Changes

Jump to navigation Jump to search
Line 45: Line 45:  
इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्|  
 
इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्|  
 
तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च||४||  
 
तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च||४||  
 +
 
Iha khalu saṁvatsaraṁ ṣaḍaṅgamr̥tuvibhāgēna vidyāt|  
 
Iha khalu saṁvatsaraṁ ṣaḍaṅgamr̥tuvibhāgēna vidyāt|  
 
tatrādityasyōdagayanamādānaṁ ca trīnr̥tūñchiśirādīn grīṣmāntān vyavasyēt, varṣādīn punarhēmantāntāndakṣiṇāyanaṁ visargaṁ ca||4||  
 
tatrādityasyōdagayanamādānaṁ ca trīnr̥tūñchiśirādīn grīṣmāntān vyavasyēt, varṣādīn punarhēmantāntāndakṣiṇāyanaṁ visargaṁ ca||4||  
 +
 
iha khalu saMvatsaraM ShaDa~ggamRutuvibhAgena vidyAt|  
 
iha khalu saMvatsaraM ShaDa~ggamRutuvibhAgena vidyAt|  
 
tatrAdityasyodagayanamAdAnaM ca trInRutU~jchishirAdIn grIShmAntAn vyavasyet, varShAdIn punarhemantAntAn dakShiNAyanaM visargaM ca||4||
 
tatrAdityasyodagayanamAdAnaM ca trInRutU~jchishirAdIn grIShmAntAn vyavasyet, varShAdIn punarhemantAntAn dakShiNAyanaM visargaM ca||4||
 
A year (sanvatsara) is divided into six parts (by seasons). Amongst them, when the Sun is in uttarayana (northward to the Earth), that part of the year is called adana kala and includes three ritus starting from shishira to grishma (shishira, vasanta and grishma). When the Sun is in dakshinayana (southwards of the Earth), the period is called visarga kala and includes three ritus starting from varsha to hemanta (varsha, sharad and hemanta). This segmentation of the year (by seasons) is for the purpose of swasthavritta (healthy regimen) in different seasons. [4]
 
A year (sanvatsara) is divided into six parts (by seasons). Amongst them, when the Sun is in uttarayana (northward to the Earth), that part of the year is called adana kala and includes three ritus starting from shishira to grishma (shishira, vasanta and grishma). When the Sun is in dakshinayana (southwards of the Earth), the period is called visarga kala and includes three ritus starting from varsha to hemanta (varsha, sharad and hemanta). This segmentation of the year (by seasons) is for the purpose of swasthavritta (healthy regimen) in different seasons. [4]
Aadana kala (the period with less strength) and visarga kala (the period with good strength):
+
 
 +
==== Aadana kala (the period with less strength) and visarga kala (the period with good strength) ====
 +
 
 
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने; सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः|  
 
विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने; सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः|  
 
आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताःसमुपदिश्यन्ते||५||
 
आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताःसमुपदिश्यन्ते||५||
 +
 
Visargē punarvāyavō nātirūkṣāḥ pravānti, itarē punarādānē; sōmaścāvyāhatabalaḥśiśirābhirbhābhirāpūrayañjagadāpyāyayati śaśvat, atō visargaḥ saumyaḥ|  
 
Visargē punarvāyavō nātirūkṣāḥ pravānti, itarē punarādānē; sōmaścāvyāhatabalaḥśiśirābhirbhābhirāpūrayañjagadāpyāyayati śaśvat, atō visargaḥ saumyaḥ|  
 
Adānaṁ punarāgnēyaṁ; tāvētāvarkavāyū sōmaśca kālasvabhāvamārgaparigr̥hītāḥkālarturasadōṣadēhabalanirvr̥ttipratyayabhūtāḥ samupadiśyantē||5||
 
Adānaṁ punarāgnēyaṁ; tāvētāvarkavāyū sōmaśca kālasvabhāvamārgaparigr̥hītāḥkālarturasadōṣadēhabalanirvr̥ttipratyayabhūtāḥ samupadiśyantē||5||
 +
 
visarge punarvAyavo nAtirUkShAH pravAnti, itare punarAdAne; somashcAvyAhatabalaH shishirAbhirbhAbhirApUraya~jjagadApyAyayati shashvat, ato visargaHsaumyaH|  
 
visarge punarvAyavo nAtirUkShAH pravAnti, itare punarAdAne; somashcAvyAhatabalaH shishirAbhirbhAbhirApUraya~jjagadApyAyayati shashvat, ato visargaHsaumyaH|  
 
AdAnaM punarAgneyaM; tAvetAvarkavAyU somashca kAlasvabhAvamArgaparigRuhItAH kAlarturasadoShadehabalanirvRuttipratyayabhUtAH samupadishyante||5||
 
AdAnaM punarAgneyaM; tAvetAvarkavAyU somashca kAlasvabhAvamArgaparigRuhItAH kAlarturasadoShadehabalanirvRuttipratyayabhUtAH samupadishyante||5||
 +
 
In visarga kala (period of emission) the wind is not as dry as it is in adana kala. In this visarga kala the power of moon is dominant (as it is nearer to the earth), and it continuously replenishes/delights the world with its cooling rays. Hence, visarga kala is saumya (soothing) in nature.
 
In visarga kala (period of emission) the wind is not as dry as it is in adana kala. In this visarga kala the power of moon is dominant (as it is nearer to the earth), and it continuously replenishes/delights the world with its cooling rays. Hence, visarga kala is saumya (soothing) in nature.
 +
 
Contrary to this, adana kala is agneya (heating) in nature. The Sun, wind and the Moon all are being governed by time, and the path they follow in a year is responsible for different variations of kala (time), ritu (seasons), rasa (tastes), dosha (humors) and deha bala (body strength). [5]
 
Contrary to this, adana kala is agneya (heating) in nature. The Sun, wind and the Moon all are being governed by time, and the path they follow in a year is responsible for different variations of kala (time), ritu (seasons), rasa (tastes), dosha (humors) and deha bala (body strength). [5]
 +
 
तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु  
 
तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु  
 
यथाक्रमं रौक्ष्यमुत्पादयन्तो रूक्षान् रसांस्तिक्तकषायकटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति||६||
 
यथाक्रमं रौक्ष्यमुत्पादयन्तो रूक्षान् रसांस्तिक्तकषायकटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति||६||
 +
 
Tatra ravirbhābhirādadānō jagataḥ snēhaṁ vāyavastīvrarūkṣāścōpaśōṣayantaḥ śiśiravasantagrīṣmēṣuyathākramaṁ raukṣyamutpādayantō rūkṣān rasāṁstiktakaṣāyakaṭukāṁścābhivardhayantō nr̥ṇāṁdaurbalyamāvahanti||6||
 
