Line 95:
Line 95:
ज्वरश्चाभीक्ष्णम् उन्मत्तचित्तत्वम्, उदर्दित्वम् अर्दिताकृतिकरणं च व्याधेः, स्वप्ने चाभीक्ष्णं दर्शनं भ्रान्तचलितानवस्थितानां रूपाणामप्रशस्तानां
ज्वरश्चाभीक्ष्णम् उन्मत्तचित्तत्वम्, उदर्दित्वम् अर्दिताकृतिकरणं च व्याधेः, स्वप्ने चाभीक्ष्णं दर्शनं भ्रान्तचलितानवस्थितानां रूपाणामप्रशस्तानां
च तिलपीडकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्मथनं निमज्जनं च कलुषाणामम्भसामावर्ते चक्षुषोश्चापसर्पणमिति(दोषनिमित्तानामुन्मादानां पूर्वरूपाणि भवन्ति)||६||
च तिलपीडकचक्राधिरोहणं वातकुण्डलिकाभिश्चोन्मथनं निमज्जनं च कलुषाणामम्भसामावर्ते चक्षुषोश्चापसर्पणमिति(दोषनिमित्तानामुन्मादानां पूर्वरूपाणि भवन्ति)||६||
+
tasyēmāni pūrvarūpāṇi; tadyathā- śirasaḥ śūnyatā, cakṣuṣōrākulatā, svanaḥ karṇayōḥ, ucchvāsasyādhikyam, āsyasaṁsravaṇam, anannābhilāṣārōcakāvipākāḥ,hr̥dgrahaḥ, dhyānāyāsasammōhōdvēgāścāsthānē, satataṁ lōmaharṣaḥ, jvaraścābhīkṣṇam, unmattacittatvam, udarditvam [1] , arditākr̥tikaraṇaṁ ca vyādhēḥ, svapnēcābhīkṣṇaṁ darśanaṁ bhrāntacalitānavasthitānāṁ rūpāṇāmapraśastānāṁ ca tilapīḍakacakrādhirōhaṇaṁ vātakuṇḍalikābhiścōnmathanaṁ nimajjanaṁ cakaluṣāṇāmambhasāmāvartē cakṣuṣōścāpasarpaṇamiti [2] (dōṣanimittānāmunmādānāṁ pūrvarūpāṇi bhavanti)||6||
tasyēmāni pūrvarūpāṇi; tadyathā- śirasaḥ śūnyatā, cakṣuṣōrākulatā, svanaḥ karṇayōḥ, ucchvāsasyādhikyam, āsyasaṁsravaṇam, anannābhilāṣārōcakāvipākāḥ,hr̥dgrahaḥ, dhyānāyāsasammōhōdvēgāścāsthānē, satataṁ lōmaharṣaḥ, jvaraścābhīkṣṇam, unmattacittatvam, udarditvam [1] , arditākr̥tikaraṇaṁ ca vyādhēḥ, svapnēcābhīkṣṇaṁ darśanaṁ bhrāntacalitānavasthitānāṁ rūpāṇāmapraśastānāṁ ca tilapīḍakacakrādhirōhaṇaṁ vātakuṇḍalikābhiścōnmathanaṁ nimajjanaṁ cakaluṣāṇāmambhasāmāvartē cakṣuṣōścāpasarpaṇamiti [2] (dōṣanimittānāmunmādānāṁ pūrvarūpāṇi bhavanti)||6||
+
Tasyemani pUrvarUpANi; tadyathA- shirasaH shUnyatA, cakShuShorAkulatA, svanaH
Tasyemani pUrvarUpANi; tadyathA- shirasaH shUnyatA, cakShuShorAkulatA, svanaH
karNayoH, ucchvAsasyAdhikyam, AsyasaMsravaNam, anannAbhilAShArocakAvipAkAH,
karNayoH, ucchvAsasyAdhikyam, AsyasaMsravaNam, anannAbhilAShArocakAvipAkAH,
Line 102:
Line 104:
tilapIDakacakrAdhirohaNaM vAtakuNDalikAbhishconmathana nimajjanaM ca
tilapIDakacakrAdhirohaNaM vAtakuNDalikAbhishconmathana nimajjanaM ca
kaluShANAmambhasAm AvartecakShuShoshc ApasarpaNamiti (doShanimittAnAm UnmadaAnAM pUrvarUpANi bhavanti)||6||
kaluShANAmambhasAm AvartecakShuShoshc ApasarpaNamiti (doShanimittAnAm UnmadaAnAM pUrvarUpANi bhavanti)||6||
+
Following are the premonitory symptoms of unmada:
