Changes

Jump to navigation Jump to search
Line 1,481: Line 1,481:     
आस्थापनेषुतुभूयिष्ठकल्पानिद्रव्याणियानियोगमुपयान्तितेषुतेष्ववस्थान्तरेष्वातुराणां, तानिद्रव्याणिनामतोविस्तरेणोपदिश्यमानान्यपरिसङ्ख्येयानिस्युरतिबहुत्वात्; इष्टश्चानतिसङ्क्षेपविस्तरोपदेशस्तन्त्रे, इष्टंचकेवलंज्ञानं, तस्माद्रसतएवतान्यत्रव्याख्यास्यामः| ससंसर्गविकल्पविस्तरोह्येषामपरिसङ्ख्येयः, समवेतानांरसानामंशांशबलविकल्पातिबहुत्वात्| तस्माद्द्रव्याणांचैकदेशमुदाहरणार्थंरसेष्वनुविभज्यरसैकैकश्येनचनामलक्षणार्थंषडास्थापनस्कन्धारसतोऽनुविभज्यव्याख्यास्तन्ते||१३७||  
 
आस्थापनेषुतुभूयिष्ठकल्पानिद्रव्याणियानियोगमुपयान्तितेषुतेष्ववस्थान्तरेष्वातुराणां, तानिद्रव्याणिनामतोविस्तरेणोपदिश्यमानान्यपरिसङ्ख्येयानिस्युरतिबहुत्वात्; इष्टश्चानतिसङ्क्षेपविस्तरोपदेशस्तन्त्रे, इष्टंचकेवलंज्ञानं, तस्माद्रसतएवतान्यत्रव्याख्यास्यामः| ससंसर्गविकल्पविस्तरोह्येषामपरिसङ्ख्येयः, समवेतानांरसानामंशांशबलविकल्पातिबहुत्वात्| तस्माद्द्रव्याणांचैकदेशमुदाहरणार्थंरसेष्वनुविभज्यरसैकैकश्येनचनामलक्षणार्थंषडास्थापनस्कन्धारसतोऽनुविभज्यव्याख्यास्तन्ते||१३७||  
 +
 
āsthāpanēṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yōgamupayānti tēṣu tēṣvavasthāntarēṣvāturāṇāṁ, tāni dravyāṇi nāmatō vistarēṇōpadiśyamānānyaparisaṅkhyēyāni syuratibahutvāt; iṣṭaścānatisaṅkṣēpavistarōpadēśastantrē, iṣṭaṁ ca kēvalaṁ jñānaṁ, tasmādrasata ēva tānyatra vyākhyāsyāmaḥ| rasasaṁsargavikalpavistarō  hyēṣāmaparisaṅkhyēyaḥ, samavētānāṁ rasānāmaṁśāṁśabalavikalpātibahutvāt| tasmāddravyāṇāṁ caikadēśamudāharaṇārthaṁ rasēṣvanuvibhajya rasaikaikaśyēna ca nāmalakṣaṇārthaṁ ṣaḍāsthāpanaskandhā rasatō'nuvibhajya vyākhyāstantē||137||  
 
āsthāpanēṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yōgamupayānti tēṣu tēṣvavasthāntarēṣvāturāṇāṁ, tāni dravyāṇi nāmatō vistarēṇōpadiśyamānānyaparisaṅkhyēyāni syuratibahutvāt; iṣṭaścānatisaṅkṣēpavistarōpadēśastantrē, iṣṭaṁ ca kēvalaṁ jñānaṁ, tasmādrasata ēva tānyatra vyākhyāsyāmaḥ| rasasaṁsargavikalpavistarō  hyēṣāmaparisaṅkhyēyaḥ, samavētānāṁ rasānāmaṁśāṁśabalavikalpātibahutvāt| tasmāddravyāṇāṁ caikadēśamudāharaṇārthaṁ rasēṣvanuvibhajya rasaikaikaśyēna ca nāmalakṣaṇārthaṁ ṣaḍāsthāpanaskandhā rasatō'nuvibhajya vyākhyāstantē||137||  
 +
 
AsthApaneShu tu bhUyiShThakalpAni dravyANi yAni yogamupayAnti teShuteShvavasthAntareShvAturANAM, tAni dravyANi nAmato vistareNopadishyamAnAnyaparisa~gkhyeyAnisyuratibahutvAt; iShTashcAnatisa~gkShepavistaropadeshastantre, iShTaM ca kevalaM j~jAnaM,tasmAdrasata eva tAnyatra vyAkhyAsyAmaH|  
 
