Changes

Jump to navigation Jump to search
Line 640: Line 640:  
स्नेहस्वेदैरनापाद्यगुरुस्तीक्ष्णोऽतिमात्रया|  
 
स्नेहस्वेदैरनापाद्यगुरुस्तीक्ष्णोऽतिमात्रया|  
 
यस्यबस्तिःप्रयुज्येतसोऽतिमात्रंप्रवर्तयेत्||४७||  
 
यस्यबस्तिःप्रयुज्येतसोऽतिमात्रंप्रवर्तयेत्||४७||  
 +
 
स्रुतेषुतस्यदोषेषुनिरूढस्यातिमात्रशः|  
 
स्रुतेषुतस्यदोषेषुनिरूढस्यातिमात्रशः|  
 
स्तब्धोदावृतकोष्ठस्यवायुःसम्प्रतिहन्यते||४८||  
 
स्तब्धोदावृतकोष्ठस्यवायुःसम्प्रतिहन्यते||४८||  
 +
 
विलोमनसमुद्भूतोरुजत्यङ्गानिदेहिनः|  
 
विलोमनसमुद्भूतोरुजत्यङ्गानिदेहिनः|  
 
गात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणैः ||४९||  
 
गात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणैः ||४९||  
 +
 
तंतैललवणाभ्यक्तंसेचयेदुष्णवारिणा|  
 
तंतैललवणाभ्यक्तंसेचयेदुष्णवारिणा|  
 
एरण्डपत्रनिष्क्वाथैःप्रस्तरैश्चोपपादयेत्||५०||  
 
एरण्डपत्रनिष्क्वाथैःप्रस्तरैश्चोपपादयेत्||५०||  
 +
 
यवान्कुलत्थान्कोलानिपञ्चमूलेतथोभये|  
 
यवान्कुलत्थान्कोलानिपञ्चमूलेतथोभये|  
 
जलाढकद्वयेपक्त्वापादशेषेणतेनच||५१||  
 
जलाढकद्वयेपक्त्वापादशेषेणतेनच||५१||  
 +
 
कुर्यात्सबिल्वतैलोष्णलवणेननिरूहणम्|  
 
कुर्यात्सबिल्वतैलोष्णलवणेननिरूहणम्|  
 
तंनिरूढंसमाश्वस्तंद्रोण्यांसमवगाहयेत्||५२||  
 
तंनिरूढंसमाश्वस्तंद्रोण्यांसमवगाहयेत्||५२||  
 +
 
ततोभुक्तवतस्तस्यकारयेदनुवासनम्|  
 
ततोभुक्तवतस्तस्यकारयेदनुवासनम्|  
 
यष्टीमधुकतैलेनबिल्वतैलेनवाभिषक्||५३||
 
यष्टीमधुकतैलेनबिल्वतैलेनवाभिषक्||५३||
 +
 
snēhasvēdairanāpādyagurustīkṣṇō:'timātrayā|  
 
snēhasvēdairanāpādyagurustīkṣṇō:'timātrayā|  
 
yasyabastiḥprayujyētasō:'timātraṁpravartayēt||47||  
 
yasyabastiḥprayujyētasō:'timātraṁpravartayēt||47||  
 +
 
srutēṣutasyadōṣēṣunirūḍhasyātimātraśaḥ|  
 
srutēṣutasyadōṣēṣunirūḍhasyātimātraśaḥ|  
 
stabdhōdāvr̥takōṣṭhasyavāyuḥsampratihanyatē||48||  
 
stabdhōdāvr̥takōṣṭhasyavāyuḥsampratihanyatē||48||  
 +
 
vilōmanasamudbhūtōrujatyaṅgānidēhinaḥ|  
 
vilōmanasamudbhūtōrujatyaṅgānidēhinaḥ|  
 
gātravēṣṭananistōdabhēdasphuraṇajr̥mbhaṇaiḥ ||49||  
 
gātravēṣṭananistōdabhēdasphuraṇajr̥mbhaṇaiḥ ||49||  
 +
 
taṁtailalavaṇābhyaktaṁsēcayēduṣṇavāriṇā|  
 
taṁtailalavaṇābhyaktaṁsēcayēduṣṇavāriṇā|  
 
ēraṇḍapatraniṣkvāthaiḥprastaraiścōpapādayēt||50||  
 
ēraṇḍapatraniṣkvāthaiḥprastaraiścōpapādayēt||50||  
 +
 
yavānkulatthānkōlānipañcamūlētathōbhayē|  
 
yavānkulatthānkōlānipañcamūlētathōbhayē|  
 
