Changes

Jump to navigation Jump to search
99 bytes added ,  15:55, 27 November 2017
Line 456: Line 456:  
''Ojas'' is, by nature, of sweet taste. However, its roughness causes ''vata'' to convert it into an astringent tasting element. This ''vata''-afflicted ''ojas'', when gets into the urinary bladder, causes ''madhumeha''. [36-37]
 
''Ojas'' is, by nature, of sweet taste. However, its roughness causes ''vata'' to convert it into an astringent tasting element. This ''vata''-afflicted ''ojas'', when gets into the urinary bladder, causes ''madhumeha''. [36-37]
   −
==== Incurability of vataja prameha and its other characteristics ====
+
==== Incurability of ''Vataja Prameha'' and its Other Characteristics ====
    
इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजः, महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति||३८||  
 
इमांश्चतुरः प्रमेहान् वातजानसाध्यानाचक्षते भिषजः, महात्ययिकत्वाद्विरुद्धोपक्रमत्वाच्चेति||३८||  
 +
 
तेषामपि पूर्ववद्गुणविशेषेण नामविशेषा भवन्ति; तद्यथा- वसामेहश्च, मज्जमेहश्च, हस्तिमेहश्च, मधुमेहश्चेति||३९||  
 
तेषामपि पूर्ववद्गुणविशेषेण नामविशेषा भवन्ति; तद्यथा- वसामेहश्च, मज्जमेहश्च, हस्तिमेहश्च, मधुमेहश्चेति||३९||  
 +
 
तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति-||४०||  
 
तत्र श्लोका वातप्रमेहविशेषविज्ञानार्था भवन्ति-||४०||  
 +
 
वसामिश्रं वसाभं वा मुहुर्मेहति यो नरः|  
 
वसामिश्रं वसाभं वा मुहुर्मेहति यो नरः|  
 
वसामेहिनमाहुस्तमसाध्यं वातकोपतः||४१||  
 
वसामेहिनमाहुस्तमसाध्यं वातकोपतः||४१||  
 +
 
मज्जानं सह मूत्रेण मुहुर्मेहति यो नरः|  
 
मज्जानं सह मूत्रेण मुहुर्मेहति यो नरः|  
 
मज्जमेहिनमाहुस्तमसाध्यं वातकोपतः||४२||  
 
मज्जमेहिनमाहुस्तमसाध्यं वातकोपतः||४२||  
 +
 
हस्ती मत्त इवाजस्रं मूत्रं क्षरति यो भृशम्|  
 
हस्ती मत्त इवाजस्रं मूत्रं क्षरति यो भृशम्|  
हस्तिमेहिनमाहुस्तमसाध्यं वातकोपतः||४३||  
+
हस्तिमेहिनमाहुस्तमसाध्यं वातकोपतः||४३||
 +
 
कषायमधुरं पाण्डु रूक्षं मेहति यो नरः|  
 
कषायमधुरं पाण्डु रूक्षं मेहति यो नरः|  
 
वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम्||४४||  
 
वातकोपादसाध्यं तं प्रतीयान्मधुमेहिनम्||४४||  
 +
 
इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति||४५||  
 
इत्येते चत्वारः प्रमेहा वातप्रकोपनिमित्ता व्याख्याता भवन्ति||४५||  
 +
 
एवं त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति||४६||  
 
एवं त्रिदोषप्रकोपनिमित्ता विंशतिः प्रमेहा व्याख्याता भवन्ति||४६||  
    
imāṁścaturaḥ pramēhān vātajānasādhyānācakṣatē bhiṣajaḥ, mahātyayikatvādviruddhōpakramatvāccēti||38||  
 
imāṁścaturaḥ pramēhān vātajānasādhyānācakṣatē bhiṣajaḥ, mahātyayikatvādviruddhōpakramatvāccēti||38||  
 +
 
tēṣāmapi pūrvavadguṇaviśēṣēṇa nāmaviśēṣā bhavanti; tadyathā- vasāmēhaśca, majjamēhaśca, hastimēhaśca, madhumēhaścēti||39||  
 
tēṣāmapi pūrvavadguṇaviśēṣēṇa nāmaviśēṣā bhavanti; tadyathā- vasāmēhaśca, majjamēhaśca, hastimēhaśca, madhumēhaścēti||39||  
 +
 
