Changes

Jump to navigation Jump to search
65 bytes removed ,  18:58, 8 February 2018
Line 785: Line 785:     
... सन्निपातज उच्यते||८९||  
 
... सन्निपातज उच्यते||८९||  
 +
 
सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि|  
 
सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि|  
 
प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्||९०||  
 
प्राक्सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्||९०||  
 +
 
भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्|  
 
भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्|  
 
वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे||९१||  
 
वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे||९१||  
 +
 
शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः|  
 
शैत्यं कासोऽरुचिस्तन्द्रापिपासादाहरुग्व्यथाः|  
 
वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः||९२||  
 
वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः||९२||  
 +
 
छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना|  
 
छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना|  
 
मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे||९३||  
 
मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे||९३||  
 +
 
सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः|  
 
सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः|  
 
वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता||९४||  
 
वातोल्बणे स्याद् द्व्यनुगे तृष्णा कण्ठास्यशुष्कता||९४||  
 +
 
रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः|  
 
रक्तविण्मूत्रता दाहः स्वेदस्तृड् बलसङ्क्षयः|  
 
मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि||९५||  
 
मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्ते गरीयसि||९५||  
 +
 
आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः|  
 
आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः|  
 
कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्||९६||  
 
कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्||९६||  
 +
 
प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्|  
 
प्रतिश्या छर्दिरालस्यं तन्द्राऽरुच्यग्निमार्दवम्|  
 
हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्||९७||  
 
हीनवाते पित्तमध्ये लिङ्गं श्लेष्माधिके मतम्||९७||  
 +
 
हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः|  
 
हारिद्रमूत्रनेत्रत्वं दाहस्तृष्णा भ्रमोऽरुचिः|  
 
हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्||९८||  
 
हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्||९८||  
 +
 
शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ|  
 
शिरोरुग्वेपथुः श्वासः प्रलापश्छर्द्यरोचकौ|  
 
हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके||९९||  
 
हीनपित्ते मध्यकफे लिङ्गं स्यान्मारुताधिके||९९||  
 +
 
शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्|  
 
शीतको गौरवं तन्द्रा प्रलापोऽस्थिशिरोऽतिरुक्|  
 
हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः||१००||  
 
हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः||१००||  