jalāḍhakadvayēpaktvāpādaśēṣēṇatēnaca||51||  
 
jalāḍhakadvayēpaktvāpādaśēṣēṇatēnaca||51||  
 +
 
kuryātsabilvatailōṣṇalavaṇēnanirūhaṇam|  
 
kuryātsabilvatailōṣṇalavaṇēnanirūhaṇam|  
 
taṁnirūḍhaṁsamāśvastaṁdrōṇyāṁsamavagāhayēt||52||  
 
taṁnirūḍhaṁsamāśvastaṁdrōṇyāṁsamavagāhayēt||52||  
 +
 
tatōbhuktavatastasyakārayēdanuvāsanam|  
 
tatōbhuktavatastasyakārayēdanuvāsanam|  
 
yaṣṭīmadhukatailēnabilvatailēnavābhiṣak||53||
 
yaṣṭīmadhukatailēnabilvatailēnavābhiṣak||53||
 +
 
snehasvedairanApAdya gurustIkShNo~atimAtrayA|  
 
snehasvedairanApAdya gurustIkShNo~atimAtrayA|  
 
yasya bastiH prayujyeta so~atimAtraM pravartayet||47||  
 
yasya bastiH prayujyeta so~atimAtraM pravartayet||47||  
 +
 
sruteShu tasya doSheShu nirUDhasyAtimAtrashaH|  
 
sruteShu tasya doSheShu nirUDhasyAtimAtrashaH|  
 
stabdhodAvRutakoShThasya vAyuH sampratihanyate||48||  
 
stabdhodAvRutakoShThasya vAyuH sampratihanyate||48||  
 +
 
vilomanasamudbhUto rujatya~ggAni dehinaH|  
 
vilomanasamudbhUto rujatya~ggAni dehinaH|  
 
gAtraveShTananistodabhedasphuraNajRumbhaNaiH ||49||  
 
gAtraveShTananistodabhedasphuraNajRumbhaNaiH ||49||  
 +
 
taM tailalavaNAbhyaktaM secayeduShNavAriNA|  
 
taM tailalavaNAbhyaktaM secayeduShNavAriNA|  
 
eraNDapatraniShkvAthaiH prastaraishcopapAdayet||50||  
 
eraNDapatraniShkvAthaiH prastaraishcopapAdayet||50||  
 +
 
yavAn kulatthAn kolAni pa~jcamUle tathobhaye|  
 
yavAn kulatthAn kolAni pa~jcamUle tathobhaye|  
 
jalADhakadvaye paktvA pAdasheSheNa tena ca||51||  
 
jalADhakadvaye paktvA pAdasheSheNa tena ca||51||  
 +
 
kuryAt sabilvatailoShNalavaNena nirUhaNam|  
 
kuryAt sabilvatailoShNalavaNena nirUhaNam|  
 
taM nirUDhaM samAshvastaM droNyAM samavagAhayet||52||  
 
taM nirUDhaM samAshvastaM droNyAM samavagAhayet||52||  
 +
 
tato bhuktavatastasya kArayedanuvAsanam|  
 
tato bhuktavatastasya kArayedanuvAsanam|  
yaShTImadhukatailena bilvatailena vA bhiShak ||53||
+
yaShTImadhukatailena bilvatailena vA bhiShak ||53||
 +
 
 
Etiology, clinical manifestation and management of angarti basti complication:
 
Etiology, clinical manifestation and management of angarti basti complication:
 
Angarti (body ache) occurs when doshas are eliminated in excess.  
 
Angarti (body ache) occurs when doshas are eliminated in excess.  

Navigation menu