Line 278:
Line 278:
तत्र श्लोकः-
तत्र श्लोकः-
+
नेत्रबस्तिप्रणेतॄणां दोषानेतान् सभेषजान्|
नेत्रबस्तिप्रणेतॄणां दोषानेतान् सभेषजान्|
वेत्ति यस्तेन मतिमान् बस्तिकर्माणि कारयेत्||१९||
वेत्ति यस्तेन मतिमान् बस्तिकर्माणि कारयेत्||१९||
+
tatra ślōkaḥ-
tatra ślōkaḥ-
+
nētrabastipraṇētr̥̄ṇāṁ dōṣānētān sabhēṣajān|
nētrabastipraṇētr̥̄ṇāṁ dōṣānētān sabhēṣajān|
vētti yastēna matimān bastikarmāṇi kārayēt||19||
vētti yastēna matimān bastikarmāṇi kārayēt||19||
+
tatra shlokaH-
tatra shlokaH-
+
netrabastipraNetRUNAM doShAnetAn sabheShajAn|
netrabastipraNetRUNAM doShAnetAn sabheShajAn|
vetti yastena matimAn bastikarmANi kArayet||19||
vetti yastena matimAn bastikarmANi kArayet||19||
−
An intelligent physician who learns the dōshā of nētra, basti and praṇēta properly along with management shall practice basti. (19)
+
+
An intelligent physician who learns the ''dosha'' of ''netra, basti'' and ''praneta'' properly along with management shall practice ''basti''. [19]
=== ''Tattva Vimarsha'' ===
=== ''Tattva Vimarsha'' ===