Changes

Jump to navigation Jump to search
Line 740: Line 740:  
ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम् |  
 
ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम् |  
 
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः ||६३||  
 
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः ||६३||  
 +
 
तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति |  
 
तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति |  
 
मज्जतस्तमसीवाऽस्य विद्यात् सन्तमकं तु तम् ||६४||  
 
मज्जतस्तमसीवाऽस्य विद्यात् सन्तमकं तु तम् ||६४||  
 +
 
इति प्रतमकसन्तमकश्वासौ |
 
इति प्रतमकसन्तमकश्वासौ |
 +
 
jvaramūrcchāparītasya vidyāt pratamakaṁ tu tam|  
 
jvaramūrcchāparītasya vidyāt pratamakaṁ tu tam|  
udāvartarajō'jīrṇaklinnakāyanirōdhajaḥ||63||  
+
udāvartarajō'jīrṇaklinnakāyanirōdhajaḥ||63||
 +
 
tamasā vardhatē'tyarthaṁ śītaiścāśu praśāmyati|  
 
tamasā vardhatē'tyarthaṁ śītaiścāśu praśāmyati|  
 
majjatastamasīvā'sya vidyāt santamakaṁ tu tam||64||  
 
majjatastamasīvā'sya vidyāt santamakaṁ tu tam||64||  
 +
 
iti pratamakasantamakaśvāsau|  
 
iti pratamakasantamakaśvāsau|  
 
jvaramUrcchAparItasya vidyAt pratamakaM tu tam |  
 
jvaramUrcchAparItasya vidyAt pratamakaM tu tam |  
 
udAvartarajo~ajIrNaklinnakAyanirodhajaH ||63||  
 
udAvartarajo~ajIrNaklinnakAyanirodhajaH ||63||  
 +
 
tamasA vardhate~atyarthaM shItaishcAshu prashAmyati |  
 
tamasA vardhate~atyarthaM shItaishcAshu prashAmyati |  
 
majjatastamasIvA~asya vidyAt santamakaM tu tam ||64||  
 
majjatastamasIvA~asya vidyAt santamakaM tu tam ||64||  
 +
 
iti pratamakasantamakashvAsau |
 
iti pratamakasantamakashvAsau |
In a patient of tamaka shwasa if jwara (fever) and unconsciousness are occurring as complication, then it is called as pratamaka shwasa. The shwasa produced due to udavarta (upward movement of vayu in koshtha), dust, indigestion, excessive liquid accumulation in the body (klinna kaya), and suppression of natural urges results in increase of tama. This gets relieved by following of cooling regimen. The person suffering from this shwasa feels as if he is submerged in darkness, thus it is known as santamaka.(63-64)
+
 
Kshudra shwasa:
+
In a patient of ''tamaka shwasa'' if ''jwara'' (fever) and unconsciousness are occurring as complication, then it is called as ''pratamaka shwasa''. The ''shwasa'' produced due to ''udavarta'' (upward movement of ''vayu'' in ''koshtha''), dust, indigestion, excessive liquid accumulation in the body (''klinna kaya''), and suppression of natural urges results in increase of ''tama''. This gets relieved by following of cooling regimen. The person suffering from this ''shwasa'' feels as if he is submerged in darkness, thus it is known as ''santamaka''.[63-64]
 +
 
 +
==== ''Kshudra shwasa'' ====
 +
 
 
रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन् |  
 
रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन् |  
क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ||६५||  
+
क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः ||६५||
 +
 
