Changes

Jump to navigation Jump to search
Line 501: Line 501:  
अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च |  
 
अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च |  
 
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः ||४२||  
 
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः ||४२||  
 +
 
आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम् |  
 
आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम् |  
 
यमिका च प्रलापार्तितृष्णामोहसमन्विता ||४३||  
 
यमिका च प्रलापार्तितृष्णामोहसमन्विता ||४३||  
 +
 
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः |  
 
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः |  
 
तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा ||४४||  
 
तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा ||४४||  
 +
 
atisañcitadōṣasya bhaktacchēdakr̥śasya ca|  
 
atisañcitadōṣasya bhaktacchēdakr̥śasya ca|  
 
vyādhibhiḥ kṣīṇadēhasya vr̥ddhasyātivyavāyinaḥ||42||  
 
vyādhibhiḥ kṣīṇadēhasya vr̥ddhasyātivyavāyinaḥ||42||  
 +
 
āsāṁ yā sā samutpannā hikkā hantyāśu jīvitam|  
 
āsāṁ yā sā samutpannā hikkā hantyāśu jīvitam|  
 
yamikā ca pralāpārtitr̥ṣṇāmōhasamanvitā||43||  
 
yamikā ca pralāpārtitr̥ṣṇāmōhasamanvitā||43||  
 +
 
akṣīṇaścāpyadīnaśca sthiradhātvindriyaśca yaḥ|  
 
akṣīṇaścāpyadīnaśca sthiradhātvindriyaśca yaḥ|  
 
tasya sādhayituṁ śakyā yamikā hantyatō'nyathā||44||  
 
tasya sādhayituṁ śakyā yamikā hantyatō'nyathā||44||  
 +
 
atisa~jcitadoShasya bhaktacchedakRushasya ca |  
 
atisa~jcitadoShasya bhaktacchedakRushasya ca |  
 
vyAdhibhiH kShINadehasya vRuddhasyAtivyavAyinaH ||42||  
 
vyAdhibhiH kShINadehasya vRuddhasyAtivyavAyinaH ||42||  
 +
 
AsAM yA sA samutpannA hikkA hantyAshu jIvitam |  
 
AsAM yA sA samutpannA hikkA hantyAshu jIvitam |  
 
yamikA ca pralApArtitRuShNAmohasamanvitA ||43||  
 
yamikA ca pralApArtitRuShNAmohasamanvitA ||43||  
 +
 
akShINashcApyadInashca sthiradhAtvindriyashca yaH |  
 
akShINashcApyadInashca sthiradhAtvindriyashca yaH |  
 
tasya sAdhayituM shakyA yamikA hantyato~anyathA ||44||
 
tasya sAdhayituM shakyA yamikA hantyato~anyathA ||44||
The hikka destroys a person suffering from excessive accumulation of doshas, emaciated due to fasting, emaciated due to disease, weak due to ageing or excessive indulgence in sex. The symptoms of delirium, pain, excess thirst and stupor in yamika hikka patient make it incurable for treatment.  
+
 
The yamika hikka is curable in an individual who is not emaciated, not weak mentally, the dhatus and indriyas are unaffected and performing their normal function. Otherwise in case if body is weak, it is incurable. (42-44)
+
The ''hikka'' destroys a person suffering from excessive accumulation of ''doshas'', emaciated due to fasting, emaciated due to disease, weak due to ageing or excessive indulgence in sex. The symptoms of delirium, pain, excess thirst and stupor in ''yamika hikka'' patient make it incurable for treatment.  
Specific pathogenesis of shwasa:
+
 
 +
The ''yamika hikka'' is curable in an individual who is not emaciated, not weak mentally, the ''dhatus'' and ''indriyas'' are unaffected and performing their normal function. Otherwise in case if body is weak, it is incurable. [42-44]
 +
 
 +
==== Specific pathogenesis of Shwasa ====
 +
 
 
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः |  
 
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः |  
 
विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः ||४५||  
 
विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः ||४५||  

Navigation menu