Changes

Jump to navigation Jump to search
Line 654: Line 654:  
The patient suffering from ''chhinna shwasa'' has interrupted breath as the prana(vital centers referred in [[Sutra Sthana]] Chapter 29)  is afflicted. There is complete stoppage of breath, such individual suffers from intense pain as if cutting of the ''marma'' (vital parts), constipation with abdominal distension, sweating, unconsciousness, burning sensation in ''basti'' (bladder and urinary system), excessive tears in the eyes, emaciation of the body, the eyes become red when patient struggles to breath, mental disorientation, dryness of mouth, discoloration of skin, delirium, looseness of joints. An individual suffering from above said features of ''chhinna shwasa'' succumbs to death very quickly. [52-54]
 
The patient suffering from ''chhinna shwasa'' has interrupted breath as the prana(vital centers referred in [[Sutra Sthana]] Chapter 29)  is afflicted. There is complete stoppage of breath, such individual suffers from intense pain as if cutting of the ''marma'' (vital parts), constipation with abdominal distension, sweating, unconsciousness, burning sensation in ''basti'' (bladder and urinary system), excessive tears in the eyes, emaciation of the body, the eyes become red when patient struggles to breath, mental disorientation, dryness of mouth, discoloration of skin, delirium, looseness of joints. An individual suffering from above said features of ''chhinna shwasa'' succumbs to death very quickly. [52-54]
   −
==== Tamaka Shwasa ====
+
==== ''Tamaka Shwasa'' ====
    
