजो वृषाकपेः साक्षात्तेजो ब्रह्मेन्द्रयोर्यमे ||९२||  
 +
 
यथाऽहं नाभिजानामि वासुदेवपराजयम् |  
 
यथाऽहं नाभिजानामि वासुदेवपराजयम् |  
 
मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम् ||९३||  
 
मातुश्च पाणिग्रहणं समुद्रस्य च शोषणम् ||९३||  
 +
 
अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम् |  
 
अनेन सत्यवाक्येन सिध्यतामगदो ह्ययम् |  
 
हिलिमिलिसंस्पृष्टे रक्ष सर्वभेषजोत्तमे स्वाहा ||९४||  
 
हिलिमिलिसंस्पृष्टे रक्ष सर्वभेषजोत्तमे स्वाहा ||९४||  
 +
 
इति महागन्धहस्तीनामाऽगदः |  
 
इति महागन्धहस्तीनामाऽगदः |  
 +
 
patrāgurumustailā niryāsāḥ pañca candanaṁ spr̥kkā|  
 
patrāgurumustailā niryāsāḥ pañca candanaṁ spr̥kkā|  
 
tvaṅnaladōtpalabālakaharēṇukōśīravanyanakhāḥ||77||  
 
tvaṅnaladōtpalabālakaharēṇukōśīravanyanakhāḥ||77||  
 +
 
suradārukanakakuṅkumadhyāmakakuṣṭhapriyaṅgavastagaram|  
 
suradārukanakakuṅkumadhyāmakakuṣṭhapriyaṅgavastagaram|  
 
pañcāṅgāni śirīṣādvyōṣālamanaḥśilājājyaḥ||78||  
 
pañcāṅgāni śirīṣādvyōṣālamanaḥśilājājyaḥ||78||  
 +
 
śvētakaṭabhīkarañjau [1] rakṣōghnī sindhuvārikā rajanī|  
 
śvētakaṭabhīkarañjau [1] rakṣōghnī sindhuvārikā rajanī|  
 
surasāñjanagairikamañjiṣṭhānimbaniryāsāḥ||79||  
 
surasāñjanagairikamañjiṣṭhānimbaniryāsāḥ||79||  
 +
 
vaṁśatvagaśvagandhāhiṅgudadhitthāmlavētasaṁ lākṣā|  
 
vaṁśatvagaśvagandhāhiṅgudadhitthāmlavētasaṁ lākṣā|  
 
madhumadhukasōmarājīvacāruhārōcanātagaram||80||  
 
madhumadhukasōmarājīvacāruhārōcanātagaram||80||  
 +
 
agadō'yaṁ vaiśravaṇāyākhyātastryambakēṇa ṣaṣṭyaṅgaḥ|  
 
agadō'yaṁ vaiśravaṇāyākhyātastryambakēṇa ṣaṣṭyaṅgaḥ|  
 
apratihataprabhāvaḥ khyātō mahāgandhahastīti||81||  
 
apratihataprabhāvaḥ khyātō mahāgandhahastīti||81||  
 +
 
pittēna gavāṁ pēṣyō guṭikāḥ kāryāstu puṣyayōgēna|  
 
pittēna gavāṁ pēṣyō guṭikāḥ kāryāstu puṣyayōgēna|  
 
pānāñjanapralēpaiḥ prasādhayēt sarvakarmāṇi||82||  
 
pānāñjanapralēpaiḥ prasādhayēt sarvakarmāṇi||82||  
 +
 
pillaṁ kaṇḍūṁ timiraṁ rātryāndhyaṁ kācamarbudaṁ paṭalam|  
 
pillaṁ kaṇḍūṁ timiraṁ rātryāndhyaṁ kācamarbudaṁ paṭalam|  
 
hanti satataprayōgāddhitamitapathyāśināṁ puṁsām||83||  
 
hanti satataprayōgāddhitamitapathyāśināṁ puṁsām||83||  
 +
 
viṣamajvarānajīrṇāndadruṁ kaṇḍūṁ visūcikāṁ pāmām|  
 
viṣamajvarānajīrṇāndadruṁ kaṇḍūṁ visūcikāṁ pāmām|  
 
viṣamūṣikalūtānāṁ sarvēṣāṁ pannagānāṁ ca|  
 
viṣamūṣikalūtānāṁ sarvēṣāṁ pannagānāṁ ca|  
 
āśu viṣaṁ nāśayati samūlajamatha kandajaṁ sarvam||84||  
 
āśu viṣaṁ nāśayati samūlajamatha kandajaṁ sarvam||84||  
 +
 
ētēna liptagātraḥ sarpān gr̥hṇāti bhakṣayēcca viṣam|  
 
ētēna liptagātraḥ sarpān gr̥hṇāti bhakṣayēcca viṣam|  
 
kālaparītō'pi [2] narō jīvati nityaṁ nirātaṅkaḥ||85||  
 
kālaparītō'pi [2] narō jīvati nityaṁ nirātaṅkaḥ||85||  
 +
 
ānaddhē gudalēpō yōnau lēpaśca mūḍhagarbhāṇām|  
 
ānaddhē gudalēpō yōnau lēpaśca mūḍhagarbhāṇām|  
mūrcchārtiṣu ca lalāṭē pralēpanamāhuḥ pradhānatamam||86||  
+
mūrcchārtiṣu ca lalāṭē pralēpanamāhuḥ pradhānatamam||86||
 +
 