Following are the premonitory symptoms of unmada:
• Blankness of thought,
• Blankness of thought,
Line 124:
Line 127:
These are the pre-monitory symptoms of unmada caused by the vitiation of doshas. [6]
These are the pre-monitory symptoms of unmada caused by the vitiation of doshas. [6]
−
Specific features of vatika type unmada:
+
==== Specific features of vatika type unmade ====
−
ततोऽनन्तरमेवमुन्मादाभिनिर्वृत्तिरेव| तत्रेदमुन्मादविशेषविज्ञानं भवति; तद्यथा- परिसरणमजस्रम्, अक्षिभ्रुवौष्ठांसहन्वग्रहस्तपादाङ्गविक्षेपणमकस्मात्,सततमनियतानां च
+
ततोऽनन्तरमेवमुन्मादाभिनिर्वृत्तिरेव| तत्रेदमुन्मादविशेषविज्ञानं भवति; तद्यथा- परिसरणमजस्रम्, अक्षिभ्रुवौष्ठांसहन्वग्रहस्तपादाङ्गविक्षेपणमकस्मात्,सततमनियतानां च
गिरामुत्सर्गः, फेनागमनमास्यात्, अभीक्ष्णं स्मितहसितनृत्यगीतवादित्रसम्प्रयोगाश्चास्थाने, वीणावंशशङ्खशम्यातालशब्दानुकरणमसाम्ना, यानमयानैः, अलङ्करणमनलङ्कारिकैर्द्रव्यैः, लोभश्चाभ्यवहार्येष्वलब्धेषु, लब्धेषु चावमानस्तीव्रमात्सर्यं च, कार्श्यं, पारुष्यम्, उत्पिण्डितारुणाक्षता वातोपशयविपर्यासादनुपशयता च; इति वातोन्मादलिङ्गानि भवन्ति(१);
गिरामुत्सर्गः, फेनागमनमास्यात्, अभीक्ष्णं स्मितहसितनृत्यगीतवादित्रसम्प्रयोगाश्चास्थाने, वीणावंशशङ्खशम्यातालशब्दानुकरणमसाम्ना, यानमयानैः, अलङ्करणमनलङ्कारिकैर्द्रव्यैः, लोभश्चाभ्यवहार्येष्वलब्धेषु, लब्धेषु चावमानस्तीव्रमात्सर्यं च, कार्श्यं, पारुष्यम्, उत्पिण्डितारुणाक्षता वातोपशयविपर्यासादनुपशयता च; इति वातोन्मादलिङ्गानि भवन्ति(१);
+
tatō'nantaramēvamunmādābhinirvr̥ttirēva|
tatō'nantaramēvamunmādābhinirvr̥ttirēva|
tatrēdamunmādaviśēṣavijñānaṁ bhavati; tadyathā- parisaraṇamajasram, akṣibhruvauṣṭhāṁsahanvagrahastapādāṅgavikṣēpaṇamakasmāt [1] , satatamaniyatānāṁca girāmutsargaḥ, phēnāgamanamāsyāt, abhīkṣṇaṁ smitahasitanr̥tyagītavāditrasamprayōgāścāsthānē, vīṇāvaṁśaśaṅkhaśamyātālaśabdānukaraṇamasāmnā,yānamayānaiḥ, alaṅkaraṇamanalaṅkārikairdravyaiḥ, lōbhaścābhyavahāryēṣvalabdhēṣu, labdhēṣu [2] cāvamānastīvramātsaryaṁ ca, kārśyaṁ, pāruṣyam,utpiṇḍitāruṇākṣatā, vātōpaśayaviparyāsādanupaśayatā ca; iti vātōnmādaliṅgāni bhavanti(1);
tatrēdamunmādaviśēṣavijñānaṁ bhavati; tadyathā- parisaraṇamajasram, akṣibhruvauṣṭhāṁsahanvagrahastapādāṅgavikṣēpaṇamakasmāt [1] , satatamaniyatānāṁca girāmutsargaḥ, phēnāgamanamāsyāt, abhīkṣṇaṁ smitahasitanr̥tyagītavāditrasamprayōgāścāsthānē, vīṇāvaṁśaśaṅkhaśamyātālaśabdānukaraṇamasāmnā,yānamayānaiḥ, alaṅkaraṇamanalaṅkārikairdravyaiḥ, lōbhaścābhyavahāryēṣvalabdhēṣu, labdhēṣu [2] cāvamānastīvramātsaryaṁ ca, kārśyaṁ, pāruṣyam,utpiṇḍitāruṇākṣatā, vātōpaśayaviparyāsādanupaśayatā ca; iti vātōnmādaliṅgāni bhavanti(1);