AsthApaneShu tu bhUyiShThakalpAni dravyANi yAni yogamupayAnti teShuteShvavasthAntareShvAturANAM, tAni dravyANi nAmato vistareNopadishyamAnAnyaparisa~gkhyeyAnisyuratibahutvAt; iShTashcAnatisa~gkShepavistaropadeshastantre, iShTaM ca kevalaM j~jAnaM,tasmAdrasata eva tAnyatra vyAkhyAsyAmaH|  
 
rasasaMsargavikalpavistaro [1] hyeShAmaparisa~gkhyeyaH, samavetAnAMrasAnAmaMshAMshabalavikalpAtibahutvAt|  
 
rasasaMsargavikalpavistaro [1] hyeShAmaparisa~gkhyeyaH, samavetAnAMrasAnAmaMshAMshabalavikalpAtibahutvAt|  
 
tasmAddravyANAM caikadeshamudAharaNArthaM raseShvanuvibhajya rasaikaikashyena canAmalakShaNArthaM ShaDAsthApanaskandhA rasato~anuvibhajya vyAkhyAstante||137||  
 
tasmAddravyANAM caikadeshamudAharaNArthaM raseShvanuvibhajya rasaikaikashyena canAmalakShaNArthaM ShaDAsthApanaskandhA rasato~anuvibhajya vyAkhyAstante||137||  
The drugs which are mostly used in non-unctuous enema in different conditions of patients may become innumerable if they are described in detail by individual names, but as the dealing of the subject in the treatise is desired, they are mentioned here only according to rasas. In respect of these, the details of the variations in combination of rasas are immeasurable because of the excessive numerousness of the proportional variations in combined rasas. Hence for illustration, a part of drugs having been grouped in rasas, six groups of (drugs used in) non-unctuous enema are mentioned here according to rasas for characterization according to name on the basis of individual rasa. [137]
+
 
 +
The drugs which are mostly used in non-unctuous enema in different conditions of patients may become innumerable if they are described in detail by individual names, but as the dealing of the subject in the treatise is desired, they are mentioned here only according to ''rasas''. In respect of these, the details of the variations in combination of ''rasas'' are immeasurable because of the excessive numerousness of the proportional variations in combined ''rasas''. Hence for illustration, a part of drugs having been grouped in ''rasas'', six groups of (drugs used in) non-unctuous enema are mentioned here according to ''rasas'' for characterization according to name on the basis of individual ''rasa''. [137]
 +
 
 
यत्तुषड्विधमास्थापनमेकरसमित्याचक्षतेभिषजः, तद्दुर्लभतमंसंसृष्टरसभूयिष्ठत्वाद्द्रव्याणाम्| तस्मान्मधुराणिमधुरप्रायाणिमधुरविपाकानिमधुरप्रभावाणिचमधुरस्कन्धेमधुराण्येवकृत्वोपदेक्ष्यन्ते, तथेतराणिद्रव्याण्यपि||१३८||
 
यत्तुषड्विधमास्थापनमेकरसमित्याचक्षतेभिषजः, तद्दुर्लभतमंसंसृष्टरसभूयिष्ठत्वाद्द्रव्याणाम्| तस्मान्मधुराणिमधुरप्रायाणिमधुरविपाकानिमधुरप्रभावाणिचमधुरस्कन्धेमधुराण्येवकृत्वोपदेक्ष्यन्ते, तथेतराणिद्रव्याण्यपि||१३८||
yattu ṣaḍvidhamāsthāpanamēkarasamityācakṣatē bhiṣajaḥ, taddurlabhatamaṁ saṁsr̥ṣṭarasabhūyiṣṭhatvāddravyāṇām| tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhē madhurāṇyēva kr̥tvōpadēkṣyantē, tathētarāṇi dravyāṇyapi||138||  
+
 
 +
yattu ṣaḍvidhamāsthāpanamēkarasamityācakṣatē bhiṣajaḥ, taddurlabhatamaṁ saṁsr̥ṣṭarasabhūyiṣṭhatvāddravyāṇām| tasmānmadhurāṇi madhuraprāyāṇi madhuravipākāni madhuraprabhāvāṇi ca madhuraskandhē madhurāṇyēva kr̥tvōpadēkṣyantē, tathētarāṇi dravyāṇyapi||138||
 +
 
yattu ShaDvidhamAsthApanamekarasamityAcakShate bhiShajaH, taddurlabhatamaMsaMsRuShTarasabhUyiShThatvAddravyANAm|  
 
yattu ShaDvidhamAsthApanamekarasamityAcakShate bhiShajaH, taddurlabhatamaMsaMsRuShTarasabhUyiShThatvAddravyANAm|  
 
tasmAnmadhurANi madhuraprAyANi madhuravipAkAni madhuraprabhAvANi ca madhuraskandhemadhurANyeva kRutvopadekShyante, tathetarANi dravyANyapi||138||  
 
tasmAnmadhurANi madhuraprAyANi madhuravipAkAni madhuraprabhAvANi ca madhuraskandhemadhurANyeva kRutvopadekShyante, tathetarANi dravyANyapi||138||  
That non-unctuous enema is of six types having single rasa as said by physician. Drugs possess mostly the combined rasa therefore grouping them in single group is not possible, hence the drugs included in madhura group mean those which are sweet, predominantly sweet, and sweet in vipaka or having effects similar to sweet drugs. This is same for other drugs also.[138]
+
 
 +
That non-unctuous enema is of six types having single rasa as said by physician. Drugs possess mostly the combined ''rasa'' therefore grouping them in single group is not possible, hence the drugs included in ''madhura'' group mean those which are sweet, predominantly sweet, and sweet in ''vipaka'' or having effects similar to sweet drugs. This is same for other drugs also.[138]
    
==== ''Madhura skandha'' (group of sweet drugs) ====
 
==== ''Madhura skandha'' (group of sweet drugs) ====

Navigation menu