Tatra ravirbhābhirādadānō jagataḥ snēhaṁ vāyavastīvrarūkṣāścōpaśōṣayantaḥ śiśiravasantagrīṣmēṣuyathākramaṁ raukṣyamutpādayantō rūkṣān rasāṁstiktakaṣāyakaṭukāṁścābhivardhayantō nr̥ṇāṁdaurbalyamāvahanti||6||
 +
 
tatra ravirbhAbhirAdadAno jagataH snehaM vAyavastIvrarUkShAshcopashoShayantaH shishiravasantagrIShmeShu yathAkramaM raukShyamutpAdayanto rUkShAnrasAMstiktakaShAyakaTukAMshcAbhivardhayanto nRuNAM daurbalyamAvahanti||6||  
 
tatra ravirbhAbhirAdadAno jagataH snehaM vAyavastIvrarUkShAshcopashoShayantaH shishiravasantagrIShmeShu yathAkramaM raukShyamutpAdayanto rUkShAnrasAMstiktakaShAyakaTukAMshcAbhivardhayanto nRuNAM daurbalyamAvahanti||6||  
 +
 
In adana kala the Sun with its hot rays absorbs moisture from the Earth/environment and the sharp and dry wind by its absorbing nature further causes dryness in shishira, vasanta, and grishma ritus progressively, leading to the predominance of tikta, kashaya, and katu rasa respectively and gradual increase of weakness in human beings during these three ritus. [6]
 
In adana kala the Sun with its hot rays absorbs moisture from the Earth/environment and the sharp and dry wind by its absorbing nature further causes dryness in shishira, vasanta, and grishma ritus progressively, leading to the predominance of tikta, kashaya, and katu rasa respectively and gradual increase of weakness in human beings during these three ritus. [6]
    
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि  
 
वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि  
 
चाव्याहतबले, माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति||७||
 
चाव्याहतबले, माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति||७||
 +
 
Varṣāśaraddhēmantēṣu tu dakṣiṇābhimukhē'rkē kālamārgamēghavātavarṣābhihatapratāpē, śaśinicāvyāhatabalē, māhēndrasalilapraśāntasantāpē jagati, arūkṣā rasāḥ pravardhantē'mlalavaṇamadhurāyathākramaṁ tatra balamupacīyatē nr̥ṇāmiti||7||  
 
Varṣāśaraddhēmantēṣu tu dakṣiṇābhimukhē'rkē kālamārgamēghavātavarṣābhihatapratāpē, śaśinicāvyāhatabalē, māhēndrasalilapraśāntasantāpē jagati, arūkṣā rasāḥ pravardhantē'mlalavaṇamadhurāyathākramaṁ tatra balamupacīyatē nr̥ṇāmiti||7||  
 +
 
varShAsharaddhemanteShu tu dakShiNAbhimukhe~arke kAlamArgameghavAtavarShAbhihatapratApe, shashini cAvyAhatabale, mAhendrasalilaprashAntasantApejagati, arUkShA rasAH pravardhante~amlalavaNamadhurA yathAkramaM tatra balamupacIyate nRuNAmiti||7||
 
varShAsharaddhemanteShu tu dakShiNAbhimukhe~arke kAlamArgameghavAtavarShAbhihatapratApe, shashini cAvyAhatabale, mAhendrasalilaprashAntasantApejagati, arUkShA rasAH pravardhante~amlalavaNamadhurA yathAkramaM tatra balamupacIyate nRuNAmiti||7||
   Line 75: Line 89:  
आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्|  
 
आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्|  
 
मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत्||८||
 
मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत्||८||
Bhavanti cātra-  
+
 
 +
Bhavanti cātra-  
 
ādāvantē ca daurbalyaṁ visargādānayōrnr̥ṇām|  
 
ādāvantē ca daurbalyaṁ visargādānayōrnr̥ṇām|  
 
madhyē madhyabalaṁ, tvantē śrēṣṭhamagrē ca nirdiśēt||8||
 
madhyē madhyabalaṁ, tvantē śrēṣṭhamagrē ca nirdiśēt||8||
Line 82: Line 97:  
AdAvante ca daurbalyaM visargAdAnayornRuNAm|  
 
AdAvante ca daurbalyaM visargAdAnayornRuNAm|  
 
madhye madhyabalaM, tvante shreShThamagre ca nirdishet||8||
 
madhye madhyabalaM, tvante shreShThamagre ca nirdishet||8||
 +
 
In the beginning of visarga kala and at the end of adana kala, human beings on the Earth experience weakness. In the middle of these two kala or periods, humans possess medium strength. At the end of the visarga kala and at the beginning of adana kala the strength in human beings is maximum. [8]
 
In the beginning of visarga kala and at the end of adana kala, human beings on the Earth experience weakness. In the middle of these two kala or periods, humans possess medium strength. At the end of the visarga kala and at the beginning of adana kala the strength in human beings is maximum. [8]
Diet & lifestyle in winter season:
+
 
 +
==== Diet & lifestyle in winter season ====
 +
 
 
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली|  
 
शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली|  
 
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः||९||  
 
पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः||९||  
 +
 
śītē śītānilasparśasaṁruddhō balināṁ balī|  
 
śītē śītānilasparśasaṁruddhō balināṁ balī|  
 
paktā bhavati hēmantē mātrādravyagurukṣamaḥ||9||  
 
paktā bhavati hēmantē mātrādravyagurukṣamaḥ||9||  
 +
 
shIte shItAnilasparshasaMruddho balinAM balI|  
 
shIte shItAnilasparshasaMruddho balinAM balI|  
 
paktA bhavati hemante mAtrAdravyagurukShamaH||9||  
 
paktA bhavati hemante mAtrAdravyagurukShamaH||9||  
    
During sheeta kala (hemanta) due to the contact of cold wind, the agni (digestive fire) of strong/healthy individuals gets trapped in the body (like in a closed chamber) and becomes strong or powerful. So, the agni becomes powerful enough to digest food that is heavy not just in quantity as well as in nature. [9]
 
During sheeta kala (hemanta) due to the contact of cold wind, the agni (digestive fire) of strong/healthy individuals gets trapped in the body (like in a closed chamber) and becomes strong or powerful. So, the agni becomes powerful enough to digest food that is heavy not just in quantity as well as in nature. [9]
 +
 
स यदा नेन्धनं युक्तं लभते देहजं तदा|  
 
स यदा नेन्धनं युक्तं लभते देहजं तदा|  
 
रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति||१०||  
 
रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति||१०||  
 +
 
sa yadā nēndhanaṁ yuktaṁ labhatē dēhajaṁ tadā|  
 
sa yadā nēndhanaṁ yuktaṁ labhatē dēhajaṁ tadā|  
 
rasaṁ hinastyatō vāyuḥ śītaḥ śītē prakupyati||10||  
 
rasaṁ hinastyatō vāyuḥ śītaḥ śītē prakupyati||10||  
 +
 
sa yadA nendhanaM yuktaM labhate dehajaM tadA|  
 
sa yadA nendhanaM yuktaM labhate dehajaM tadA|  
 
rasaM hinastyato vAyuH shItaH shIte prakupyati||10||  
 
rasaM hinastyato vAyuH shItaH shIte prakupyati||10||  
   −
If adequate food is not made available to the body, then this strong agni consumes/absorbs the rasa-the intrinsic fluids of the body. vata having sheeta (cold) quality gets vitiated in this sheeta kala (cold season).[10]
+
If adequate food is not made available to the body, then this strong agni consumes/absorbs the rasa-the intrinsic fluids of the body. vata having sheeta (cold) quality gets vitiated in this sheeta kala (cold season).[10]
 +
 
