Changes

Jump to navigation Jump to search
Line 223: Line 223:     
उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम् ||१८||  
 
उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम् ||१८||  
 +
 
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता |  
 
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता |  
 
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ||१९||  
 
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च ||१९||  
 +
 
आनाहः पार्श्वशूलं च पीडनं हृदयस्य च |  
 
आनाहः पार्श्वशूलं च पीडनं हृदयस्य च |  
 
प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम् ||२०||  
 
प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम् ||२०||  
 +
 
ubhayōḥ pūrvarūpāṇi śr̥ṇu vakṣyāmyataḥ param||18||  
 
ubhayōḥ pūrvarūpāṇi śr̥ṇu vakṣyāmyataḥ param||18||  
 +
 
kaṇṭhōrasōrgurutvaṁ ca vadanasya kaṣāyatā|  
 
kaṇṭhōrasōrgurutvaṁ ca vadanasya kaṣāyatā|  
 
hikkānāṁ pūrvarūpāṇi kukṣērāṭōpa ēva ca||19||  
 
hikkānāṁ pūrvarūpāṇi kukṣērāṭōpa ēva ca||19||  
 +
 
ānāhaḥ pārśvaśūlaṁ ca pīḍanaṁ hr̥dayasya ca|  
 
ānāhaḥ pārśvaśūlaṁ ca pīḍanaṁ hr̥dayasya ca|  
 
prāṇasya ca vilōmatvaṁ śvāsānāṁ pūrvalakṣaṇam||20||  
 
prāṇasya ca vilōmatvaṁ śvāsānāṁ pūrvalakṣaṇam||20||  
 +
 
ubhayoH pUrvarUpANi shRuNu vakShyAmyataH param ||18||  
 
ubhayoH pUrvarUpANi shRuNu vakShyAmyataH param ||18||  
 +
 
kaNThorasorgurutvaM ca vadanasya kaShAyatA |  
 
kaNThorasorgurutvaM ca vadanasya kaShAyatA |  
 
hikkAnAM pUrvarUpANi kukSherATopa eva ca ||19||  
 
hikkAnAM pUrvarUpANi kukSherATopa eva ca ||19||  
 +
 
AnAhaH pArshvashUlaM ca pIDanaM hRudayasya ca |  
 
AnAhaH pArshvashUlaM ca pIDanaM hRudayasya ca |  
 
prANasya ca vilomatvaM shvAsAnAM pUrvalakShaNam ||20||
 
prANasya ca vilomatvaM shvAsAnAM pUrvalakShaNam ||20||
Following are the premonitory symptoms of both the diseases.
+
 
Heaviness in throat and chest, astringent taste in mouth, and distension of abdomen are the premonitory symptoms of hikka.   
+
Following are the premonitory symptoms of both the diseases:
Anaha (constipation with flatulence), pain in the flanks, pain in the cardiac region, abnormal movement of pranavayu are the premonitory symptoms of shwasa.(18-20)
+
 
 +
Heaviness in throat and chest, astringent taste in mouth, and distension of abdomen are the premonitory symptoms of ''hikka''.  
 +
   
 +
''Anaha'' (constipation with flatulence), pain in the flanks, pain in the cardiac region, abnormal movement of ''pranavayu'' are the premonitory symptoms of ''shwasa''.[18-20]
    
==== Specific pathogenesis of hikka ====
 
==== Specific pathogenesis of hikka ====

Navigation menu