 +
 
श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|  
 
श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|  
 
कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||१०१||  
 
कफहीने पित्तमध्ये लिङ्गं वाताधिके मतम्||१०१||  
 +
 
वर्चोभेदोऽग्निदौर्बल्यं [३] तृष्णा दाहोऽरुचिर्भ्रमः|  
 
वर्चोभेदोऽग्निदौर्बल्यं [३] तृष्णा दाहोऽरुचिर्भ्रमः|  
 
कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः||१०२||  
 
कफहीने वातमध्ये लिङ्गं पित्ताधिके विदुः||१०२||  
 +
 
सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्|  
 
सन्निपातज्वरस्योर्ध्वमतो वक्ष्यामि लक्षणम्|  
 
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा||१०३||  
 
क्षणे दाहः क्षणे शीतमस्थिसन्धिशिरोरुजा||१०३||  
 +
 
सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने [४] |  
 
सास्रावे कलुषे रक्ते निर्भुग्ने चापि दर्शने [४] |  
 
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः||१०४||  
 
सस्वनौ सरुजौ कर्णौ कण्ठः शूकैरिवावृतः||१०४||  
 +
 
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः|  
 
तन्द्रा मोहः प्रलापश्च कासः श्वासोऽरुचिर्भ्रमः|  
 
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्||१०५||  
 
परिदग्धा खरस्पर्शा जिह्वा स्रस्ताङ्गता परम्||१०५||  
 +
 
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च|  
 
ष्ठीवनं रक्तपित्तस्य कफेनोन्मिश्रितस्य च|  
 
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा||१०६||  
 
शिरसो लोठनं तृष्णा निद्रानाशो हृदि व्यथा||१०६||  
 +
 
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः|  
 
स्वेदमूत्रपुरीषाणां चिराद्दर्शनमल्पशः|  
 
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्||१०७||  
 
कृशत्वं नातिगात्राणां प्रततं कण्ठकूजनम्||१०७||  
 +
 
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्|  
 
कोठानां श्यावरक्तानां मण्डलानां च दर्शनम्|  
 
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च||१०८||  
 
मूकत्वं स्रोतसां पाको गुरुत्वमुदरस्य च||१०८||  
 +
 
चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः|१०९|  
 
चिरात् पाकश्च दोषाणां सन्निपातज्वराकृतिः|१०९|  
 +
 
... sannipātaja ucyatē||89||  
 
... sannipātaja ucyatē||89||  
 +
 
sannipātajwarasyōrdhvaṁ trayōdaśavidhasya hi|  
 
sannipātajwarasyōrdhvaṁ trayōdaśavidhasya hi|  
 
prāksūtritasya vakṣyāmi lakṣaṇaṁ vai pr̥thak pr̥thak||90||  
 
prāksūtritasya vakṣyāmi lakṣaṇaṁ vai pr̥thak pr̥thak||90||  
 +
 
bhramaḥ pipāsā dāhaśca gauravaṁ śirasō'tiruk|  
 
bhramaḥ pipāsā dāhaśca gauravaṁ śirasō'tiruk|  
 
vātapittōlbaṇē vidyālliṅgaṁ mandakaphē jvarē||91||  
 
vātapittōlbaṇē vidyālliṅgaṁ mandakaphē jvarē||91||  
 +
 
śaityaṁ kāsō'rucistandrāpipāsādāharugvyathāḥ|  
 
śaityaṁ kāsō'rucistandrāpipāsādāharugvyathāḥ|  
 
vātaślēṣmōlbaṇē vyādhau liṅgaṁ pittāvarē viduḥ||92||  
 
vātaślēṣmōlbaṇē vyādhau liṅgaṁ pittāvarē viduḥ||92||  
 +
 
chardiḥ śaityaṁ muhurdāhastr̥ṣṇā mōhō'sthivēdanā|  
 
chardiḥ śaityaṁ muhurdāhastr̥ṣṇā mōhō'sthivēdanā|  
 
mandavātē vyavasyanti liṅgaṁ pittakaphōlbaṇē||93||  
 