tatra ślōkā vātapramēhaviśēṣavijñānārthā bhavanti-||40||  
 
tatra ślōkā vātapramēhaviśēṣavijñānārthā bhavanti-||40||  
 +
 
vasāmiśraṁ vasābhaṁ vā muhurmēhati yō naraḥ|  
 
vasāmiśraṁ vasābhaṁ vā muhurmēhati yō naraḥ|  
 
vasāmēhinamāhustamasādhyaṁ vātakōpataḥ||41||  
 
vasāmēhinamāhustamasādhyaṁ vātakōpataḥ||41||  
 +
 
majjānaṁ saha mūtrēṇa muhurmēhati yō naraḥ|  
 
majjānaṁ saha mūtrēṇa muhurmēhati yō naraḥ|  
 
majjamēhinamāhustamasādhyaṁ vātakōpataḥ||42||  
 
majjamēhinamāhustamasādhyaṁ vātakōpataḥ||42||  
 +
 
hastī matta ivājasraṁ mūtraṁ kṣarati yō bhr̥śam|  
 
hastī matta ivājasraṁ mūtraṁ kṣarati yō bhr̥śam|  
 
hastimēhinamāhustamasādhyaṁ vātakōpataḥ||43||  
 
hastimēhinamāhustamasādhyaṁ vātakōpataḥ||43||  
 +
 
kaṣāyamadhuraṁ pāṇḍu rūkṣaṁ mēhati yō naraḥ|  
 
kaṣāyamadhuraṁ pāṇḍu rūkṣaṁ mēhati yō naraḥ|  
 
vātakōpādasādhyaṁ taṁ pratīyānmadhumēhinam||44||  
 
vātakōpādasādhyaṁ taṁ pratīyānmadhumēhinam||44||  
 +
 
ityētē catvāraḥ pramēhā vātaprakōpanimittā vyākhyātā bhavanti||45||  
 
ityētē catvāraḥ pramēhā vātaprakōpanimittā vyākhyātā bhavanti||45||  
 +
 
ēvaṁ tridōṣaprakōpanimittā viṁśatiḥ pramēhā vyākhyātā bhavanti||46||
 
ēvaṁ tridōṣaprakōpanimittā viṁśatiḥ pramēhā vyākhyātā bhavanti||46||
    
imAMshcaturaH pramehAn vAtajAnasAdhyAnAcakShate bhiShajaH, mahAtyayikatvAdviruddhopakramatvAcceti||38||  
 
imAMshcaturaH pramehAn vAtajAnasAdhyAnAcakShate bhiShajaH, mahAtyayikatvAdviruddhopakramatvAcceti||38||  
 +
 
teShAmapi pUrvavadguNavisheSheNa nAmavisheShA bhavanti; tadyathA- vasAmehashca, majjamehashca, hastimehashca, madhumehashceti||39||  
 
teShAmapi pUrvavadguNavisheSheNa nAmavisheShA bhavanti; tadyathA- vasAmehashca, majjamehashca, hastimehashca, madhumehashceti||39||  
 +
 
tatra shlokA vAtapramehavisheShavij~jAnArthA bhavanti-||40||  
 
tatra shlokA vAtapramehavisheShavij~jAnArthA bhavanti-||40||  
 +
 
vasAmishraM vasAbhaM vA muhurmehati yo naraH|  
 
vasAmishraM vasAbhaM vA muhurmehati yo naraH|  
 
vasAmehinamAhustamasAdhyaM vAtakopataH||41||  
 
vasAmehinamAhustamasAdhyaM vAtakopataH||41||  
 +
 
majjAnaM saha mUtreNa muhurmehati yo naraH|  
 
majjAnaM saha mUtreNa muhurmehati yo naraH|  
 
majjamehinamAhustamasAdhyaM vAtakopataH||42||  
 
majjamehinamAhustamasAdhyaM vAtakopataH||42||  
 +
 
hastI matta ivAjasraM mUtraM kSharati yo bhRusham|  
 
hastI matta ivAjasraM mUtraM kSharati yo bhRusham|  
 
hastimehinamAhustamasAdhyaM vAtakopataH||43||  
 
hastimehinamAhustamasAdhyaM vAtakopataH||43||  
 +
 
kaShAyamadhuraM pANDu rUkShaM mehati yo naraH|  
 
kaShAyamadhuraM pANDu rUkShaM mehati yo naraH|  
 
vAtakopAdasAdhyaM taM pratIyAnmadhumehinam||44||  
 
vAtakopAdasAdhyaM taM pratIyAnmadhumehinam||44||  
 +
 
ityete catvAraH pramehA vAtaprakopanimittA vyAkhyAtA bhavanti||45||  
 
ityete catvAraH pramehA vAtaprakopanimittA vyAkhyAtA bhavanti||45||  
 +
 
evaM tridoShaprakopanimittA viMshatiH pramehA vyAkhyAtA bhavanti||46||  
 
evaM tridoShaprakopanimittA viMshatiH pramehA vyAkhyAtA bhavanti||46||  
   −
These four types of prameha (vasameha, majjameha, hastimeha, and madhumeha) due to the vitiation of vata are known to be serious conditions and are incurable because of the contradictions involved in their treatment.
+
These four types of ''prameha'' (''vasameha, majjameha, hastimeha,'' and ''madhumeha'') due to the vitiation of ''vata'' are known to be serious conditions and are incurable because of the contradictions involved in their treatment.
As in the case of other pramehas, these variants are also named after the attribute involved in the pathogenesis. Their specific features are as follows:
+
 
1. In vasameha, the patient frequently passes urine mixed with vasa or having the appearance of vasa.It is incurable and caused by the aggravation of vata.
+
As in the case of other ''pramehas'', these variants are also named after the attribute involved in the pathogenesis. Their specific features are as follows:
2. In majjameha, the patient frequently passes urine mixed with majja. It is incurable and caused by the aggravation of vata.
+
 
3. In hastimeha, the patient passes large quantities of urine frequently “like an elephant gone amuck”, as mentioned earlier. It is incurable and caused by the aggravation of vata.
+
#In ''vasameha'', the patient frequently passes urine mixed with ''vasa'' or having the appearance of ''vasa''. It is incurable and caused by the aggravation of ''vata''.
4. In madhumeha, the patient passes urine sweet and astringent in taste, pale in colour and ununctuous. It is incurable and caused by the aggravation of vata.
+
#In ''majjameha'', the patient frequently passes urine mixed with ''majja''. It is incurable and caused by the aggravation of ''vata''.
Thus explained are the four variants of vataja prameha and twenty types of prameha (due to vitiation of the three doshas).[38-46]
+
#In ''hastimeha'', the patient passes large quantities of urine frequently “like an elephant gone amuck”, as mentioned earlier. It is incurable and caused by the aggravation of ''vata''.
 +
#In ''madhumeha'', the patient passes urine sweet and astringent in taste, pale in color and ununctuous. It is incurable and caused by the aggravation of ''vata''.
 +
 
 +
Thus explained are the four variants of ''vataja prameha'' and twenty types of ''prameha'' (due to vitiation of the three ''doshas'').[38-46]
    
==== General prodromal features of prameha ====
 
==== General prodromal features of prameha ====

Navigation menu