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते |  
 
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते |  
 
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च ||५५||  
 
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च ||५५||  
 +
 
करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा |  
 
करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा |  
 
अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम् ||५६||  
 
अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम् ||५६||  
 +
 
प्रताम्यत्यतिवेगाच्च कासते सन्निरुध्यते |  
 
प्रताम्यत्यतिवेगाच्च कासते सन्निरुध्यते |  
 
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः ||५७||  
 
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः ||५७||  
 +
 
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः |  
 
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः |  
 
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम् ||५८||  
 
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम् ||५८||  
 +
 
अथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम् |  
 
अथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम् |  
 
न चापि निद्रां लभते शयानः श्वासपीडितः ||५९||  
 
न चापि निद्रां लभते शयानः श्वासपीडितः ||५९||  
 +
 
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः |  
 
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः |  
 
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति ||६०||  
 
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति ||६०||  
 +
 
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान् |  
 
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान् |  
 
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ||६१||  
 
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते ||६१||  
 +
 
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्चाभिवर्धते |  
 
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्चाभिवर्धते |  
 
स याप्यस्तमकश्वासः साध्यो वा स्यान्नवोत्थितः ||६२||  
 
स याप्यस्तमकश्वासः साध्यो वा स्यान्नवोत्थितः ||६२||  
 +
 
इति तमकश्वासः |
 
इति तमकश्वासः |
pratilōmaṁ yadā vāyuḥ srōtāṁsi pratipadyatē|  
+
 
 +
pratilōmaṁ yadā vāyuḥ srōtāṁsi pratipadyatē|  
 
grīvāṁ śiraśca saṅgr̥hya ślēṣmāṇaṁ samudīrya ca||55||  
 
grīvāṁ śiraśca saṅgr̥hya ślēṣmāṇaṁ samudīrya ca||55||  
 +
 
karōti pīnasaṁ tēna ruddhō ghurghurukaṁ tathā|  
 
karōti pīnasaṁ tēna ruddhō ghurghurukaṁ tathā|  
 
atīva tīvravēgaṁ ca śvāsaṁ prāṇaprapīḍakam||56||  
 
atīva tīvravēgaṁ ca śvāsaṁ prāṇaprapīḍakam||56||  
 +
 
pratāmyaty ativēgācca kāsatē sannirudhyatē|  
 
pratāmyaty ativēgācca kāsatē sannirudhyatē|  
 
pramōhaṁ kāsamānaśca sa gacchati muhurmuhuḥ||57||  
 
pramōhaṁ kāsamānaśca sa gacchati muhurmuhuḥ||57||  
 +
 
ślēṣmaṇyamucyamānē tu bhr̥śaṁ bhavati duḥkhitaḥ|  
 
ślēṣmaṇyamucyamānē tu bhr̥śaṁ bhavati duḥkhitaḥ|  
 
tasyaiva ca vimōkṣāntē muhūrtaṁ labhatē sukham||58||  
 
tasyaiva ca vimōkṣāntē muhūrtaṁ labhatē sukham||58||  
 +
 
athāsyōddhvaṁsatē kaṇṭhaḥ kr̥cchrācchaknōti bhāṣitum|  
 
athāsyōddhvaṁsatē kaṇṭhaḥ kr̥cchrācchaknōti bhāṣitum|  
 
na cāpi nidrāṁ labhatē śayānaḥ śvāsapīḍitaḥ||59||  
 
na cāpi nidrāṁ labhatē śayānaḥ śvāsapīḍitaḥ||59||  
 +
 
pārśvē tasyāvagr̥hṇāti śayānasya samīraṇaḥ|  
 
pārśvē tasyāvagr̥hṇāti śayānasya samīraṇaḥ|  
 
āsīnō labhatē saukhyamuṣṇaṁ caivābhinandati||60||  
 
āsīnō labhatē saukhyamuṣṇaṁ caivābhinandati||60||  
 +
 
ucchritākṣō lalāṭēna svidyatā bhr̥śamartimān|  
 
ucchritākṣō lalāṭēna svidyatā bhr̥śamartimān|  
 
viśuṣkāsyō muhuḥ śvāsō muhuścaivāvadhamyatē||61||  
 
viśuṣkāsyō muhuḥ śvāsō muhuścaivāvadhamyatē||61||  
 +
 
mēghāmbuśītaprāgvātaiḥ ślēṣmalaiścābhivardhatē|  
 
mēghāmbuśītaprāgvātaiḥ ślēṣmalaiścābhivardhatē|  
 
sa yāpyastamakaśvāsaḥ sādhyō vā syānnavōtthitaḥ||62||  
 
sa yāpyastamakaśvāsaḥ sādhyō vā syānnavōtthitaḥ||62||  
 +
 
iti tamakaśvāsaḥ|  
 
iti tamakaśvāsaḥ|  
 +
 
pratilomaM yadA vAyuH srotAMsi pratipadyate |  
 
pratilomaM yadA vAyuH srotAMsi pratipadyate |  
 
grIvAM shirashca sa~ggRuhya shleShmANaM samudIrya ca ||55||  
 
grIvAM shirashca sa~ggRuhya shleShmANaM samudIrya ca ||55||  
 +
 
karoti pInasaM tena ruddho ghurghurukaM tathA |  
 
karoti pInasaM tena ruddho ghurghurukaM tathA |  
 
atIva tIvravegaM ca shvAsaM prANaprapIDakam ||56||  
 
atIva tIvravegaM ca shvAsaM prANaprapIDakam ||56||  
 +
 
pratAmyatyativegAcca kAsate sannirudhyate |  
 
pratAmyatyativegAcca kAsate sannirudhyate |  
 
pramohaM kAsamAnashca sa gacchati muhurmuhuH ||57||  
 
pramohaM kAsamAnashca sa gacchati muhurmuhuH ||57||  
 +
 
shleShmaNyamucyamAne tu bhRushaM bhavati duHkhitaH |  
 
shleShmaNyamucyamAne tu bhRushaM bhavati duHkhitaH |  
 
tasyaiva ca vimokShAnte muhUrtaM labhate sukham ||58||  
 
tasyaiva ca vimokShAnte muhUrtaM labhate sukham ||58||  
 +
 
athAsyoddhvaMsate kaNThaH kRucchrAcchaknoti bhAShitum |  
 
athAsyoddhvaMsate kaNThaH kRucchrAcchaknoti bhAShitum |  
 
na cApi nidrAM labhate shayAnaH shvAsapIDitaH ||59||  
 
na cApi nidrAM labhate shayAnaH shvAsapIDitaH ||59||  
 +
 
pArshve tasyAvagRuhNAti shayAnasya samIraNaH |  
 
pArshve tasyAvagRuhNAti shayAnasya samIraNaH |  
 
AsIno labhate saukhyamuShNaM caivAbhinandati ||60||  
 
AsIno labhate saukhyamuShNaM caivAbhinandati ||60||  
 +
 
ucchritAkSho lalATena svidyatA bhRushamartimAn |  
 
ucchritAkSho lalATena svidyatA bhRushamartimAn |  
 
vishuShkAsyo muhuH shvAso muhushcaivAvadhamyate ||61||  
 
vishuShkAsyo muhuH shvAso muhushcaivAvadhamyate ||61||  
 +
 
meghAmbushItaprAgvAtaiH shleShmalaishcAbhivardhate |  
 
meghAmbushItaprAgvAtaiH shleShmalaishcAbhivardhate |  
 
sa yApyastamakashvAsaH sAdhyo vA syAnnavotthitaH ||62||  
 
sa yApyastamakashvAsaH sAdhyo vA syAnnavotthitaH ||62||  
 +
 
iti tamakashvAsaH |
 
iti tamakashvAsaH |
The vayu moves in the opposite direction due to the obstruction in the respiratory tract, stiffness in the neck, head aggravates the kapha and produces rhinorrhoea, and gurghuraka sound (rhonchi). Exceedingly severe attack afflicts the prana and enhances severity. During severe attack, the patient faints repeatedly, has severe cough and becomes unconscious. The patient finds it difficult to expectorate the phlegm and feels relieved for period of 1 muhurta (3 hours) after expectoration of phlegm. There is hoarseness of voice and patient speaks with difficulty, even he does not get proper sleep, and on lying down he suffers from dyspnea as his flanks are afflicted by vayu. He feels comfortable in the sitting position. He likes hot things. His eye balls are always prominent, there is sweat on the forehead, dryness of the mouth, gets repeated attacks of dyspnea, and it increases and subsides repeatedly. In gets aggravated when appearance of clouds in the sky, rains, cold weather, easterly winds and kapha enhancing food and behaviour. The tamaka shwasa having above mentioned features is yapya (palliable) and in the initial stages it is curable disease. (55-62)
+
 
 +
The vayu moves in the opposite direction due to the obstruction in the respiratory tract, stiffness in the neck, head aggravates the kapha and produces rhinorrhoea, and gurghuraka sound (rhonchi). Exceedingly severe attack afflicts the prana and enhances severity. During severe attack, the patient faints repeatedly, has severe cough and becomes unconscious. The patient finds it difficult to expectorate the phlegm and feels relieved for period of 1 muhurta (3 hours) after expectoration of phlegm. There is hoarseness of voice and patient speaks with difficulty, even he does not get proper sleep, and on lying down he suffers from dyspnea as his flanks are afflicted by vayu. He feels comfortable in the sitting position. He likes hot things. His eye balls are always prominent, there is sweat on the forehead, dryness of the mouth, gets repeated attacks of dyspnea, and it increases and subsides repeatedly. In gets aggravated when appearance of clouds in the sky, rains, cold weather, easterly winds and kapha enhancing food and behaviour. The tamaka shwasa having above mentioned features is yapya (palliable) and in the initial stages it is curable disease. [55-62]
 +
 
 
Types of tamaka shwasa:
 
Types of tamaka shwasa:
 
ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम् |  
 
ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम् |  

Navigation menu