Line 138:
Line 142:
vAtopashayaviparyAsAdanupashayatA ca;
vAtopashayaviparyAsAdanupashayatA ca;
iti vAtonmAdali~ggAni bhavanti(1);
iti vAtonmAdali~ggAni bhavanti(1);
+
After the above stage, unmada manifests. The distinctive features of vatika type of unmada are as follows:
After the above stage, unmada manifests. The distinctive features of vatika type of unmada are as follows:
• Constant wandering
• Constant wandering
Line 154:
Line 159:
• Pacification by factors which are opposite to vata
• Pacification by factors which are opposite to vata
These are the features of vatika type of unmada. [7-1]
These are the features of vatika type of unmada. [7-1]
−
Features of paittika type unmada:
+
+
==== Features of paittika type unmade ====
+
अमर्षः, क्रोधः, संरम्भश्चास्थाने, शस्त्रलोष्ट्रकशाकाष्ठमुष्टिभिरभिहननं स्वेषां परेषां वा, अभिद्रवणं, प्रच्छायशीतोदकान्नाभिलाषः, सन्तापश्चातिवेलं, ताम्रहरितहारिद्रसंरब्धाक्षता, पित्तोपशयविपर्यासादनुपशयता च; इति पित्तोन्मादलिङ्गानि
अमर्षः, क्रोधः, संरम्भश्चास्थाने, शस्त्रलोष्ट्रकशाकाष्ठमुष्टिभिरभिहननं स्वेषां परेषां वा, अभिद्रवणं, प्रच्छायशीतोदकान्नाभिलाषः, सन्तापश्चातिवेलं, ताम्रहरितहारिद्रसंरब्धाक्षता, पित्तोपशयविपर्यासादनुपशयता च; इति पित्तोन्मादलिङ्गानि
भवन्ति(२) ;
भवन्ति(२) ;
+
amarṣaḥ, krōdhaḥ, saṁrambhaścāsthānē, śastralōṣṭrakaśākāṣṭhamuṣṭibhirabhihananaṁ svēṣāṁ parēṣāṁ vā, abhidravaṇaṁ, pracchāyaśītōdakānnābhilāṣaḥ,santāpaścātivēlaṁ, tāmraharitahāridrasaṁrabdhākṣatā, pittōpaśayaviparyāsādanupaśayatā ca; iti pittōnmādaliṅgāni bhavanti(2);
amarṣaḥ, krōdhaḥ, saṁrambhaścāsthānē, śastralōṣṭrakaśākāṣṭhamuṣṭibhirabhihananaṁ svēṣāṁ parēṣāṁ vā, abhidravaṇaṁ, pracchāyaśītōdakānnābhilāṣaḥ,santāpaścātivēlaṁ, tāmraharitahāridrasaṁrabdhākṣatā, pittōpaśayaviparyāsādanupaśayatā ca; iti pittōnmādaliṅgāni bhavanti(2);
Line 163:
Line 171:
sveShAM pareShAM vA, abhidravaNaM, pracchAyashItodakAnnAbhilAShaH,
sveShAM pareShAM vA, abhidravaNaM, pracchAyashItodakAnnAbhilAShaH,
santApashcAtivelaM, tAmraharitahAridrasaMrabdhAkShatA,pittopashayaviparyAsAdanupashayatA ca; iti pittonmAdali~ggAni bhavanti(2);
santApashcAtivelaM, tAmraharitahAridrasaMrabdhAkShatA,pittopashayaviparyAsAdanupashayatA ca; iti pittonmAdali~ggAni bhavanti(2);
+
• Intolerance, anger and excitement at inappropriate occasions;
• Intolerance, anger and excitement at inappropriate occasions;
• Inflicting injury on self or on others by weapons, brickbats, whips, sticks and fist.