 
तस्मात्तुषारसमये स्निग्धाम्ललवणान्  रसान्|  
 
तस्मात्तुषारसमये स्निग्धाम्ललवणान्  रसान्|  
 
औदकानूपमांसानां मेद्यानामुपयोजयेत्||११||  
 
औदकानूपमांसानां मेद्यानामुपयोजयेत्||११||  
 +
 
बिलेशयानां मांसानि प्रसहानां भृतानि च|  
 
बिलेशयानां मांसानि प्रसहानां भृतानि च|  
 
भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः||१२||  
 
भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः||१२||  
 +
 
Tasmāttuṣārasamayē snigdhāmlalavaṇān rasān|  
 
Tasmāttuṣārasamayē snigdhāmlalavaṇān rasān|  
 
audakānūpamāṁsānāṁ mēdyānāmupayōjayēt||11||  
 
audakānūpamāṁsānāṁ mēdyānāmupayōjayēt||11||  
 +
 
bilēśayānāṁ māṁsāni prasahānāṁ bhr̥tāni ca|  
 
bilēśayānāṁ māṁsāni prasahānāṁ bhr̥tāni ca|  
 
bhakṣayēnmadirāṁ śīdhuṁ madhu cānupibēnnaraḥ||12||  
 
bhakṣayēnmadirāṁ śīdhuṁ madhu cānupibēnnaraḥ||12||  
 +
 
tasmAttuShArasamaye snigdhAmlalavaNAn [1] rasAn|  
 
tasmAttuShArasamaye snigdhAmlalavaNAn [1] rasAn|  
 
audakAnUpamAMsAnAM medyAnAmupayojayet||11||  
 
audakAnUpamAMsAnAM medyAnAmupayojayet||11||  
 +
 
bileshayAnAM mAMsAni prasahAnAM bhRutAni ca|  
 
bileshayAnAM mAMsAni prasahAnAM bhRutAni ca|  
 
bhakShayenmadirAM shIdhuM madhu cAnupibennaraH||12||  
 
bhakShayenmadirAM shIdhuM madhu cAnupibennaraH||12||  
Line 117: Line 146:  
गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्|  
 
गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्|  
 
हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते||१३||  
 
हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते||१३||  
 +
 
gōrasānikṣuvikr̥tīrvasāṁ tailaṁ navaudanam|  
 
gōrasānikṣuvikr̥tīrvasāṁ tailaṁ navaudanam|  
 
hēmantē'bhyasyatastōyamuṣṇaṁ cāyurna hīyatē||13||  
 
hēmantē'bhyasyatastōyamuṣṇaṁ cāyurna hīyatē||13||  
 +
 
gorasAnikShuvikRutIrvasAM tailaM navaudanam|  
 
gorasAnikShuvikRutIrvasAM tailaM navaudanam|  
 
hemante~abhyasyatastoyamuShNaM cAyurna hIyate||13||  
 
hemante~abhyasyatastoyamuShNaM cAyurna hIyate||13||  
   −
A person who is habituated to consuming milk products, cane sugar products, fats and oils, new rice and warm water during hemanta ritu, never sees his lifespan decrease ( i.e. these help in prevention from early aging and diseases). [13]
+
A person who is habituated to consuming milk products, cane sugar products, fats and oils, new rice and warm water during hemanta ritu, never sees his lifespan decrease ( i.e. these help in prevention from early aging and diseases). [13]
 +
 
 
अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्|  
 
अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्|  
 
भजेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा||१४||  
 
भजेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा||१४||  
 +
 
abhyaṅgōtsādanaṁ mūrdhni tailaṁ jēntākamātapam|  
 
abhyaṅgōtsādanaṁ mūrdhni tailaṁ jēntākamātapam|  
 
bhajēdbhūmigr̥haṁ cōṣṇamuṣṇaṁ garbhagr̥haṁ tathā||14||  
 
bhajēdbhūmigr̥haṁ cōṣṇamuṣṇaṁ garbhagr̥haṁ tathā||14||  
 +
 
abhya~ggotsAdanaM mUrdhni tailaM jentAkamAtapam|  
 
abhya~ggotsAdanaM mUrdhni tailaM jentAkamAtapam|  
 
bhajedbhUmigRuhaM coShNamuShNaM garbhagRuhaM tathA||14||  
 
bhajedbhUmigRuhaM coShNamuShNaM garbhagRuhaM tathA||14||  
Line 134: Line 168:  
शीतेषु संवृतं सेव्यं यानं शयनमासनम्|  
 
शीतेषु संवृतं सेव्यं यानं शयनमासनम्|  
 
प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्||१५||  
 
प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्||१५||  
 +
 
śītēṣu saṁvr̥taṁ sēvyaṁ yānaṁ śayanamāsanam|  
 
śītēṣu saṁvr̥taṁ sēvyaṁ yānaṁ śayanamāsanam|  
 
prāvārājinakauṣēyapravēṇīkuthakāstr̥tam||15||  
 
prāvārājinakauṣēyapravēṇīkuthakāstr̥tam||15||  
 +
 
shIteShu saMvRutaM [2] sevyaM yAnaM shayanamAsanam|  
 
shIteShu saMvRutaM [2] sevyaM yAnaM shayanamAsanam|  
 
prAvArAjinakauSheyapraveNIkuthakAstRutam||15||  
 
prAvArAjinakauSheyapraveNIkuthakAstRutam||15||  
Line 143: Line 179:  
गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा|  
 
गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा|  
 
शयने प्रमदां पीनां विशालोपचितस्तनीम्||१६||  
 
शयने प्रमदां पीनां विशालोपचितस्तनीम्||१६||  
 +
 
आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः|  
 
आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः|  
 
प्रकामं च निषेवेत मैथुनं शिशिरागमे||१७||  
 
प्रकामं च निषेवेत मैथुनं शिशिरागमे||१७||  
 +
 
gurūṣṇavāsā digdhāṅgō guruṇā'guruṇā sadā|  
 
gurūṣṇavāsā digdhāṅgō guruṇā'guruṇā sadā|  
 
śayanē pramadāṁ pīnāṁ viśālōpacitastanīm||16||  
 
śayanē pramadāṁ pīnāṁ viśālōpacitastanīm||16||  
 +
 
āliṅgyāgurudigdhāṅgīṁ supyāt samadamanmathaḥ|  
 
āliṅgyāgurudigdhāṅgīṁ supyāt samadamanmathaḥ|  
 
prakāmaṁ ca niṣēvēta maithunaṁ śiśirāgamē||17||  
 
prakāmaṁ ca niṣēvēta maithunaṁ śiśirāgamē||17||  
 +
 
gurUShNavAsA digdhA~ggo guruNA~aguruNA sadA|  
 
gurUShNavAsA digdhA~ggo guruNA~aguruNA sadA|  
 
shayane pramadAM pInAM vishAlopacitastanIm||16||  
 
shayane pramadAM pInAM vishAlopacitastanIm||16||  
 +
 
Ali~ggyAgurudigdhA~ggIM supyAt samadamanmathaH|  
 
Ali~ggyAgurudigdhA~ggIM supyAt samadamanmathaH|  
 
prakAmaM ca niSheveta maithunaM shishirAgame||17||  
 
prakAmaM ca niSheveta maithunaM shishirAgame||17||  
   −
In the winter season, one should always wear thick and warm clothes and the body should be anointed with thick paste of aguru (Aquilaria agallocha Roxb) (eagle-wood). A man who has taken alcohol and possesses strong passion should sleep in the bed at night embracing a healthy woman having well developed, plump breasts and herself anointed with the paste of aguru. One may indeed indulge in sexual intercourse up to full satisfaction. [16-17]
+
In the winter season, one should always wear thick and warm clothes and the body should be anointed with thick paste of aguru (Aquilaria agallocha Roxb) (eagle-wood). A man who has taken alcohol and possesses strong passion should sleep in the bed at night embracing a healthy woman having well developed, plump breasts and herself anointed with the paste of aguru. One may indeed indulge in sexual intercourse up to full satisfaction. [16-17]
    
वर्जयेदन्नपानानि वातलानि लघूनि च|  
 
वर्जयेदन्नपानानि वातलानि लघूनि च|  
 
प्रवातं प्रमिताहारमुदमन्थं हिमागमे||१८||  
 
प्रवातं प्रमिताहारमुदमन्थं हिमागमे||१८||  
 +
 
varjayēdannapānāni vātalāni laghūni ca|  
 
varjayēdannapānāni vātalāni laghūni ca|  
 
pravātaṁ pramitāhāramudamanthaṁ himāgamē||18||  
 
pravātaṁ pramitāhāramudamanthaṁ himāgamē||18||  
 +
 
varjayedannapAnAni vAtalAni laghUni ca|  
 
varjayedannapAnAni vAtalAni laghUni ca|  
 
pravAtaM pramitAhAramudamanthaM himAgame||18||
 
pravAtaM pramitAhAramudamanthaM himAgame||18||
Line 167: Line 210:  
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्|  
 
हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्|  
 
रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्||१९||  
 
रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्||१९||  
hēmantaśiśirau tulyau śiśirē'lpaṁ viśēṣaṇam|  
+
 
 +
hēmantaśiśirau tulyau śiśirē'lpaṁ viśēṣaṇam|  
 
raukṣyamādānajaṁ śītaṁ mēghamārutavarṣajam||19||  
 
raukṣyamādānajaṁ śītaṁ mēghamārutavarṣajam||19||  
 +
 
hemantashishirau tulyau shishire~alpaM visheShaNam|  
 
hemantashishirau tulyau shishire~alpaM visheShaNam|  
 
raukShyamAdAnajaM shItaM meghamArutavarShajam||19||  
 
raukShyamAdAnajaM shItaM meghamArutavarShajam||19||  
Line 176: Line 221:  
तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते|  
 
तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते|  
 
निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्||२०||  
 
निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्||२०||  
 +
 
tasmāddhaimantikaḥ sarvaḥ śiśirē vidhiriṣyatē|  
 
tasmāddhaimantikaḥ sarvaḥ śiśirē vidhiriṣyatē|  
 
nivātamuṣṇaṁ tvadhikaṁ śiśirē gr̥hamāśrayēt||20||  
 
nivātamuṣṇaṁ tvadhikaṁ śiśirē gr̥hamāśrayēt||20||  
 +
 
tasmAddhaimantikaH sarvaH shishire vidhiriShyate|  
 
tasmAddhaimantikaH sarvaH shishire vidhiriShyate|  
 
nivAtamuShNaM tvadhikaM shishire gRuhamAshrayet||20||  
 
nivAtamuShNaM tvadhikaM shishire gRuhamAshrayet||20||  
   −
Therefore, the whole regimen advised for hemanta should also be followed in shishira ritu. Along with this, one should specially stay in less windy and warm shelters (homes).   [20]  
+
Therefore, the whole regimen advised for hemanta should also be followed in shishira ritu. Along with this, one should specially stay in less windy and warm shelters (homes). [20]  
 
   
 
   
 
कटुतिक्तकषायाणि वातलानि लघूनि च|  
 
कटुतिक्तकषायाणि वातलानि लघूनि च|  
 
वर्जयेदन्नपानानि शिशिरे शीतलानि च||२१||]
 
वर्जयेदन्नपानानि शिशिरे शीतलानि च||२१||]
 +
 
kaṭutiktakaṣāyāṇi vātalāni laghūni ca|  
 
kaṭutiktakaṣāyāṇi vātalāni laghūni ca|  
 
varjayēdannapānāni śiśirē śītalāni ca||21||  
 
varjayēdannapānāni śiśirē śītalāni ca||21||  
 +
 
kaTutiktakaShAyANi vAtalAni laghUni ca|  
 
kaTutiktakaShAyANi vAtalAni laghUni ca|  
 
varjayedannapAnAni shishire shItalAni ca||21||
 
varjayedannapAnAni shishire shItalAni ca||21||
 +
 
In the shishira ritu food and drinks that are predominantly pungent, bitter and astringent in taste, vata vitiating, and light and cold in nature should be avoided. [21]
 
In the shishira ritu food and drinks that are predominantly pungent, bitter and astringent in taste, vata vitiating, and light and cold in nature should be avoided. [21]
Diet and lifestyle in vasant ritu (spring season):
+
 
 +
==== Diet and lifestyle in vasant ritu (spring season) ====
 +
 
 
वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः|  
 
वसन्ते निचितः श्लेष्मा दिनकृद्भाभिरीरितः|  
 
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्||२२||  
 
कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्||२२||  
 +
 
vasantē nicitaḥ ślēṣmā dinakr̥dbhābhirīritaḥ|  
 
vasantē nicitaḥ ślēṣmā dinakr̥dbhābhirīritaḥ|  
 
kāyāgniṁ bādhatē rōgāṁstataḥ prakurutē bahūn||22||  
 
kāyāgniṁ bādhatē rōgāṁstataḥ prakurutē bahūn||22||  
 +
 
vasante  nicitaH shleShmA dinakRudbhAbhirIritaH|  
 
vasante  nicitaH shleShmA dinakRudbhAbhirIritaH|  
 
kAyAgniM bAdhate rogAMstataH prakurute bahUn||22||  
 
kAyAgniM bAdhate rogAMstataH prakurute bahUn||22||  
Line 202: Line 256:  
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्|  
 
तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्|  
 
गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्||२३||  
 
गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्||२३||  
 +
 
tasmādvasantē karmāṇi vamanādīni kārayēt|  
 
tasmādvasantē karmāṇi vamanādīni kārayēt|  
 
gurvamlasnigdhamadhuraṁ divāsvapnaṁ ca varjayēt||23||  
 
gurvamlasnigdhamadhuraṁ divāsvapnaṁ ca varjayēt||23||  
 +
 
tasmAdvasante karmANi vamanAdIni kArayet|  
 
tasmAdvasante karmANi vamanAdIni kArayet|  
 
gurvamlasnigdhamadhuraM divAsvapnaM ca varjayet||23||  
 
gurvamlasnigdhamadhuraM divAsvapnaM ca varjayet||23||  
Therefore in vasanta season the purification procedures like vamana (emesis) and others should be done. One should avoid heavy, sour, unctuous and sweet food items and should not sleep during the daytime. [23]  
+
 
 +
Therefore in vasanta season the purification procedures like vamana (emesis) and others should be done. One should avoid heavy, sour, unctuous and sweet food items and should not sleep during the daytime. [23]  
    
व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्|  
 
व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्|  
 
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे||२४||  
 
सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे||२४||  
 +
 
vyāyāmōdvartanaṁ dhūmaṁ kavalagrahamañjanam|  
 
vyāyāmōdvartanaṁ dhūmaṁ kavalagrahamañjanam|  
sukhāmbunā śaucavidhiṁ śīlayēt kusumāgamē||24|| vyAyAmodvartanaM dhUmaM kavalagrahama~jjanam|  
+
sukhāmbunā śaucavidhiṁ śīlayēt kusumāgamē||24||  
 +
 
 +
vyAyAmodvartanaM dhUmaM kavalagrahama~jjanam|  
 
sukhAmbunA shaucavidhiM shIlayet kusumAgame||24||  
 
sukhAmbunA shaucavidhiM shIlayet kusumAgame||24||  
   −
In kusumagama kala (at the advent of spring) when flowers blossom (vasanta) one should regularly resort to physical exercise, dry massage, medicated smoking, gargling, and collyrium. Bathing and cleaning of excretory orifices should be done with lukewarm water. [24]
+
In kusumagama kala (at the advent of spring) when flowers blossom (vasanta) one should regularly resort to physical exercise, dry massage, medicated smoking, gargling, and collyrium. Bathing and cleaning of excretory orifices should be done with lukewarm water. [24]
    
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः|  
 
चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः|  
 
शारभं शाशमैणेयं मांसं लावकपिञ्जलम्||२५||  
 
शारभं शाशमैणेयं मांसं लावकपिञ्जलम्||२५||  
 +
 
candanāgurudigdhāṅgō yavagōdhūmabhōjanaḥ|  
 
candanāgurudigdhāṅgō yavagōdhūmabhōjanaḥ|  
 
śārabhaṁ śāśamaiṇēyaṁ māṁsaṁ lāvakapiñjalam||25||  
 
śārabhaṁ śāśamaiṇēyaṁ māṁsaṁ lāvakapiñjalam||25||  
 +
 
candanAgurudigdhA~ggo yavagodhUmabhojanaH|  
 
candanAgurudigdhA~ggo yavagodhUmabhojanaH|  
 
shArabhaM shAshamaiNeyaM mAMsaM lAvakapi~jjalam||25||  
 
shArabhaM shAshamaiNeyaM mAMsaM lAvakapi~jjalam||25||  
Line 227: Line 289:  
भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा|  
 
भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा|  
 
वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम्||२६||
 
वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम्||२६||
 +
 
bhakṣayēnnirgadaṁ sīdhuṁ pibēnmādhvīkamēva vā|  
 
bhakṣayēnnirgadaṁ sīdhuṁ pibēnmādhvīkamēva vā|  
 
vasantē'nubhavēt strīṇāṁ kānanānāṁ ca yauvanam||26||
 
vasantē'nubhavēt strīṇāṁ kānanānāṁ ca yauvanam||26||
 +
 
bhakShayennirgadaM sIdhuM pibenmAdhvIkameva vA|  
 
bhakShayennirgadaM sIdhuM pibenmAdhvIkameva vA|  
 
vasante~anubhavet strINAM kAnanAnAM ca yauvanam||26||
 
vasante~anubhavet strINAM kAnanAnAM ca yauvanam||26||
   −
One should drink clean alcoholic drinks like sidhu and madhvika (types wine preparations) in vasanta and enjoy the youthfulness of women and of gardens. [26]   
+
One should drink clean alcoholic drinks like sidhu and madhvika (types wine preparations) in vasanta and enjoy the youthfulness of women and of gardens. [26]   
Diet and lifestyle in grishma ritu (summer season):
+
 
 +
==== Diet and lifestyle in grishma ritu (summer season) ====
 +
 
 
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः|  
 
मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः|  
 
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्||२७||
 
स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्||२७||
 +
 
mayūkhairjagataḥ snēhaṁ grīṣmē pēpīyatē raviḥ|  
 
mayūkhairjagataḥ snēhaṁ grīṣmē pēpīyatē raviḥ|  
 
svādu śītaṁ dravaṁ snigdhamannapānaṁ tadā hitam||27||  
 
svādu śītaṁ dravaṁ snigdhamannapānaṁ tadā hitam||27||  
 +
 
mayUkhairjagataH snehaM grIShme pepIyate raviH|  
 
mayUkhairjagataH snehaM grIShme pepIyate raviH|  
 
svAdu shItaM dravaM snigdhamannapAnaM tadA hitam||27||  
 
svAdu shItaM dravaM snigdhamannapAnaM tadA hitam||27||  
In grishma ritu (summer season) the Sun , by its rays, excessively absorbs the moisture of the environment. So, in this season food and drinks having sweet, cold, liquid and unctuous qualities are considered wholesome. [27]
+
 
 +
In grishma ritu (summer season) the Sun , by its rays, excessively absorbs the moisture of the environment. So, in this season food and drinks having sweet, cold, liquid and unctuous qualities are considered wholesome. [27]
 +
 