mandavātē vyavasyanti liṅgaṁ pittakaphōlbaṇē||93||  
 +
 
sandhyasthiśirasaḥ śūlaṁ pralāpō gauravaṁ bhramaḥ|  
 
sandhyasthiśirasaḥ śūlaṁ pralāpō gauravaṁ bhramaḥ|  
 
vātōlbaṇē syād dvyanugē tr̥ṣṇā kaṇṭhāsyaśuṣkatā||94||  
 
vātōlbaṇē syād dvyanugē tr̥ṣṇā kaṇṭhāsyaśuṣkatā||94||  
 +
 
raktaviṇmūtratā dāhaḥ svēdastr̥ḍ balasaṅkṣayaḥ|  
 
raktaviṇmūtratā dāhaḥ svēdastr̥ḍ balasaṅkṣayaḥ|  
 
mūrcchā cēti tridōṣē syālliṅgaṁ pittē garīyasi||95||  
 
mūrcchā cēti tridōṣē syālliṅgaṁ pittē garīyasi||95||  
 +
 
ālasyārucihr̥llāsadāhavamyaratibhramaiḥ|  
 
ālasyārucihr̥llāsadāhavamyaratibhramaiḥ|  
 
kaphōlbaṇaṁ sannipātaṁ tandrākāsēna cādiśēt||96||  
 
kaphōlbaṇaṁ sannipātaṁ tandrākāsēna cādiśēt||96||  
 +
 
pratiśyā chardirālasyaṁ tandrā'rucyagnimārdavam|  
 
pratiśyā chardirālasyaṁ tandrā'rucyagnimārdavam|  
 
hīnavātē pittamadhyē liṅgaṁ ślēṣmādhikē matam||97||  
 
hīnavātē pittamadhyē liṅgaṁ ślēṣmādhikē matam||97||  
 +
 
hāridramūtranētratvaṁ dāhastr̥ṣṇā bhramō'ruciḥ|  
 
hāridramūtranētratvaṁ dāhastr̥ṣṇā bhramō'ruciḥ|  
 
hīnavātē madhyakaphē liṅgaṁ pittādhikē matam||98||  
 
hīnavātē madhyakaphē liṅgaṁ pittādhikē matam||98||  
 +
 
śirōrugvēpathuḥ śvāsaḥ pralāpaśchardyarōcakau|  
 
śirōrugvēpathuḥ śvāsaḥ pralāpaśchardyarōcakau|  
 
hīnapittē madhyakaphē liṅgaṁ syānmārutādhikē||99||  
 
hīnapittē madhyakaphē liṅgaṁ syānmārutādhikē||99||  
 +
 
śītakō gauravaṁ tandrā pralāpō'sthiśirō'tiruk|  
 
śītakō gauravaṁ tandrā pralāpō'sthiśirō'tiruk|  
 
hīnapittē vātamadhyē liṅgaṁ ślēṣmādhikē viduḥ||100||  
 
hīnapittē vātamadhyē liṅgaṁ ślēṣmādhikē viduḥ||100||  
 +
 
śvāsaḥ kāsaḥ pratiśyāyō mukhaśōṣō'tipārśvaruk|  
 
śvāsaḥ kāsaḥ pratiśyāyō mukhaśōṣō'tipārśvaruk|  
 
kaphahīnē pittamadhyē liṅgaṁ vātādhikē matam||101||  
 
kaphahīnē pittamadhyē liṅgaṁ vātādhikē matam||101||  
 +
 
varcōbhēdō'gnidaurbalyaṁ  tr̥ṣṇā dāhō'rucirbhramaḥ|  
 
varcōbhēdō'gnidaurbalyaṁ  tr̥ṣṇā dāhō'rucirbhramaḥ|  
 
kaphahīnē vātamadhyē liṅgaṁ pittādhikē viduḥ||102||  
 
kaphahīnē vātamadhyē liṅgaṁ pittādhikē viduḥ||102||  
 +
 
sannipātajwarasyōrdhvamatō vakṣyāmi lakṣaṇam|  
 
sannipātajwarasyōrdhvamatō vakṣyāmi lakṣaṇam|  
 
kṣaṇē dāhaḥ kṣaṇē śītamasthisandhiśirōrujā||103||  
 
kṣaṇē dāhaḥ kṣaṇē śītamasthisandhiśirōrujā||103||  
 +
 
sāsrāvē kaluṣē raktē nirbhugnē cāpi darśanē  |  
 
sāsrāvē kaluṣē raktē nirbhugnē cāpi darśanē  |  
 
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvr̥taḥ||104||  
 
sasvanau sarujau karṇau kaṇṭhaḥ śūkairivāvr̥taḥ||104||  
 +
 
tandrā mōhaḥ pralāpaśca kāsaḥ śvāsō'rucirbhramaḥ|  
 
tandrā mōhaḥ pralāpaśca kāsaḥ śvāsō'rucirbhramaḥ|  
 
paridagdhā kharasparśā jihvā srastāṅgatā param||105||  
 
paridagdhā kharasparśā jihvā srastāṅgatā param||105||  
 +
 
ṣṭhīvanaṁ raktapittasya kaphēnōnmiśritasya ca|  
 
ṣṭhīvanaṁ raktapittasya kaphēnōnmiśritasya ca|  
 
śirasō lōṭhanaṁ tr̥ṣṇā nidrānāśō hr̥di vyathā||106||  
 
śirasō lōṭhanaṁ tr̥ṣṇā nidrānāśō hr̥di vyathā||106||  