bhērīmr̥daṅgapaṭahāñchatrāṇyamunā tathā dhvajapatākāḥ|  
 
bhērīmr̥daṅgapaṭahāñchatrāṇyamunā tathā dhvajapatākāḥ|  
 
liptvā'hiviṣanirastyai pradhvanayēddarśayēnmatimān||87||  
 
liptvā'hiviṣanirastyai pradhvanayēddarśayēnmatimān||87||  
 +
 
yatra ca sannihitō'yaṁ na tatra bālagrahā na rakṣāṁsi|  
 
yatra ca sannihitō'yaṁ na tatra bālagrahā na rakṣāṁsi|  
 
na ca kārmaṇavētālā vahanti [3] nātharvaṇā mantrāḥ||88||  
 
na ca kārmaṇavētālā vahanti [3] nātharvaṇā mantrāḥ||88||  
 +
 
sarvagrahā na tatra prabhavanti na cāgniśastranr̥pacaurāḥ|  
 
sarvagrahā na tatra prabhavanti na cāgniśastranr̥pacaurāḥ|  
 
lakṣmīśca tatra bhajatē yatra mahāgandhahastyasti||89||  
 
lakṣmīśca tatra bhajatē yatra mahāgandhahastyasti||89||  
 +
 
piṣyamāṇa imaṁ cātra siddhaṁ mantramudīrayēt|  
 
piṣyamāṇa imaṁ cātra siddhaṁ mantramudīrayēt|  
 
‘mama mātā jayā nāma jayō [4] nāmēti mē pitā||90||  
 
‘mama mātā jayā nāma jayō [4] nāmēti mē pitā||90||  
 +
 
sō'haṁ jayajayāputrō vijayō'tha jayāmi ca|  
 
sō'haṁ jayajayāputrō vijayō'tha jayāmi ca|  
 
namaḥ puruṣasiṁhāya viṣṇavē viśvakarmaṇē||91||  
 
namaḥ puruṣasiṁhāya viṣṇavē viśvakarmaṇē||91||  
 +
 
sanātanāya kr̥ṣṇāya bhavāya vibhavāya ca|  
 
sanātanāya kr̥ṣṇāya bhavāya vibhavāya ca|  
 
tējō vr̥ṣākapēḥ sākṣāttējō brahmēndrayōryamē||92||  
 
tējō vr̥ṣākapēḥ sākṣāttējō brahmēndrayōryamē||92||  
 +
 
yathā'haṁ nābhijānāmi vāsudēvaparājayam|  
 
yathā'haṁ nābhijānāmi vāsudēvaparājayam|  
 
mātuśca pāṇigrahaṇaṁ samudrasya ca śōṣaṇam||93||  
 
mātuśca pāṇigrahaṇaṁ samudrasya ca śōṣaṇam||93||  
 +
 
anēna satyavākyēna sidhyatāmagadō hyayam|  
 
anēna satyavākyēna sidhyatāmagadō hyayam|  
 
hilimilisaṁspr̥ṣṭē rakṣa sarvabhēṣajōttamē svāhā [5] ||94||  
 
hilimilisaṁspr̥ṣṭē rakṣa sarvabhēṣajōttamē svāhā [5] ||94||  
 +
 
iti mahāgandhahastīnāmā'gadaḥ|  
 
iti mahāgandhahastīnāmā'gadaḥ|  
    
patrAgurumustailA niryAsAH pa~jca candanaM spRukkA |  
 
patrAgurumustailA niryAsAH pa~jca candanaM spRukkA |  
 
tva~gnaladotpalabAlakahareNukoshIravanyanakhAH ||77||  
 
tva~gnaladotpalabAlakahareNukoshIravanyanakhAH ||77||  
 +
 
suradArukanakaku~gkumadhyAmakakuShThapriya~ggavastagaram |  
 
suradArukanakaku~gkumadhyAmakakuShThapriya~ggavastagaram |  
 
pa~jcA~ggAni shirIShAdvyoShAlamanaHshilAjAjyaH ||78||  
 
pa~jcA~ggAni shirIShAdvyoShAlamanaHshilAjAjyaH ||78||  
 +
 
shvetakaTabhIkara~jjau rakShoghnI sindhuvArikA rajanI |  
 
shvetakaTabhIkara~jjau rakShoghnI sindhuvArikA rajanI |  
 
surasA~jjanagairikama~jjiShThAnimbaniryAsAH ||79||  
 
surasA~jjanagairikama~jjiShThAnimbaniryAsAH ||79||  
 +
 
vaMshatvagashvagandhAhi~ggudadhitthAmlavetasaM lAkShA |  
 
vaMshatvagashvagandhAhi~ggudadhitthAmlavetasaM lAkShA |  
 