 
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः|  
 
शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः|  
 
घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति||२८||  
 
घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति||२८||  
 +
 
śītaṁ saśarkaraṁ manthaṁ jāṅgalānmr̥gapakṣiṇaḥ|  
 
śītaṁ saśarkaraṁ manthaṁ jāṅgalānmr̥gapakṣiṇaḥ|  
 
ghr̥taṁ payaḥ saśālyannaṁ bhajan grīṣmē na sīdati||28||  
 
ghr̥taṁ payaḥ saśālyannaṁ bhajan grīṣmē na sīdati||28||  
 +
 
shItaM sasharkaraM manthaM jA~ggalAnmRugapakShiNaH|  
 
shItaM sasharkaraM manthaM jA~ggalAnmRugapakShiNaH|  
 
ghRutaM payaH sashAlyannaM bhajan grIShme na sIdati||28||  
 
ghRutaM payaH sashAlyannaM bhajan grIShme na sIdati||28||  
    
In the summer season, any individual taking cold and sweet mantha (a type of groat), meat of wild animals and bird, ghee and milk with shali rice (Oryza sativa Linn), does not become weak (does not suffer from diseases). [28]
 
In the summer season, any individual taking cold and sweet mantha (a type of groat), meat of wild animals and bird, ghee and milk with shali rice (Oryza sativa Linn), does not become weak (does not suffer from diseases). [28]
 +
 
मद्यमल्पं न वा पेयमथवा सुबहूदकम्|  
 
मद्यमल्पं न वा पेयमथवा सुबहूदकम्|  
 
लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत्  ||२९||  
 
लवणाम्लकटूष्णानि व्यायामं च विवर्जयेत्  ||२९||  
 +
 
Madyamalpaṁ na vā pēyamathavā subahūdakam|  
 
Madyamalpaṁ na vā pēyamathavā subahūdakam|  
 
lavaṇāmlakaṭūṣṇāni vyāyāmaṁ ca vivarjayēt  ||29||  
 
lavaṇāmlakaṭūṣṇāni vyāyāmaṁ ca vivarjayēt  ||29||  
 +
 
madyamalpaM na vA peyamathavA subahUdakam|  
 
madyamalpaM na vA peyamathavA subahUdakam|  
 
lavaNAmlakaTUShNAni vyAyAmaM ca vivarjayet ||29||  
 
lavaNAmlakaTUShNAni vyAyAmaM ca vivarjayet ||29||  
   −
Alcohol should be consumed in little quantities or should not be consumed at all, or if taken, should be diluted with plenty of water. One should stop taking salty, sour, pungent and hot food, and physical exercise should be avoided. [29].
+
Alcohol should be consumed in little quantities or should not be consumed at all, or if taken, should be diluted with plenty of water. One should stop taking salty, sour, pungent and hot food, and physical exercise should be avoided. [29]
 +
 
 
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले|  
 
दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले|  
 
भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके||३०||  
 
भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके||३०||  
 +
 
Divā śītagr̥hē nidrāṁ niśi candrāṁśuśītalē|  
 
Divā śītagr̥hē nidrāṁ niśi candrāṁśuśītalē|  
 
bhajēccandanadigdhāṅgaḥ pravātē harmyamastakē||30||  
 
bhajēccandanadigdhāṅgaḥ pravātē harmyamastakē||30||  
 +
 
divA shItagRuhe nidrAM nishi candrAMshushItale|  
 
divA shItagRuhe nidrAM nishi candrAMshushItale|  
 
bhajeccandanadigdhA~ggaH pravAte harmyamastake||30||  
 
bhajeccandanadigdhA~ggaH pravAte harmyamastake||30||  
 +
 
During day time one should sleep in a cool shelter and during night after applying the paste of chandana (Santalum album Linn) on the body sleep in the airy roof/terrace of the house which is cooled by the Moon’s rays. [30]
 
During day time one should sleep in a cool shelter and during night after applying the paste of chandana (Santalum album Linn) on the body sleep in the airy roof/terrace of the house which is cooled by the Moon’s rays. [30]
 +
 
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः|  
 
व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः|  
 
सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः||३१||  
 
सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः||३१||  
 +
 
Vyajanaiḥ pāṇisaṁsparśaiścandanōdakaśītalaiḥ|  
 
Vyajanaiḥ pāṇisaṁsparśaiścandanōdakaśītalaiḥ|  
 
sēvyamānō bhajēdāsyāṁ muktāmaṇivibhūṣitaḥ||31||  
 
sēvyamānō bhajēdāsyāṁ muktāmaṇivibhūṣitaḥ||31||  
 +
 
vyajanaiH pANisaMsparshaishcandanodakashItalaiH|  
 
vyajanaiH pANisaMsparshaishcandanodakashItalaiH|  
 
sevyamAno bhajedAsyAM muktAmaNivibhUShitaH||31||  
 
sevyamAno bhajedAsyAM muktAmaNivibhUShitaH||31||  
 +
 
One should be seated on a surface decorated with pearl and gems and make use of a fan and touching by soft hands, both cooled with sandal water. [31]
 
One should be seated on a surface decorated with pearl and gems and make use of a fan and touching by soft hands, both cooled with sandal water. [31]
 +
 
काननानि च शीतानि जलानि कुसुमानि च|  
 
काननानि च शीतानि जलानि कुसुमानि च|  
 
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः||३२||
 
ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः||३२||
 +
 
Kānanāni ca śītāni jalāni kusumāni ca|  
 
Kānanāni ca śītāni jalāni kusumāni ca|  
 
grīṣmakālē niṣēvēta maithunādviratō naraḥ||32||  
 
grīṣmakālē niṣēvēta maithunādviratō naraḥ||32||  
 +
 
kAnanAni ca shItAni jalAni kusumAni ca|  
 
kAnanAni ca shItAni jalAni kusumAni ca|  
 
grIShmakAle niSheveta maithunAdvirato naraH||32||
 
grIShmakAle niSheveta maithunAdvirato naraH||32||
    
In the summer season one should enjoy the coolness of gardens, cold water and flowers, and should abstain from sexual intercourse. [32]
 
In the summer season one should enjoy the coolness of gardens, cold water and flowers, and should abstain from sexual intercourse. [32]
Diet and lifestyle  in varsha  ritu (rainy season):
+
 
 +
==== Diet and lifestyle  in varsha  ritu (rainy season) ====
 +
 
 
आदानदुर्बले देहे पक्ता भवति दुर्बलः|  
 
आदानदुर्बले देहे पक्ता भवति दुर्बलः|  
 
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः||३३||  
 
स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः||३३||  
 +
 
ādānadurbalē dēhē paktā bhavati durbalaḥ|  
 
ādānadurbalē dēhē paktā bhavati durbalaḥ|  
 
sa varṣāsvanilādīnāṁ dūṣaṇairbādhyatē punaḥ||33||  
 
sa varṣāsvanilādīnāṁ dūṣaṇairbādhyatē punaḥ||33||  
 +
 
AdAnadurbale dehe paktA bhavati durbalaH|  
 
AdAnadurbale dehe paktA bhavati durbalaH|  
 
sa varShAsvanilAdInAM dUShaNairbAdhyate punaH||33||  
 
sa varShAsvanilAdInAM dUShaNairbAdhyate punaH||33||  
In the weak body, during the period of dehydration, the agni is also weak, which is deranged further due to vitiated vata and other doshas during rainy season. [33]
+
 
