Changes

85 bytes added ,  12:37, 21 October 2017
Line 785: Line 785:  
मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया|  
 
मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया|  
 
स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः||६५||  
 
स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः||६५||  
 +
 
गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि|  
 
गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि|  
 
पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्||६६||  
 
पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्||६६||  
 +
 
द्राक्षारसं पीलुरसं जलमुष्णमथापि वा|  
 
द्राक्षारसं पीलुरसं जलमुष्णमथापि वा|  
 
मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते||६७||  
 
मद्यं वा तरुणं पीत्वा मृदुकोष्ठो विरिच्यते||६७||  
 +
 
विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन|  
 
विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन|  
 
भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला||६८||  
 
भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला||६८||  
 +
 
उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता|  
 
उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता|  
 
मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः||६९||
 
मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः||६९||
mr̥dukōṣṭhastrirātrēṇa snihyatyacchōpasēvayā|  
+
 
 +
mr̥dukōṣṭhastrirātrēṇa snihyatyacchōpasēvayā|  
 
snihyati krūrakrōṣṭhastu saptarātrēṇa mānavaḥ||65||  
 
snihyati krūrakrōṣṭhastu saptarātrēṇa mānavaḥ||65||  
 +
 
guḍamikṣuRasaṁ mastu kṣīramullōḍitaṁ dadhi|  
 
guḍamikṣuRasaṁ mastu kṣīramullōḍitaṁ dadhi|  
 
pāyasaṁ kr̥śarāṁ sarpiḥ kāśmaryatriphalāRasam||66||  
 
pāyasaṁ kr̥śarāṁ sarpiḥ kāśmaryatriphalāRasam||66||  
 +
 
drākṣāRasaṁ pīluRasaṁ jalamuṣṇamathāpi vā|  
 
drākṣāRasaṁ pīluRasaṁ jalamuṣṇamathāpi vā|  
 
madyaṁ vā taruṇaṁ pītvā mr̥dukōṣṭhō viricyatē||67||  
 
madyaṁ vā taruṇaṁ pītvā mr̥dukōṣṭhō viricyatē||67||  
 +
 
virēcayanti naitāni krūrakōṣṭhaṁ kadācana|  
 
virēcayanti naitāni krūrakōṣṭhaṁ kadācana|  
 
bhavati krūrakōṣṭhasya grahaṇyatyulbaṇānilā||68||  
 
bhavati krūrakōṣṭhasya grahaṇyatyulbaṇānilā||68||  
 +
 
udīrṇapittā'lpakaphā grahaṇī Mandamārutā|  
 
udīrṇapittā'lpakaphā grahaṇī Mandamārutā|  
 
mr̥dukōṣṭhasya tasmāt sa suvirēcyō naraḥ smr̥taḥ||69||  
 
mr̥dukōṣṭhasya tasmāt sa suvirēcyō naraḥ smr̥taḥ||69||  
 +
 
mRudukoShThastrirAtreNa snihyatyacchopasevayA|  
 
mRudukoShThastrirAtreNa snihyatyacchopasevayA|  
 
snihyati krUrakroShThastu saptarAtreNa mAnavaH||65||  
 
snihyati krUrakroShThastu saptarAtreNa mAnavaH||65||  
 +
 
guDamikShuRasaM mastu kShIramulloDitaM dadhi|  
 
guDamikShuRasaM mastu kShIramulloDitaM dadhi|  
 
pAyasaM kRusharAM sarpiH kAshmaryatriphalARasam||66||  
 
pAyasaM kRusharAM sarpiH kAshmaryatriphalARasam||66||  
 +
 
drAkShARasaM pIluRasaM jalamuShNamathApi vA|  
 
drAkShARasaM pIluRasaM jalamuShNamathApi vA|  
 
madyaM vA taruNaM pItvA mRudukoShTho viricyate||67||  
 
madyaM vA taruNaM pItvA mRudukoShTho viricyate||67||  
 +
 
virecayanti naitAni krUrakoShThaM kadAcana|  
 
virecayanti naitAni krUrakoShThaM kadAcana|  
 
bhavati krUrakoShThasya grahaNyatyulbaNAnilA||68||  
 
bhavati krUrakoShThasya grahaNyatyulbaNAnilA||68||  
 +
 
udIrNaPitta~alpaKapha grahaNI MandamArutA|  
 
udIrNaPitta~alpaKapha grahaNI MandamArutA|  
 
mRudukoShThasya tasmAt sa suvirecyo naraH smRutaH||69||  
 
mRudukoShThasya tasmAt sa suvirecyo naraH smRutaH||69||  
Individuals with soft bowel movement require a maximum dose of three days of acchapana (sneha alone) while those suffering from krura koshtha (hard bowel) require the seven-day long (maximum) dose regimen.
+
 
Individuals with soft bowel movement require the following as purgatives: jaggery, sugarcane juice, whey of curd, milk, water of curd, milk pudding, krishara (rice cooked with black gram), ghee, juice (decoction) of kashmari (Gmelina arborea), triphala (combination of Terminalia chebula, Terminalia bellirica and Emblica officinalis), pilu (Salvadora persica Linn.), draksha (Vitis vinifera Linn), warm water or fresh wine.
+
Individuals with soft bowel movement require a maximum dose of three days of ''acchapana'' (''sneha'' alone) while those suffering from ''krura koshtha'' (hard bowel) require the seven-day long (maximum) dose regimen.
These do not help an individual suffering from hard bowel movement because of the prominence of vata in their grahani (duodenum). “Soft bowel individuals” have predominance of pitta and less kapha and vata in their duodenum, and hence gets purgation easily. [65-69]
+
 
Complications of improper sneha consumption and its treatment:
+
Individuals with soft bowel movement require the following as purgatives: jaggery, sugarcane juice, whey of curd, milk, water of curd, milk pudding, ''krishara'' (rice cooked with black gram), ''ghee'', juice (decoction) of ''kashmari'' (Gmelina arborea), ''triphala'' (combination of Terminalia chebula, Terminalia bellirica and Emblica officinalis), ''pilu'' (Salvadora persica Linn.), ''draksha'' (Vitis vinifera Linn), warm water or fresh wine.
 +
 
 +
These do not help an individual suffering from hard bowel movement because of the prominence of ''vata'' in their ''grahani'' (duodenum). “Soft bowel individuals” have predominance of ''pitta'' and less ''kapha'' and ''vata'' in their duodenum, and hence gets purgation easily. [65-69]
 +
 
 +
===== Complications of improper sneha consumption and its treatment =====
 +
 
 
उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्|  
 
उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्|  
 
भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा||७०||  
 
भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा||७०||