Changes

Jump to navigation Jump to search
Line 590: Line 590:  
ऊर्ध्वश्वासे प्रकुपिते  ह्यधःश्वासो निरुध्यते |  
 
ऊर्ध्वश्वासे प्रकुपिते  ह्यधःश्वासो निरुध्यते |  
 
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून् ||५१||  
 
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून् ||५१||  
 +
 
इत्यूर्ध्वश्वासः |  
 
इत्यूर्ध्वश्वासः |  
 +
 
dīrghaṁ śvasiti yastūrdhvaṁ na ca pratyāharatyadhaḥ|  
 
dīrghaṁ śvasiti yastūrdhvaṁ na ca pratyāharatyadhaḥ|  
 
ślēṣmāvr̥tamukhasrōtāḥ kruddhagandhavahārditaḥ||49||  
 
ślēṣmāvr̥tamukhasrōtāḥ kruddhagandhavahārditaḥ||49||  
 +
 
ūrdhvadr̥ṣṭirvipaśyaṁśca vibhrāntākṣa itastataḥ|  
 
ūrdhvadr̥ṣṭirvipaśyaṁśca vibhrāntākṣa itastataḥ|  
 
pramuhyan vēdanārtaśca śuṣkāsyō'ratipīḍitaḥ||50||  
 
pramuhyan vēdanārtaśca śuṣkāsyō'ratipīḍitaḥ||50||  
 +
 
ūrdhvaśvāsē prakupitē  hyadhaḥśvāsō nirudhyatē|  
 
ūrdhvaśvāsē prakupitē  hyadhaḥśvāsō nirudhyatē|  
 
muhyatastāmyataścōrdhvaṁ śvāsastasyaiva hantyasūn||51||  
 
muhyatastāmyataścōrdhvaṁ śvāsastasyaiva hantyasūn||51||  
 +
 
ityūrdhvaśvāsaḥ|  
 
ityūrdhvaśvāsaḥ|  
 +
 
dIrghaM shvasiti yastUrdhvaM na ca pratyAharatyadhaH |  
 
dIrghaM shvasiti yastUrdhvaM na ca pratyAharatyadhaH |  
 
shleShmAvRutamukhasrotAH kruddhagandhavahArditaH ||49||  
 
shleShmAvRutamukhasrotAH kruddhagandhavahArditaH ||49||  
 +
 
UrdhvadRuShTirvipashyaMshca vibhrAntAkSha itastataH |  
 
UrdhvadRuShTirvipashyaMshca vibhrAntAkSha itastataH |  
 
pramuhyan vedanArtashca shuShkAsyo~aratipIDitaH ||50||  
 
pramuhyan vedanArtashca shuShkAsyo~aratipIDitaH ||50||  
 +
 
UrdhvashvAse prakupite [1] hyadhaHshvAso nirudhyate |  
 
UrdhvashvAse prakupite [1] hyadhaHshvAso nirudhyate |  
 
muhyatastAmyatashcordhvaM shvAsastasyaiva hantyasUn ||51||  
 
muhyatastAmyatashcordhvaM shvAsastasyaiva hantyasUn ||51||  
 +
 
ityUrdhvashvAsaH |
 
ityUrdhvashvAsaH |
The vitiated kapha obstructs channels of respiration leading to aggravation of vata resulting in prolonged expiration and shallow inspiration (breath doesn’t get deeply inspired). The patient looks up with moving eye balls as if he is scared of something. When he gets afflicted with this type of shwasa he suffers from unconsciousness, dryness of mouth, restlessness. The upward movement of vayu is aggravated resulting in obstruction of downward movement and unconsciousness, black outs and he succumbs to death quickly. (49-51)
+
 
Chhinna shwasa:
+
The vitiated ''kapha'' obstructs channels of respiration leading to aggravation of ''vata'' resulting in prolonged expiration and shallow inspiration (breath doesn’t get deeply inspired). The patient looks up with moving eye balls as if he is scared of something. When he gets afflicted with this type of ''shwasa'' he suffers from unconsciousness, dryness of mouth, restlessness. The upward movement of ''vayu'' is aggravated resulting in obstruction of downward movement and unconsciousness, black outs and he succumbs to death quickly. [49-51]
 +
 
 +
==== ''Chhinna Shwasa'' ====
 +
 
 
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः |  
 
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः |  
 
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः ||५२||  
 
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः ||५२||  

Navigation menu