Line 1,011:
Line 1,011:
द्विविधातुखलुपरीक्षाज्ञानवतां- प्रत्यक्षम्, अनुमानंच| एतद्धिद्वयमुपदेशश्चपरीक्षास्यात्| एवमेषाद्विविधापरीक्षा, त्रिविधावासहोपदेशेन||८३||
द्विविधातुखलुपरीक्षाज्ञानवतां- प्रत्यक्षम्, अनुमानंच| एतद्धिद्वयमुपदेशश्चपरीक्षास्यात्| एवमेषाद्विविधापरीक्षा, त्रिविधावासहोपदेशेन||८३||
+
dvividhā tu khalu parīkṣā jñānavatāṁ- pratyakṣam, anumānaṁ ca| ētaddhi dvayamupadēśaśca parīkṣā syāt| ēvamēṣā dvividhā parīkṣā, trividhā vā sahōpadēśēna||83||
dvividhā tu khalu parīkṣā jñānavatāṁ- pratyakṣam, anumānaṁ ca| ētaddhi dvayamupadēśaśca parīkṣā syāt| ēvamēṣā dvividhā parīkṣā, trividhā vā sahōpadēśēna||83||
+
dvividhA tu khalu parIkShA j~jAnavatAM- pratyakSham, anumAnaM ca|
dvividhA tu khalu parIkShA j~jAnavatAM- pratyakSham, anumAnaM ca|
etaddhi dvayamupadeshashca parIkShA syAt|
etaddhi dvayamupadeshashca parIkShA syAt|
evameShA dvividhA parIkShA, trividhA vA sahopadeshena||83||
evameShA dvividhA parIkShA, trividhA vA sahopadeshena||83||
−
There are two types of examination for learned persons – direct perception (pratyaksha) and inference (anumana). These two along with the authoritative instruction constitute the examination. This examination is of two types or of three types including authoritative instruction (upadesha).[83]
+
+
There are two types of examination for learned persons – direct perception (''pratyaksha'') and inference (''anumana''). These two along with the authoritative instruction constitute the examination. This examination is of two types or of three types including authoritative instruction (''upadesha'').[83]
==== Ten factors for examination in therapeutics ====
==== Ten factors for examination in therapeutics ====