madhumadhukasomarAjIvacAruhArocanAtagaram ||80||  
 
madhumadhukasomarAjIvacAruhArocanAtagaram ||80||  
 +
 
agado~ayaM vaishravaNAyAkhyAtastryambakeNa ShaShTya~ggaH |  
 
agado~ayaM vaishravaNAyAkhyAtastryambakeNa ShaShTya~ggaH |  
 
apratihataprabhAvaH khyAto mahAgandhahastIti ||81||  
 
apratihataprabhAvaH khyAto mahAgandhahastIti ||81||  
 +
 
pittena gavAM peShyo guTikAH kAryAstu puShyayogena |  
 
pittena gavAM peShyo guTikAH kAryAstu puShyayogena |  
 
pAnA~jjanapralepaiH prasAdhayet sarvakarmANi ||82||  
 
pAnA~jjanapralepaiH prasAdhayet sarvakarmANi ||82||  
 +
 
pillaM kaNDUM timiraM rAtryAndhyaM kAcamarbudaM paTalam |  
 
pillaM kaNDUM timiraM rAtryAndhyaM kAcamarbudaM paTalam |  
 
hanti satataprayogAddhitamitapathyAshinAM puMsAm ||83||  
 
hanti satataprayogAddhitamitapathyAshinAM puMsAm ||83||  
 +
 
viShamajvarAnajIrNAndadruM kaNDUM visUcikAM pAmAm |  
 
viShamajvarAnajIrNAndadruM kaNDUM visUcikAM pAmAm |  
 
viShamUShikalUtAnAM sarveShAM pannagAnAM ca |  
 
viShamUShikalUtAnAM sarveShAM pannagAnAM ca |  
 
Ashu viShaM nAshayati samUlajamatha kandajaM sarvam ||84||  
 
Ashu viShaM nAshayati samUlajamatha kandajaM sarvam ||84||  
 +
 
etena liptagAtraH sarpAn gRuhNAti bhakShayecca viSham |  
 
etena liptagAtraH sarpAn gRuhNAti bhakShayecca viSham |  
 
kAlaparIto~api naro jIvati nityaM nirAta~gkaH ||85||  
 
kAlaparIto~api naro jIvati nityaM nirAta~gkaH ||85||  
 +
 
Anaddhe gudalepo yonau lepashca mUDhagarbhANAm |  
 
Anaddhe gudalepo yonau lepashca mUDhagarbhANAm |  
 
mUrcchArtiShu ca lalATe pralepanamAhuH pradhAnatamam ||86||  
 
mUrcchArtiShu ca lalATe pralepanamAhuH pradhAnatamam ||86||  
 +
 
bherImRuda~ggapaTahA~jchatrANyamunA tathA dhvajapatAkAH |  
 
bherImRuda~ggapaTahA~jchatrANyamunA tathA dhvajapatAkAH |  
 
liptvA~ahiviShanirastyai pradhvanayeddarshayenmatimAn ||87||  
 
liptvA~ahiviShanirastyai pradhvanayeddarshayenmatimAn ||87||  
 +
 
yatra ca sannihito~ayaM na tatra bAlagrahA na rakShAMsi |  
 
yatra ca sannihito~ayaM na tatra bAlagrahA na rakShAMsi |  
 
na ca kArmaNavetAlA vahanti nAtharvaNA mantrAH ||88||  
 
na ca kArmaNavetAlA vahanti nAtharvaNA mantrAH ||88||  
 +
 
sarvagrahA na tatra prabhavanti na cAgnishastranRupacaurAH |  
 
sarvagrahA na tatra prabhavanti na cAgnishastranRupacaurAH |  
 
lakShmIshca tatra bhajate yatra mahAgandhahastyasti ||89||  
 
lakShmIshca tatra bhajate yatra mahAgandhahastyasti ||89||  
 +
 
piShyamANa imaM cAtra siddhaM mantramudIrayet |  
 
piShyamANa imaM cAtra siddhaM mantramudIrayet |  
 
‘mama mAtA jayA nAma jayo nAmeti me pitA ||90||  
 
‘mama mAtA jayA nAma jayo nAmeti me pitA ||90||  
 +
 
so~ahaM jayajayAputro vijayo~atha jayAmi ca |  
 
so~ahaM jayajayAputro vijayo~atha jayAmi ca |  
 
