Line 893:
Line 893:
अथहेत्वन्तरं- हेत्वन्तरंनामप्रकृतहेतौवाच्येयद्विकृतहेतुमाह||६३||
अथहेत्वन्तरं- हेत्वन्तरंनामप्रकृतहेतौवाच्येयद्विकृतहेतुमाह||६३||
+
atha hētvantaraṁ- hētvantaraṁ nāma prakr̥tahētau vācyē yadvikr̥tahētumāha||63||
atha hētvantaraṁ- hētvantaraṁ nāma prakr̥tahētau vācyē yadvikr̥tahētumāha||63||
+
atha hetvantaraM- hetvantaraM nAma prakRutahetau vAcye yadvikRutahetumAha||63||
atha hetvantaraM- hetvantaraM nAma prakRutahetau vAcye yadvikRutahetumAha||63||
−
Hetvantara is that where some imperfect reason (vikrutahetu) is stated instead of perfect reason (prakrutahetu). [63]
+
+
''Hetvantara'' is that where some imperfect reason (''vikritahetu'') is stated instead of perfect reason (''prakritahetu''). [63]
===== 43. Arthantara (statement of irrelevant meaning) =====
===== 43. Arthantara (statement of irrelevant meaning) =====