 +
 
svēdamūtrapurīṣāṇāṁ cirāddarśanamalpaśaḥ|  
 
svēdamūtrapurīṣāṇāṁ cirāddarśanamalpaśaḥ|  
 
kr̥śatvaṁ nātigātrāṇāṁ pratataṁ kaṇṭhakūjanam||107||  
 
kr̥śatvaṁ nātigātrāṇāṁ pratataṁ kaṇṭhakūjanam||107||  
 +
 
kōṭhānāṁ śyāvaraktānāṁ maṇḍalānāṁ ca darśanam|  
 
kōṭhānāṁ śyāvaraktānāṁ maṇḍalānāṁ ca darśanam|  
 
mūkatvaṁ srōtasāṁ pākō gurutvamudarasya ca||108||  
 
mūkatvaṁ srōtasāṁ pākō gurutvamudarasya ca||108||  
 +
 
cirāt pākaśca dōṣāṇāṁ sannipātajvarākr̥tiḥ|109|  
 
cirāt pākaśca dōṣāṇāṁ sannipātajvarākr̥tiḥ|109|  
 +
 
... sannipAtaja ucyate||89||  
 
... sannipAtaja ucyate||89||  
 +
 
sannipAtajwarasyordhvaM trayodashavidhasya hi|  
 
sannipAtajwarasyordhvaM trayodashavidhasya hi|  
 
prAksUtritasya vakShyAmi lakShaNaM vai pRuthak pRuthak||90||  
 
prAksUtritasya vakShyAmi lakShaNaM vai pRuthak pRuthak||90||  
 +
 
bhramaH pipAsA dAhashca gauravaM shiraso~atiruk|  
 
bhramaH pipAsA dAhashca gauravaM shiraso~atiruk|  
 
vAtapittolbaNe vidyAlli~ggaM mandakaphe jvare||91||  
 
vAtapittolbaNe vidyAlli~ggaM mandakaphe jvare||91||  
 +
 
shaityaM kAso~arucistandrApipAsAdAharugvyathAH|  
 
shaityaM kAso~arucistandrApipAsAdAharugvyathAH|  
 
vAtashleShmolbaNe vyAdhau li~ggaM pittAvare viduH||92||  
 
vAtashleShmolbaNe vyAdhau li~ggaM pittAvare viduH||92||  
 +
 
chardiH shaityaM muhurdAhastRuShNA moho~asthivedanA|  
 
chardiH shaityaM muhurdAhastRuShNA moho~asthivedanA|  
 
mandavAte vyavasyanti li~ggaM pittakapholbaNe||93||  
 
mandavAte vyavasyanti li~ggaM pittakapholbaNe||93||  
 +
 
sandhyasthishirasaH shUlaM pralApo gauravaM bhramaH|  
 
sandhyasthishirasaH shUlaM pralApo gauravaM bhramaH|  
 
vAtolbaNe syAd dvyanuge tRuShNA kaNThAsyashuShkatA||94||  
 
vAtolbaNe syAd dvyanuge tRuShNA kaNThAsyashuShkatA||94||  
 +
 
raktaviNmUtratA dAhaH svedastRuD balasa~gkShayaH|  
 
raktaviNmUtratA dAhaH svedastRuD balasa~gkShayaH|  
 
mUrcchA ceti tridoShe syAlli~ggaM pitte garIyasi||95||  
 
mUrcchA ceti tridoShe syAlli~ggaM pitte garIyasi||95||  
 +
 
AlasyArucihRullAsadAhavamyaratibhramaiH|  
 
AlasyArucihRullAsadAhavamyaratibhramaiH|  
 
kapholbaNaM sannipAtaM tandrAkAsena cAdishet||96||  
 
kapholbaNaM sannipAtaM tandrAkAsena cAdishet||96||  
 +
 
pratishyA chardirAlasyaM tandrA~arucyagnimArdavam|  
 
pratishyA chardirAlasyaM tandrA~arucyagnimArdavam|  
 
hInavAte pittamadhye li~ggaM shleShmAdhike matam||97||  
 
hInavAte pittamadhye li~ggaM shleShmAdhike matam||97||  
 +
 
hAridramUtranetratvaM dAhastRuShNA bhramo~aruciH|  
 
hAridramUtranetratvaM dAhastRuShNA bhramo~aruciH|  
 
hInavAte madhyakaphe li~ggaM pittAdhike matam||98||  
 
hInavAte madhyakaphe li~ggaM pittAdhike matam||98||  
 +
 
shirorugvepathuH shvAsaH pralApashchardyarocakau|  
 
shirorugvepathuH shvAsaH pralApashchardyarocakau|  
 
hInapitte madhyakaphe li~ggaM syAnmArutAdhike||99||  
 
hInapitte madhyakaphe li~ggaM syAnmArutAdhike||99||  
 +
 