namaH puruShasiMhAya viShNave vishvakarmaNe ||91||  
 
namaH puruShasiMhAya viShNave vishvakarmaNe ||91||  
 +
 
sanAtanAya kRuShNAya bhavAya vibhavAya ca |  
 
sanAtanAya kRuShNAya bhavAya vibhavAya ca |  
 
tejo vRuShAkapeH sAkShAttejo brahmendrayoryame ||92||  
 
tejo vRuShAkapeH sAkShAttejo brahmendrayoryame ||92||  
 +
 
yathA~ahaM nAbhijAnAmi vAsudevaparAjayam |  
 
yathA~ahaM nAbhijAnAmi vAsudevaparAjayam |  
 
mAtushca pANigrahaNaM samudrasya ca shoShaNam ||93||  
 
mAtushca pANigrahaNaM samudrasya ca shoShaNam ||93||  
 +
 
anena satyavAkyena sidhyatAmagado hyayam |  
 
anena satyavAkyena sidhyatAmagado hyayam |  
 
hilimilisaMspRuShTe rakSha sarvabheShajottame svAhA ||94||  
 
hilimilisaMspRuShTe rakSha sarvabheShajottame svAhA ||94||  
 +
 
iti mahAgandhahastInAmA~agadaH |  
 
iti mahAgandhahastInAmA~agadaH |  
   −
The recipe called mahagandhahasti comprises sixty ingredients, viz., 1) patra (Cinnamomum tamala) 2) aguru (Aquilaria agallocha), 3) musta (Cyperus rotundus) 4) ela (Elettaria cardamomum) 5-9) Five types of exudates 10) chandana (Santalam album), 11) sprikka (Delphinium zalil) 12) tvak (Cinnamomum zeylanicum) 13) nalada (Vetiveria zinzanioides) 14) utpala (Nymphaea stellata) 15) balaka (Valeriana wallichii ) 16) harenuka (Vitex negundo), 17) usheera (Vetiveria zizanoides) 18) vanya (Cyperus rotundus) 19) nakha (Nails of tiger) 20) devadaru (Cedrus deodara) 21) kanaka (Mesua ferrea) 22) kunkuma (Crocus sativus) 23) dhyamaka (Cymbopogon martini) 24) kushtha (Saussurea lappa) 25) priyangu (Setaria italic) 26) tagara (Valeriana wallichii), 27-31) five parts of shirisha (Albizzia lebbeck), 32) shunti (Zingiber officinale) 33) pippali (Piper longum) 34) maricha (Piper nigrum) 35) haritala (Arsenic trisulphide) 36) manahshila (Arsenic disulphide) 37) ajaji (Cuminum cyminum) 38) shveta (Clitoria ternatea) 39) katabhi (Achyranthes aspera) 40) karanja (Pongamia pinnata) 41) latakaranja (Caesalpinia crista) 42) rakshoghni (Brassica campestris) 43) sindhuvarika (Vitex nigundo) 44) rajani (Curcuma longa) 45) surasa (Ocimum sanctum) 46) anjana (rasanjana)  47) gairika (red ochre), 48) manjishtha (Rubia cordifolia) 49) resin of nimba (Azadirechta indica), 50) vamshatvak (Bambusa arundinacea), 51) ashvagandha (Withania somnifera), 52) hingu (Ferula foetida), 53) dadhittha (Feronia limonia), 54) amlavetasa (Garcinia pedunculata) 55) laksha (Schleichera oleosa)  56) madhu (honey), 57) madhuka (Glycerrhiza glabra) 58) somaraji (Psoralea corylifolia) 59) vacha (Acorus calamous)  60) ruha (Cynodon dactylon), 61) rocana (bile of cow) 62) tagara (variety of Valeriana wallichii)  This recipe having infallible effect was taught to vaishravana / Kubera by God trayambaka. During pushya constellation, these ingredients are to be triturated by adding cow’s bile and pills should be made out of this paste.