 +
In the weak body, during the period of dehydration,  
 +
the agni is also weak, which is deranged further due to vitiated vata and other doshas during rainy season. [33]
 +
 
 
भूबाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च|  
 
भूबाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च|  
 
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः||३४||  
 
वर्षास्वग्निबले क्षीणे कुप्यन्ति पवनादयः||३४||  
 +
 
bhūbāṣpānmēghanisyandāt pākādamlājjalasya ca|  
 
bhūbāṣpānmēghanisyandāt pākādamlājjalasya ca|  
 
varṣāsvagnibalē kṣīṇē kupyanti pavanādayaḥ||34||  
 
varṣāsvagnibalē kṣīṇē kupyanti pavanādayaḥ||34||  
 +
 
bhUbAShpAnmeghanisyandAt pAkAdamlAjjalasya ca|  
 
bhUbAShpAnmeghanisyandAt pAkAdamlAjjalasya ca|  
 
varShAsvagnibale kShINe kupyanti pavanAdayaH||34||  
 
varShAsvagnibale kShINe kupyanti pavanAdayaH||34||  
In this season, due to evaporating vapors from the Earth, rainfall and acidic transformation of water, the agni is weakened, thus leading to the further vitiation of vata and other doshas. [34]
+
 
 +
In this season, due to evaporating vapors from the Earth, rainfall and acidic transformation of water, the agni is weakened, thus leading to the further vitiation of vata and other doshas. [34]
 +
 
 
तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते|  
 
तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते|  
 
उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्||३५||  
 
उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्||३५||  
 +
 
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्|  
 
व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्|  
 
पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत्||३६||  
 
पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत्||३६||  
 +
 
tasmāt sādhāraṇaḥ sarvō vidhirvarṣāsu śasyatē|  
 
tasmāt sādhāraṇaḥ sarvō vidhirvarṣāsu śasyatē|  
 
udamanthaṁ divāsvapnamavaśyāyaṁ nadījalam||35||  
 
udamanthaṁ divāsvapnamavaśyāyaṁ nadījalam||35||  
 +
 
vyāyāmamātapaṁ caiva vyavāyaṁ cātra varjayēt|  
 
vyāyāmamātapaṁ caiva vyavāyaṁ cātra varjayēt|  
 
pānabhōjanasaṁskārān prāyaḥ kṣaudrānvitān bhajēt||36||  
 
pānabhōjanasaṁskārān prāyaḥ kṣaudrānvitān bhajēt||36||  
 +
 
tasmAt sAdhAraNaH sarvo vidhirvarShAsu shasyate|  
 
tasmAt sAdhAraNaH sarvo vidhirvarShAsu shasyate|  
 
udamanthaM divAsvapnamavashyAyaM nadIjalam||35||  
 
udamanthaM divAsvapnamavashyAyaM nadIjalam||35||  
 +
 
vyAyAmamAtapaM caiva vyavAyaM cAtra varjayet|  
 
vyAyAmamAtapaM caiva vyavAyaM cAtra varjayet|  
 
pAnabhojanasaMskArAn prAyaH kShaudrAnvitAn bhajet||36||  
 
pAnabhojanasaMskArAn prAyaH kShaudrAnvitAn bhajet||36||  
    +
Hence, in rainy season all basic rules regarding diet and behavior are advised to balance all three doshas. One should avoid diluted mantha (groat), sleeping during the day, dew, river water, physical exercise, exposure to sun rays and sexual intercourse in this season. One should use food and drinks mostly added with honey in small quantity to pacify the kleda (dampness) of rainy season. [35-36]
   −
Hence, in rainy season all basic rules regarding diet and behavior are advised to balance all three doshas. One should avoid diluted mantha (groat), sleeping during the day, dew, river water, physical exercise, exposure to sun rays and sexual intercourse in this season. One should use food and drinks mostly added with honey in small quantity to pacify the kleda (dampness) of rainy season. [35-36]
   
व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि|  
 
व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि|  
 
विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये||३७||  
 
विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये||३७||  
 +
 
vyaktāmlalavaṇasnēhaṁ vātavarṣākulē'hani|  
 
vyaktāmlalavaṇasnēhaṁ vātavarṣākulē'hani|  
 
viśēṣaśītē bhōktavyaṁ varṣāsvanilaśāntayē||37||  
 
viśēṣaśītē bhōktavyaṁ varṣāsvanilaśāntayē||37||  
 +
 
vyaktAmlalavaNasnehaM vAtavarShAkule~ahani|  
 
vyaktAmlalavaNasnehaM vAtavarShAkule~ahani|  
 
visheShashIte bhoktavyaM varShAsvanilashAntaye||37||  
 
visheShashIte bhoktavyaM varShAsvanilashAntaye||37||  
In rainy season when the days are cooler due to wind and rain, one should predominantly take sour, salty and unctuous food to alleviate vata. [37]
+
 
 +
In rainy season when the days are cooler due to wind and rain, one should predominantly take sour, salty and unctuous food to alleviate vata. [37]
 +
 
 
अग्निसंरक्षणवता यवगोधूमशालयः|  
 
अग्निसंरक्षणवता यवगोधूमशालयः|  
 
पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः||३८||  
 
पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः||३८||  
 +
 
agnisaṁrakṣaṇavatā yavagōdhūmaśālayaḥ|  
 
agnisaṁrakṣaṇavatā yavagōdhūmaśālayaḥ|  
 
purāṇā jāṅgalairmāṁsairbhōjyā yūṣaiśca saṁskr̥taiḥ||38||  
 
purāṇā jāṅgalairmāṁsairbhōjyā yūṣaiśca saṁskr̥taiḥ||38||  
 +
 
agnisaMrakShaNavatA yavagodhUmashAlayaH|  
 
agnisaMrakShaNavatA yavagodhUmashAlayaH|  
 
purANA jA~ggalairmAMsairbhojyA yUShaishca saMskRutaiH||38||  
 
purANA jA~ggalairmAMsairbhojyA yUShaishca saMskRutaiH||38||  
Line 327: Line 435:  
पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा|  
 
पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा|  
 
माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा||३९||  
 
माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा||३९||  
 +
 
pibēt kṣaudrānvitaṁ cālpaṁ mādhvīkāriṣṭamambu vā|  
 
pibēt kṣaudrānvitaṁ cālpaṁ mādhvīkāriṣṭamambu vā|  
 
māhēndraṁ taptaśītaṁ vā kaupaṁ sārasamēva vā||39||  
 
māhēndraṁ taptaśītaṁ vā kaupaṁ sārasamēva vā||39||  
 +
 
pibet kShaudrAnvitaM cAlpaM mAdhvIkAriShTamambu vA|  
 
pibet kShaudrAnvitaM cAlpaM mAdhvIkAriShTamambu vA|  
 
mAhendraM taptashItaM vA kaupaM sArasameva vA||39||  
 
mAhendraM taptashItaM vA kaupaM sArasameva vA||39||  
    
Whenever madhvika or other fermented liquors and water are consumed, they should be mixed with a little amount of honey. Rain water or water from wells or ponds should be properly boiled and cooled. [39]
 