shItako gauravaM tandrA pralApo~asthishiro~atiruk|  
 
shItako gauravaM tandrA pralApo~asthishiro~atiruk|  
 
hInapitte vAtamadhye li~ggaM shleShmAdhike viduH||100||  
 
hInapitte vAtamadhye li~ggaM shleShmAdhike viduH||100||  
 +
 
shvAsaH kAsaH pratishyAyo mukhashoSho~atipArshvaruk|  
 
shvAsaH kAsaH pratishyAyo mukhashoSho~atipArshvaruk|  
 
kaphahIne pittamadhye li~ggaM vAtAdhike matam||101||  
 
kaphahIne pittamadhye li~ggaM vAtAdhike matam||101||  
 +
 
varcobhedo~agnidaurbalyaM  tRuShNA dAho~arucirbhramaH|  
 
varcobhedo~agnidaurbalyaM  tRuShNA dAho~arucirbhramaH|  
 
kaphahIne vAtamadhye li~ggaM pittAdhike viduH||102||  
 
kaphahIne vAtamadhye li~ggaM pittAdhike viduH||102||  
 +
 
sannipAtajwarasyordhvamato vakShyAmi lakShaNam|  
 
sannipAtajwarasyordhvamato vakShyAmi lakShaNam|  
 
kShaNe dAhaH kShaNe shItamasthisandhishirorujA||103||  
 
kShaNe dAhaH kShaNe shItamasthisandhishirorujA||103||  
 +
 
sAsrAve kaluShe rakte nirbhugne cApi darshane  |  
 
sAsrAve kaluShe rakte nirbhugne cApi darshane  |  
 
sasvanau sarujau karNau kaNThaH shUkairivAvRutaH||104||  
 
sasvanau sarujau karNau kaNThaH shUkairivAvRutaH||104||  
 +
 
tandrA mohaH pralApashca kAsaH shvAso~arucirbhramaH|  
 
tandrA mohaH pralApashca kAsaH shvAso~arucirbhramaH|  
 
paridagdhA kharasparshA jihvA srastA~ggatA param||105||  
 
paridagdhA kharasparshA jihvA srastA~ggatA param||105||  
 +
 
ShThIvanaM raktapittasya kaphenonmishritasya ca|  
 
ShThIvanaM raktapittasya kaphenonmishritasya ca|  
 
shiraso loThanaM tRuShNA nidrAnAsho hRudi vyathA||106||  
 
shiraso loThanaM tRuShNA nidrAnAsho hRudi vyathA||106||  
 +
 
svedamUtrapurIShANAM cirAddarshanamalpashaH|  
 
svedamUtrapurIShANAM cirAddarshanamalpashaH|  
 
kRushatvaM nAtigAtrANAM pratataM kaNThakUjanam||107||  
 
kRushatvaM nAtigAtrANAM pratataM kaNThakUjanam||107||  
 +
 
koThAnAM shyAvaraktAnAM maNDalAnAM ca darshanam|  
 
koThAnAM shyAvaraktAnAM maNDalAnAM ca darshanam|  
 
mUkatvaM srotasAM pAko gurutvamudarasya ca||108||  
 
mUkatvaM srotasAM pAko gurutvamudarasya ca||108||  
 +
 
cirAt pAkashca doShANAM sannipAtajwarakRutiH|109|
 
cirAt pAkashca doShANAM sannipAtajwarakRutiH|109|
    
Description of sannipataja jwara (caused by combined tridosha):
 
Description of sannipataja jwara (caused by combined tridosha):
Description of sannipataja variety of jwara (caused by tridosa) will be made –
+
 
The sannipataja variety of jwara, has thirteen sub types have been described in nidana sthana. Now the clinical features of each type will be described separately.
+
The sannipataja variety of jwara, has thirteen sub types have been described in nidana sthana. Now the clinical features of each type will be described separately:
Sannipataja jwara in which vata and pitta are codominant while kapha is recessive has the following clinical features – giddiness, thirst, burning sensation, heaviness and excessive headache. (91)
+
 