+
The recipe called ''mahagandhahasti'' comprises sixty ingredients, viz.,  
 +
#patra (Cinnamomum tamala)  
 +
#aguru (Aquilaria agallocha),  
 +
#musta (Cyperus rotundus)  
 +
#ela (Elettaria cardamomum)  
 +
#Five types of exudates  
 +
#chandana (Santalam album),  
 +
#sprikka (Delphinium zalil)  
 +
#tvak (Cinnamomum zeylanicum)  
 +
#nalada (Vetiveria zinzanioides)  
 +
#utpala (Nymphaea stellata)  
 +
#balaka (Valeriana wallichii )
 +
#harenuka (Vitex negundo),  
 +
#usheera (Vetiveria zizanoides)  
 +
#vanya (Cyperus rotundus)  
 +
#nakha (Nails of tiger)  
 +
#devadaru (Cedrus deodara)  
 +
#kanaka (Mesua ferrea)  
 +
#kunkuma (Crocus sativus)  
 +
#dhyamaka (Cymbopogon martini)  
 +
#kushtha (Saussurea lappa) 25) priyangu (Setaria italic) 26) tagara (Valeriana wallichii), 27-31) five parts of shirisha (Albizzia lebbeck), 32) shunti (Zingiber officinale) 33) pippali (Piper longum) 34) maricha (Piper nigrum) 35) haritala (Arsenic trisulphide) 36) manahshila (Arsenic disulphide) 37) ajaji (Cuminum cyminum) 38) shveta (Clitoria ternatea) 39) katabhi (Achyranthes aspera) 40) karanja (Pongamia pinnata) 41) latakaranja (Caesalpinia crista) 42) rakshoghni (Brassica campestris) 43) sindhuvarika (Vitex nigundo) 44) rajani (Curcuma longa) 45) surasa (Ocimum sanctum) 46) anjana (rasanjana)  47) gairika (red ochre), 48) manjishtha (Rubia cordifolia) 49) resin of nimba (Azadirechta indica), 50) vamshatvak (Bambusa arundinacea), 51) ashvagandha (Withania somnifera), 52) hingu (Ferula foetida), 53) dadhittha (Feronia limonia), 54) amlavetasa (Garcinia pedunculata) 55) laksha (Schleichera oleosa)  56) madhu (honey), 57) madhuka (Glycerrhiza glabra) 58) somaraji (Psoralea corylifolia) 59) vacha (Acorus calamous)  60) ruha (Cynodon dactylon), 61) rocana (bile of cow) 62) tagara (variety of Valeriana wallichii)  This recipe having infallible effect was taught to vaishravana / Kubera by God trayambaka. During pushya constellation, these ingredients are to be triturated by adding cow’s bile and pills should be made out of this paste.
    
This recipe can be taken internally in the form of a drink (by diluting with liquids) or applied in the form of collyrium in the eyes or applied externally in the form of a paste to achieve success in all therapeutics.
 
This recipe can be taken internally in the form of a drink (by diluting with liquids) or applied in the form of collyrium in the eyes or applied externally in the form of a paste to achieve success in all therapeutics.

Navigation menu