हिनस्ति न स गात्राणि न च दुःखो यथेतरे |  
 
हिनस्ति न स गात्राणि न च दुःखो यथेतरे |  
 
न च भोजनपानानां निरुणद्ध्युचितां गतिम् ||६६||  
 
न च भोजनपानानां निरुणद्ध्युचितां गतिम् ||६६||  
 +
 
नेन्द्रियाणां व्यथां नापि काञ्चिदापादयेद्रुजम् |  
 
नेन्द्रियाणां व्यथां नापि काञ्चिदापादयेद्रुजम् |  
 
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः ||६७||  
 
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः ||६७||  
 +
 
इति श्वासाः समुद्दिष्टा हिक्काश्चैव स्वलक्षणैः |६८|  
 
इति श्वासाः समुद्दिष्टा हिक्काश्चैव स्वलक्षणैः |६८|  
 +
 
rūkṣāyāsōdbhavaḥ kōṣṭhē kṣudrō vāta udīrayan|  
 
rūkṣāyāsōdbhavaḥ kōṣṭhē kṣudrō vāta udīrayan|  
 
kṣudraśvāsō na sō'tyarthaṁ duḥkhēnāṅgaprabādhakaḥ||65||  
 
kṣudraśvāsō na sō'tyarthaṁ duḥkhēnāṅgaprabādhakaḥ||65||  
 +
 
hinasti na sa gātrāṇi na ca duḥkhō yathētarē|  
 
hinasti na sa gātrāṇi na ca duḥkhō yathētarē|  
 
na ca bhōjanapānānāṁ niruṇaddhyucitāṁ gatim||66||  
 
na ca bhōjanapānānāṁ niruṇaddhyucitāṁ gatim||66||  
 +
 
nēndriyāṇāṁ vyathāṁ nāpi kāñcidāpādayēdrujam|  
 
nēndriyāṇāṁ vyathāṁ nāpi kāñcidāpādayēdrujam|  
 
sa sādhya uktō balinaḥ sarvē cāvyaktalakṣaṇāḥ||67||  
 
sa sādhya uktō balinaḥ sarvē cāvyaktalakṣaṇāḥ||67||  
 +
 
iti śvāsāḥ samuddiṣṭā hikkāścaiva svalakṣaṇaiḥ|68|  
 
iti śvāsāḥ samuddiṣṭā hikkāścaiva svalakṣaṇaiḥ|68|  
 +
 
rUkShAyAsodbhavaH koShThe kShudro vAta udIrayan |  
 
rUkShAyAsodbhavaH koShThe kShudro vAta udIrayan |  
 
kShudrashvAso na so~atyarthaM duHkhenA~ggaprabAdhakaH ||65||  
 
kShudrashvAso na so~atyarthaM duHkhenA~ggaprabAdhakaH ||65||  
 +
 
hinasti na sa gAtrANi na ca duHkho yathetare |  
 
hinasti na sa gAtrANi na ca duHkho yathetare |  
 
na ca bhojanapAnAnAM niruNaddhyucitAM gatim ||66||  
 
na ca bhojanapAnAnAM niruNaddhyucitAM gatim ||66||  
 +
 
nendriyANAM vyathAM nApi kA~jcidApAdayedrujam |  
 
nendriyANAM vyathAM nApi kA~jcidApAdayedrujam |  
 
sa sAdhya ukto balinaH sarve cAvyaktalakShaNAH ||67||  
 
sa sAdhya ukto balinaH sarve cAvyaktalakShaNAH ||67||  
 +
 
iti shvAsAH samuddiShTA hikkAshcaiva svalakShaNaiH |68|
 
iti shvAsAH samuddiShTA hikkAshcaiva svalakShaNaiH |68|
Due to intake of dry food and exertion, vata is mildly vitiated in koshtha and moves in the upward direction i.e repiratory tract resulting in kshudra shwasa. The patient suffering from this type of shwasa does not have any affliction of various body parts and the functions are not affected. It is not very painful as it does not affect the channels of food and drinks nor does it cause pain to the sense organs. This is curable if the symptom is not completely manifested and the patient is strong. Thus all the types of hikka and shwasa are elaborated along with their signs and symptoms.(65-67)
+
 
Necessity of quick management of hikka and shwasa:
+
Due to intake of dry food and exertion, ''vata'' is mildly vitiated in ''koshtha'' and moves in the upward direction i.e respiratory tract resulting in ''kshudra shwasa''. The patient suffering from this type of ''shwasa'' does not have any affliction of various body parts and the functions are not affected. It is not very painful as it does not affect the channels of food and drinks nor does it cause pain to the sense organs. This is curable if the symptom is not completely manifested and the patient is strong. Thus all the types of ''hikka'' and ''shwasa'' are elaborated along with their signs and symptoms.[65-67]
 +
 
 +
==== Necessity of quick management of ''hikka'' and ''shwasa'' ====
 +
 
 
एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः ||६८||  
 
एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः ||६८||  
 
भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत् |  
 
भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत् |  

Navigation menu