Sannipataja jwara in which vata and kapha are codominant while pitta is recessive has the following clinical features – Coldness, cough, anorexia, drowsiness, thirst, burning sensation and pain. (92)
+
*Sannipataja jwara in which vata and pitta are codominant while kapha is recessive has the following clinical features – giddiness, thirst, burning sensation, heaviness and excessive headache. (91)
Sannipataja jwara in which pitta and kapha are codominant while vata is recessive has the following clinical features – Emesis, coldness, frequent burning sensation, thirst, unconsciousness and pain in the bones. (93)
+
*Sannipataja jwara in which vata and kapha are codominant while pitta is recessive has the following clinical features – Coldness, cough, anorexia, drowsiness, thirst, burning sensation and pain. (92)
Sannipataja jwara in which vitiated vata predominates over the other two doshas presents with the following signs and symptoms – pain in the joints, bones and head; delirium, heaviness, giddiness, thirst and dryness of the throat as well as the mouth(94).
+
*Sannipataja jwara in which pitta and kapha are codominant while vata is recessive has the following clinical features – Emesis, coldness, frequent burning sensation, thirst, unconsciousness and pain in the bones. (93)
Sannipataja jwara in which vitiated pitta predominates over the other two doshas presents with the following signs and symptoms – blood in stool and urine, burning sensation, vomiting, arati (disliking for doing any work), giddiness, drowsiness and cough. (95)
+
*Sannipataja jwara in which vitiated vata predominates over the other two doshas presents with the following signs and symptoms – pain in the joints, bones and head; delirium, heaviness, giddiness, thirst and dryness of the throat as well as the mouth(94).
Sannipataja jwara in which vitiated kapha predominates over the other two doshas presents with the following signs and symptoms – laziness, anorexia, nausea, burning sensation, vomiting, arati (restlessness), giddiness, drowsiness and cough. (96)
+
*Sannipataja jwara in which vitiated pitta predominates over the other two doshas presents with the following signs and symptoms – blood in stool and urine, burning sensation, vomiting, arati (disliking for doing any work), giddiness, drowsiness and cough. (95)
Sannipataja jwara in which vitiated kapha is excessively vitiated, pitta moderately vitiated and vata is less vitiated presents with the following clinical features – coryza, vomiting, laziness, drowsiness, anorexia and weak digestion. (97)
+
*Sannipataja jwara in which vitiated kapha predominates over the other two doshas presents with the following signs and symptoms – laziness, anorexia, nausea, burning sensation, vomiting, arati (restlessness), giddiness, drowsiness and cough. (96)
Sannipataja jwara in which vitiated pitta is excessively vitiated, kapha moderately vitiated and vata is less vitiated presents with the following clinical features – yellowish discoloration of urine and eyes, burning sensation, thirst, giddiness and anorexia. (98)
+
*Sannipataja jwara in which vitiated kapha is excessively vitiated, pitta moderately vitiated and vata is less vitiated presents with the following clinical features – coryza, vomiting, laziness, drowsiness, anorexia and weak digestion. (97)
