Changes

Jump to navigation Jump to search
Line 201: Line 201:  
*Others: Various types of ''vibandha'' (obstructions)  [10-16]
 
*Others: Various types of ''vibandha'' (obstructions)  [10-16]
   −
==== General Samprapti (pathogenesis) ====
+
==== General ''Samprapti'' (pathogenesis) ====
    
मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति |  
 
मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति |  
 
उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः ||१७||  
 
उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः ||१७||  
 +
 
घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च |१८|  
 
घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च |१८|  
 +
 
mārutaḥ prāṇavāhīni srōtāṁsyāviśya kupyati|  
 
mārutaḥ prāṇavāhīni srōtāṁsyāviśya kupyati|  
 
uraḥsthaḥ kaphamuddhūya hikkāśvāsān karōti saḥ||17||  
 
uraḥsthaḥ kaphamuddhūya hikkāśvāsān karōti saḥ||17||  
 +
 
ghōrān prāṇōparōdhāya prāṇināṁ pañca pañca ca|18|
 
ghōrān prāṇōparōdhāya prāṇināṁ pañca pañca ca|18|
    
mArutaH prANavAhIni srotAMsyAvishya kupyati |  
 
mArutaH prANavAhIni srotAMsyAvishya kupyati |  
 
uraHsthaH kaphamuddhUya hikkAshvAsAn karoti saH ||17||  
 
uraHsthaH kaphamuddhUya hikkAshvAsAn karoti saH ||17||  
 +
 
ghorAn prANoparodhAya prANinAM pa~jca pa~jca ca |18|
 
ghorAn prANoparodhAya prANinAM pa~jca pa~jca ca |18|
By the above mentioned etiological factors the vata gets aggravated in the pranavahasrotas ( channels carrying prana) and deranges the kapha situated in the chest region producing lethal blockage of prana vayu and five types of dreadful hikka and shwasa. (17-18)
+
 
 +
By the above mentioned etiological factors the ''vata'' gets aggravated in the ''pranavahasrotas'' ( channels carrying prana) and deranges the ''kapha'' situated in the chest region producing lethal blockage of ''pranavayu'' and five types of dreadful ''hikka'' and ''shwasa''. [17-18]
    
==== Premonitory symptoms ====
 
==== Premonitory symptoms ====

Navigation menu