Changes

Jump to navigation Jump to search
Line 1,529: Line 1,529:     
चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यतिविषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति , एषामेवंविधानांचान्येषांतिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामपसंसृज्यपित्तविकारिणेविधिज्ञोविधिवद्दद्यात्| इतितिक्तस्कन्धः||१४३||  
 
चन्दननलदकृतमालनक्तमालनिम्बतुम्बुरुकुटजहरिद्रादारुहरिद्रामुस्तमूर्वाकिराततिक्तककटुकरोहिणीत्रायमाणाकारवेल्लिकाकरीरकरवीरकेबुककठिल्लकवृषमण्डूकपर्णीकर्कोटकवार्ताकुकर्कशकाकमाचीकाकोदुम्बरिकासुषव्यतिविषापटोलकुलकपाठागुडूचीवेत्राग्रवेतसविकङ्कतबकुलसोमवल्कसप्तपर्णसुमनार्कावल्गुजवचातगरागुरुवालकोशीराणीति , एषामेवंविधानांचान्येषांतिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणांछेद्यानिखण्डशश्छेदयित्वाभेद्यानिचाणुशोभेदयित्वाप्रक्षाल्यपानीयेनाभ्यासिच्यसाधयित्वोपसंस्कृत्ययथावन्मधुतैललवणोपहितंसुखोष्णंबस्तिंश्लेष्मविकारिणेविधिज्ञोविधिवद्दद्यात्, शीतंतुमधुसर्पिर्भ्यामपसंसृज्यपित्तविकारिणेविधिज्ञोविधिवद्दद्यात्| इतितिक्तस्कन्धः||१४३||  
 +
 
candananaladakr̥tamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarōhiṇītrāyamāṇā- kāravēllikākarīrakaravīrakēbukakaṭhillakavr̥ṣamaṇḍūkaparṇīkarkōṭakavārtākukarkaśakākamācīkākōdumbarikāsuṣavyativiṣā- paṭōlakulakapāṭhāguḍūcīvētrāgravētasavikaṅkatabakulasōmavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakōśīrāṇīti  , ēṣāmēvaṁvidhānāṁ cānyēṣāṁ tiktavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēnābhyāsicya sādhayitvōpasaṁskr̥tya yathāvanmadhutailalavaṇōpahitaṁ sukhōṣṇaṁ bastiṁ ślēṣmavikāriṇē vidhijñō vidhivaddadyāt, śītaṁ tu madhusarpirbhyāmapasaṁsr̥jya pittavikāriṇē vidhijñō vidhivaddadyāt| iti tiktaskandhaḥ||143||  
 
candananaladakr̥tamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarōhiṇītrāyamāṇā- kāravēllikākarīrakaravīrakēbukakaṭhillakavr̥ṣamaṇḍūkaparṇīkarkōṭakavārtākukarkaśakākamācīkākōdumbarikāsuṣavyativiṣā- paṭōlakulakapāṭhāguḍūcīvētrāgravētasavikaṅkatabakulasōmavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakōśīrāṇīti  , ēṣāmēvaṁvidhānāṁ cānyēṣāṁ tiktavargaparisaṅkhyātānāmauṣadhadravyāṇāṁ chēdyāni khaṇḍaśaśchēdayitvā bhēdyāni cāṇuśō bhēdayitvā prakṣālya pānīyēnābhyāsicya sādhayitvōpasaṁskr̥tya yathāvanmadhutailalavaṇōpahitaṁ sukhōṣṇaṁ bastiṁ ślēṣmavikāriṇē vidhijñō vidhivaddadyāt, śītaṁ tu madhusarpirbhyāmapasaṁsr̥jya pittavikāriṇē vidhijñō vidhivaddadyāt| iti tiktaskandhaḥ||143||  
 +
 