Sannipataja jwara in which vitiated vata is excessively vitiated, kapha moderately vitiated and pitta is less vitiated presents with the following clinical features – headache, trembling, breathlessness, delirium, vomiting and anorexia. (99)
+
*Sannipataja jwara in which vitiated pitta is excessively vitiated, kapha moderately vitiated and vata is less vitiated presents with the following clinical features – yellowish discoloration of urine and eyes, burning sensation, thirst, giddiness and anorexia. (98)
Sannipataja jwara in which vitiated kapha is excessively vitiated, vata moderately vitiated and pitta is less vitiated presents with the following clinical features – coldness, heaviness, drowsiness, delirium and excessive pain in bones as well as head. (100)
+
*Sannipataja jwara in which vitiated vata is excessively vitiated, kapha moderately vitiated and pitta is less vitiated presents with the following clinical features – headache, trembling, breathlessness, delirium, vomiting and anorexia. (99)
Sannipataja jwara in which vitiated vata is excessively vitiated, pitta moderately vitiated and kapha is less vitiated presents with the following clinical features – dyspnoea, cough, coryza, dryness of the mouth and excessive pain in the flanks. (101)
+
*Sannipataja jwara in which vitiated kapha is excessively vitiated, vata moderately vitiated and pitta is less vitiated presents with the following clinical features – coldness, heaviness, drowsiness, delirium and excessive pain in bones as well as head. (100)
Sannipataja jwara in which vitiated pitta is excessively vitiated, vata moderately vitiated and kapha is less vitiated presents with the following clinical features – diarrhea, weak digestion, thirst, burning sensation, anorexia and giddiness. (102)
+
*Sannipataja jwara in which vitiated vata is excessively vitiated, pitta moderately vitiated and kapha is less vitiated presents with the following clinical features – dyspnoea, cough, coryza, dryness of the mouth and excessive pain in the flanks. (101)
In sannipataja jwara with all the three doshas vitiated to the same extent, following signs and symptoms are observed:  
+
*Sannipataja jwara in which vitiated pitta is excessively vitiated, vata moderately vitiated and kapha is less vitiated presents with the following clinical features – diarrhea, weak digestion, thirst, burning sensation, anorexia and giddiness. (102)
¨ Patient has feeling of burning sensation sometimes and sometimes feeling of cold
+
*In sannipataja jwara with all the three doshas vitiated to the same extent, following signs and symptoms are observed:  
¨ Pain in the bones, joints and head
+
**Patient has feeling of burning sensation sometimes and sometimes feeling of cold
¨ Eyes are with excessive lacrimation, dull, reddish with eyeballs protruded out.
+
**Pain in the bones, joints and head
¨ Ringing sound and pain in the ears
+
**Eyes are with excessive lacrimation, dull, reddish with eyeballs protruded out.
¨ Pricking pain in throat like thorn of grain
+
**Ringing sound and pain in the ears
¨ Drowsiness, delusion, delirium, cough, breathlessness, anorexia and giddiness
+
**Pricking pain in throat like thorn of grain
¨ Burning sensation of tongue, and turns rough to touch
+
**Drowsiness, delusion, delirium, cough, breathlessness, anorexia and giddiness
 +
**Burning sensation of tongue, and turns rough to touch
 
¨ Excessive fatigue
 
¨ Excessive fatigue
 
¨ Spitting of blood and bile mixed with phlegm (sputum)
 
¨ Spitting of blood and bile mixed with phlegm (sputum)

Navigation menu