Line 143:
Line 143:
kara~jjabIjaiDagajaM sakuShThaM gomUtrapiShTaM ca paraH pradehaH||13||
kara~jjabIjaiDagajaM sakuShThaM gomUtrapiShTaM ca paraH pradehaH||13||
−
Rasanjana and prapunnaḍabija, mixed with the juice of kapittha makes a good lepa for kushtha. Similarly, karanjabija, aidagaja, and kushtha - ground with gomutra - makes an effective pradeha (for kushtha). [13]
+
Rasanjana and prapunnaḍabija, mixed with the juice of kapittha makes a good lepa for kushtha. Similarly, karanjabija, aidagaja, and kushtha -ground with gomutra - makes an effective pradeha (for kushtha). [13]
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्|
उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनःप्रवालान्|
Line 190:
Line 190:
वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः||१८||
वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः||१८||
−
kōlaṁ kulatthāḥ suradārurāsnāmāṣātasītailaphalāni kuṣṭham|
+
kōlaṁ kulatthāḥ suradārurāsnāmāṣātasītailaphalāni kuṣṭham|
vacā śatāhvā yavacūrṇamamlamuṣṇāni vātāmayināṁ pradēhaḥ||18||
vacā śatāhvā yavacūrṇamamlamuṣṇāni vātāmayināṁ pradēhaḥ||18||
Line 201:
Line 201:
स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||१९||
स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||१९||
−
ānūpamatsyāmiṣavēsavārairuṣṇaiḥ pradēhaḥ pavanāpahaḥ syāt|
+
ānūpamatsyāmiṣavēsavārairuṣṇaiḥ pradēhaḥ pavanāpahaḥ syāt|
snēhaiścaturbhirdaśamūlamiśrairgandhauṣadhaiścānilahaḥ pradēhaḥ||19||
snēhaiścaturbhirdaśamūlamiśrairgandhauṣadhaiścānilahaḥ pradēhaḥ||19||