Whenever madhvika or other fermented liquors and water are consumed, they should be mixed with a little amount of honey. Rain water or water from wells or ponds should be properly boiled and cooled. [39]
 +
 
प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत्|  
 
प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत्|  
 
लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम्||४०||
 
लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम्||४०||
 +
 
pragharṣōdvartanasnānagandhamālyaparō bhavēt|  
 
pragharṣōdvartanasnānagandhamālyaparō bhavēt|  
 
laghuśuddhāmbaraḥ sthānaṁ bhajēdaklēdi vārṣikam||40||  
 
laghuśuddhāmbaraḥ sthānaṁ bhajēdaklēdi vārṣikam||40||  
 +
 
pragharShodvartanasnAnagandhamAlyaparo bhavet|  
 
pragharShodvartanasnAnagandhamAlyaparo bhavet|  
 
laghushuddhAmbaraH sthAnaM bhajedakledi vArShikam||40||  
 
laghushuddhAmbaraH sthAnaM bhajedakledi vArShikam||40||  
    
In rainy season one should practice friction massage, dry massage, bathing, use of fragrance, garlands, wear light and clean clothes and should reside in the place which is free from humidity. [40]
 
In rainy season one should practice friction massage, dry massage, bathing, use of fragrance, garlands, wear light and clean clothes and should reside in the place which is free from humidity. [40]
Diet and lifestyle in sharada ritu [autumn season]:
+
 
 +
==== Diet and lifestyle in sharada ritu [autumn season] ====
 +
 
 
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः|  
 
वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः|  
 
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति||४१||  
 
तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति||४१||  
 +
 
varṣāśītōcitāṅgānāṁ sahasaivārkaraśmibhiḥ|  
 
varṣāśītōcitāṅgānāṁ sahasaivārkaraśmibhiḥ|  
 
taptānāmācitaṁ pittaṁ prāyaḥ śaradi kupyati||41||  
 
taptānāmācitaṁ pittaṁ prāyaḥ śaradi kupyati||41||  
 +
 
varShAshItocitA~ggAnAM sahasaivArkarashmibhiH|  
 
varShAshItocitA~ggAnAM sahasaivArkarashmibhiH|  
 
taptAnAmAcitaM pittaM prAyaH sharadi kupyati||41||  
 
taptAnAmAcitaM pittaM prAyaH sharadi kupyati||41||  
 +
 
When a body habituated to cold and rain is suddenly subjected to the heat of sunrays in the sharad season, the accumulated pitta in the body often gets aggravated. [41]  
 
When a body habituated to cold and rain is suddenly subjected to the heat of sunrays in the sharad season, the accumulated pitta in the body often gets aggravated. [41]  
 
   
 
   
 
तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्|  
 
तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्|  
 
पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः||४२||  
 
पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः||४२||  
 +
 
tatrānnapānaṁ madhuraṁ laghu śītaṁ satiktakam|  
 
tatrānnapānaṁ madhuraṁ laghu śītaṁ satiktakam|  
 
pittapraśamanaṁ sēvyaṁ mātrayā suprakāṅkṣitaiḥ||42||  
 
pittapraśamanaṁ sēvyaṁ mātrayā suprakāṅkṣitaiḥ||42||  
 +
 
tatrAnnapAnaM madhuraM laghu shItaM satiktakam|  
 
tatrAnnapAnaM madhuraM laghu shItaM satiktakam|  
 
pittaprashamanaM sevyaM mAtrayA suprakA~gkShitaiH||42||  
 
pittaprashamanaM sevyaM mAtrayA suprakA~gkShitaiH||42||  
Line 361: Line 481:  
लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान्|  
 
लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान्|  
 
शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये||४३||  
 
शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये||४३||  
 +
 
lāvān kapiñjalānēṇānurabhrāñcharabhān śaśān|  
 
lāvān kapiñjalānēṇānurabhrāñcharabhān śaśān|  
 
śālīn sayavagōdhūmān sēvyānāhurghanātyayē||43||  
 
śālīn sayavagōdhūmān sēvyānāhurghanātyayē||43||  
 +
 
lAvAn kapi~jjalAneNAnurabhrA~jcharabhAn shashAn|  
 
lAvAn kapi~jjalAneNAnurabhrA~jcharabhAn shashAn|  
 
shAlIn sayavagodhUmAn sevyAnAhurghanAtyaye||43||  
 
shAlIn sayavagodhUmAn sevyAnAhurghanAtyaye||43||  
   −
In ghanatyaya (sharad ritu) the meat of lava (common quail), kapinjala (grey partridge), ena (antelope), urabhra (sheep), sarabha (wapiti) and shasha (rabbit), shali rice (Oryza sativa Linn), barley and wheat should be taken. [43]
+
In ghanatyaya (sharad ritu) the meat of lava (common quail), kapinjala (grey partridge), ena (antelope), urabhra (sheep), sarabha (wapiti) and shasha (rabbit), shali rice (Oryza sativa Linn), barley and wheat should be taken. [43]
    
तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्|  
 
तिक्तस्य सर्पिषः पानं विरेको रक्तमोक्षणम्|  
 
धाराधरात्यये कार्यमातपस्य च वर्जनम्||४४||  
 
धाराधरात्यये कार्यमातपस्य च वर्जनम्||४४||  
 +
 
tiktasya sarpiṣaḥ pānaṁ virēkō raktamōkṣaṇam|  
 
tiktasya sarpiṣaḥ pānaṁ virēkō raktamōkṣaṇam|  
 
dhārādharātyayē kāryamātapasya ca varjanam||44||  
 
dhārādharātyayē kāryamātapasya ca varjanam||44||  
 +
 
tiktasya sarpiShaH pAnaM vireko raktamokShaNam|  
 
tiktasya sarpiShaH pAnaM vireko raktamokShaNam|  
 
dhArAdharAtyaye kAryamAtapasya ca varjanam||44||  
 
dhArAdharAtyaye kAryamAtapasya ca varjanam||44||  
In sharad, when the rain clouds disappear (dharadharatyaye), the intake of ghee medicated with bitter items, use of purgatives and blood-letting are indicated. [44]
+
 
 +
In sharad, when the rain clouds disappear (dharadharatyaye), the intake of ghee medicated with bitter items, use of purgatives and blood-letting are indicated. [44]
 +
 
 
वसां तैलमवश्यायमौदकानूपमामिषम्|  
 
वसां तैलमवश्यायमौदकानूपमामिषम्|  
 
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्||४५||  
 
क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्||४५||  

Navigation menu