• Inflicting injury on self or on others by weapons, brickbats, whips, sticks and fist.
Line 172:
Line 181:
• Pacification by factors which are opposite to pitta
• Pacification by factors which are opposite to pitta
- are the features of paittika type of unmadaa.[7-2]
- are the features of paittika type of unmadaa.[7-2]
−
Features of kaphaja type unmada:
+
+
==== Features of kaphaja type unmada ====
+
स्थानमेकदेशे, तूष्णीम्भावः, अल्पशश्चङ्क्रमणं, लालाशिङ्घाणकस्रवणम्,
स्थानमेकदेशे, तूष्णीम्भावः, अल्पशश्चङ्क्रमणं, लालाशिङ्घाणकस्रवणम्,
अनन्नाभिलाषः,रहस्कामता, स्वप्ननित्यता, शौचद्वेषः, बीभत्सत्वं, श्वयथुरानने, शुक्लस्तिमितमलोपदिग्धाक्षत्वं,
अनन्नाभिलाषः,रहस्कामता, स्वप्ननित्यता, शौचद्वेषः, बीभत्सत्वं, श्वयथुरानने, शुक्लस्तिमितमलोपदिग्धाक्षत्वं,
श्लेष्मोपशयविपर्यासादनुपशयता च; इति श्लेष्मोन्मादलिङ्गानि
श्लेष्मोपशयविपर्यासादनुपशयता च; इति श्लेष्मोन्मादलिङ्गानि
भवन्ति(३);त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात्; तमसाध्यमाचक्षते कुशलाः||७||
भवन्ति(३);त्रिदोषलिङ्गसन्निपाते तु सान्निपातिकं विद्यात्; तमसाध्यमाचक्षते कुशलाः||७||
+
sthānamēkadēśē, tūṣṇīmbhāvaḥ, alpaśaścaṅkramaṇaṁ, lālāśiṅghāṇakasravaṇam, anannābhilāṣaḥ, rahaskāmatā, bībhatsatvaṁ, śaucadvēṣaḥ, svapnanityatā,śvayathurānanē, śuklastimitamalōpadigdhākṣatvaṁ, ślēṣmōpaśayaviparyāsādanupaśayatā ca; iti ślēṣmōnmādaliṅgāni bhavanti(3);
sthānamēkadēśē, tūṣṇīmbhāvaḥ, alpaśaścaṅkramaṇaṁ, lālāśiṅghāṇakasravaṇam, anannābhilāṣaḥ, rahaskāmatā, bībhatsatvaṁ, śaucadvēṣaḥ, svapnanityatā,śvayathurānanē, śuklastimitamalōpadigdhākṣatvaṁ, ślēṣmōpaśayaviparyāsādanupaśayatā ca; iti ślēṣmōnmādaliṅgāni bhavanti(3);
tridōṣaliṅgasannipātē tu sānnipātikaṁ vidyāt; tamasādhyamācakṣatē kuśalāḥ||7||
tridōṣaliṅgasannipātē tu sānnipātikaṁ vidyāt; tamasādhyamācakṣatē kuśalāḥ||7||
+
sthAnamekadeshe, tUShNImbhAvaH, alpashashca~gkramaNaM, lAlAshi~gghANakasravaNam,
sthAnamekadeshe, tUShNImbhAvaH, alpashashca~gkramaNaM, lAlAshi~gghANakasravaNam,
anannAbhilAShaH, rahaskAmatA, bIbhatsatvaM, shaucadveShaH, svapnanityatA, shvayathurAnane,shuklastimitamalopadigdhAkShatvaM,shleShmopashayaviparyA sAdanupashayatA ca; iti shleShmonmAdali~ggAni bhavanti(3); tridoShali~ggasannipAte
anannAbhilAShaH, rahaskAmatA, bIbhatsatvaM, shaucadveShaH, svapnanityatA, shvayathurAnane,shuklastimitamalopadigdhAkShatvaM,shleShmopashayaviparyA sAdanupashayatA ca; iti shleShmonmAdali~ggAni bhavanti(3); tridoShali~ggasannipAte