candananaladakRutamAlanaktamAlanimbatumburukuTajaharidrAdAruharidrAmustamUrvAkirAtatiktakakaTukarohiNItrAyamANA-kAravellikAkarIrakaravIrakebukakaThillakavRuShamaNDUkaparNIkarkoTakavArtAkukarkashakAkamAcIkAkodumbarikAsuShavyativiShA-paTolakulakapAThAguDUcIvetrAgravetasavika~gkatabakulasomavalkasaptaparNasumanArkAvalgujavacAtagarAguruvAlakoshIrANIti [1] ,eShAmevaMvidhAnAM cAnyeShAM tiktavargaparisa~gkhyAtAnAmauShadhadravyANAM chedyAni khaNDashashchedayitvA bhedyAnicANusho bhedayitvA prakShAlya pAnIyenAbhyAsicya sAdhayitvopasaMskRutya yathAvanmadhutailalavaNopahitaM sukhoShNaM bastiMshleShmavikAriNe vidhij~jo vidhivaddadyAt, shItaM tu madhusarpirbhyAmapasaMsRujya pittavikAriNe vidhij~jo vidhivaddadyAt|  
 
candananaladakRutamAlanaktamAlanimbatumburukuTajaharidrAdAruharidrAmustamUrvAkirAtatiktakakaTukarohiNItrAyamANA-kAravellikAkarIrakaravIrakebukakaThillakavRuShamaNDUkaparNIkarkoTakavArtAkukarkashakAkamAcIkAkodumbarikAsuShavyativiShA-paTolakulakapAThAguDUcIvetrAgravetasavika~gkatabakulasomavalkasaptaparNasumanArkAvalgujavacAtagarAguruvAlakoshIrANIti [1] ,eShAmevaMvidhAnAM cAnyeShAM tiktavargaparisa~gkhyAtAnAmauShadhadravyANAM chedyAni khaNDashashchedayitvA bhedyAnicANusho bhedayitvA prakShAlya pAnIyenAbhyAsicya sAdhayitvopasaMskRutya yathAvanmadhutailalavaNopahitaM sukhoShNaM bastiMshleShmavikAriNe vidhij~jo vidhivaddadyAt, shItaM tu madhusarpirbhyAmapasaMsRujya pittavikAriNe vidhij~jo vidhivaddadyAt|  
 
iti tiktaskandhaH||143||
 
iti tiktaskandhaH||143||
The drugs mentioned in bitter group (tikta skandha) are – Chandana, nalada, aragvadha, naktamala, nimba, tumburu, kutaja, haridra, daruharidra, musta, murva, kiratatikta, katurohini, trayamana, karvellika, karira, karavira, kebuka, kathillaka, vrusha, mandukaparni, karkotaka, vartaku, karkasha, kakamachi, kakodumbarika, sushavi, ativisha, patola, kulaka, patha, guduchi, tip of vetra, vetasa, vikankata, bakula, somavalka, saptaparna, sumana, arka, avalguja, vacha, tagara, agaru, balaka and ushira along with other similar drugs of the bitter group should be taken and after cutting  and breaking them into pieces and washing properly be cooked with water. The product when lukewarm should be added with honey, oil and salt to be used in enema for kaphaja disorders according to procedure by the expert. In paittika disorders the same should be used while cold and added with honey and ghee. This ends the bitter group.[143]
+
 
 +
The drugs mentioned in bitter group (''tikta skandha'') are – ''Chandana, nalada, aragvadha, naktamala, nimba, tumburu, kutaja, haridra, daruharidra, musta, murva, kiratatikta, katurohini, trayamana, karvellika, karira, karavira, kebuka, kathillaka, vrusha, mandukaparni, karkotaka, vartaku, karkasha, kakamachi, kakodumbarika, sushavi, ativisha, patola, kulaka, patha, guduchi, tip of vetra, vetasa, vikankata, bakula, somavalka, saptaparna, sumana, arka, avalguja, vacha, tagara, agaru, balaka'' and ''ushira'', along with other similar drugs of the bitter group should be taken and after cutting  and breaking them into pieces and washing properly be cooked with water. The product when lukewarm should be added with honey, oil and salt to be used in enema for ''kaphaja'' disorders according to procedure by the expert. In ''paittika'' disorders the same should be used while cold and added with honey and ghee. This ends the bitter group.[143]
    
==== ''Kashaya skandha'' (group of astringent drugs) ====
 
==== ''Kashaya skandha'' (group of astringent drugs) ====

Navigation menu