Line 949:
Line 949:
Karyaphala is the aim (expected outcome) with which the action is performed. [73]
Karyaphala is the aim (expected outcome) with which the action is performed. [73]
−
===== Anubandha(consequence) =====
+
===== ''Anubandha''(consequence) =====
अनुबन्धःखलुसयःकर्तारमवश्यमनुबध्नाति
अनुबन्धःखलुसयःकर्तारमवश्यमनुबध्नाति
कार्यादुत्तरकालंकार्यनिमित्तःशुभोवाऽप्यशुभोभावः||७४||
कार्यादुत्तरकालंकार्यनिमित्तःशुभोवाऽप्यशुभोभावः||७४||
+
anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṁ kāryanimittaḥ śubhō vā'pyaśubhō bhāvaḥ||74||
anubandhaḥ khalu sa yaḥ kartāramavaśyamanubadhnāti kāryāduttarakālaṁ kāryanimittaḥ śubhō vā'pyaśubhō bhāvaḥ||74||
+
anubandhaH khalu sa yaH kartAramavashyamanubadhnAti kAryAduttarakAlaM kAryanimittaH shubhovA~apyashubho bhAvaH||74||
anubandhaH khalu sa yaH kartAramavashyamanubadhnAti kAryAduttarakAlaM kAryanimittaH shubhovA~apyashubho bhAvaH||74||
−
Anubandha is that which essentially enjoins the doer as after-effect of the action, good or bad. [74]
+
+
''Anubandha'' is that which essentially enjoins the doer as after-effect of the action, good or bad. [74]
===== ''Desha''(place) =====
===== ''Desha''(place) =====