Changes

Jump to navigation Jump to search
Line 606: Line 606:     
अलौकिकाप्तोपदेशऐतिह्यपदेनोच्यतइत्याह- वेदादिरिति||४१||  
 
अलौकिकाप्तोपदेशऐतिह्यपदेनोच्यतइत्याह- वेदादिरिति||४१||  
 +
 
athaitihyam- aitihyaṁ nāmāptōpadēśō vēdādiḥ||41||  
 
athaitihyam- aitihyaṁ nāmāptōpadēśō vēdādiḥ||41||  
 +
 
athaitihyam- aitihyaM nAmAptopadesho vedAdiH||41||
 
athaitihyam- aitihyaM nAmAptopadesho vedAdiH||41||
 +
 
Aitihya is the divine authoritative (or traditional) source of knowledge such as veda etc.[41]
 
Aitihya is the divine authoritative (or traditional) source of knowledge such as veda etc.[41]
21.Aupamya (analogy):
+
 
 +
===== 21.Aupamya (analogy) =====
 +
 
 
अथौपम्यम्- औपम्यंनामयदन्येनान्यस्यसादृश्यमधिकृत्यप्रकाशनं; यथा- दण्डेनदण्डकस्य, धनुषाधनुःस्तम्भस्य, इष्वासेनाऽऽरोग्यदस्येति||४२||  
 
अथौपम्यम्- औपम्यंनामयदन्येनान्यस्यसादृश्यमधिकृत्यप्रकाशनं; यथा- दण्डेनदण्डकस्य, धनुषाधनुःस्तम्भस्य, इष्वासेनाऽऽरोग्यदस्येति||४२||  
 +
 
athaupamyam- aupamyaṁ nāma yadanyēnānyasya sādr̥śyamadhikr̥tya prakāśanaṁ; yathā- daṇḍēna daṇḍakasya, dhanuṣā dhanuḥstambhasya, iṣvāsēnā''rōgyadasyēti||42||  
 
athaupamyam- aupamyaṁ nāma yadanyēnānyasya sādr̥śyamadhikr̥tya prakāśanaṁ; yathā- daṇḍēna daṇḍakasya, dhanuṣā dhanuḥstambhasya, iṣvāsēnā''rōgyadasyēti||42||  
 +
 
athaupamyam- aupamyaM nAma yadanyenAnyasya sAdRushyamadhikRutya prakAshanaM; yathA-daNDena daNDakasya, dhanuShA dhanuHstambhasya, iShvAsenA~a~arogyadasyeti||42||  
 
athaupamyam- aupamyaM nAma yadanyenAnyasya sAdRushyamadhikRutya prakAshanaM; yathA-daNDena daNDakasya, dhanuShA dhanuHstambhasya, iShvAsenA~a~arogyadasyeti||42||  
Aupamya is the description of similarity between things such as analogy of dandaka (a disease in which body is rigid like rod) with danda (rod); that of dhanustambha (tetany) with bow and that of the health provider with the archer.[42]
+
 
22. Samshaya (uncertainity):
+
Aupamya is the description of similarity between things such as analogy of dandaka (a disease in which body is rigid like rod) with danda (rod); that of dhanustambha (tetany) with bow and that of the health provider with the archer.[42]
 +
 
 +
===== 22. Samshaya (uncertainity) =====
 +
 
 
अथसंशयः- संशयोनामसन्देहलक्षणानुसन्दिग्धेष्वर्थेष्वनिश्चयः  ; यथा- दृष्टाह्यायुष्मल्लक्षणैरुपेताश्चानुपेताश्चतथासक्रियाश्चाक्रियाश्चपुरुषाःशीघ्रभङ्गाश्चिरजीविनश्च, एतदुभयदृष्टत्वात्संशयः- किमस्तिखल्वकालमृत्युरुतनास्तीति||४३||
 
अथसंशयः- संशयोनामसन्देहलक्षणानुसन्दिग्धेष्वर्थेष्वनिश्चयः  ; यथा- दृष्टाह्यायुष्मल्लक्षणैरुपेताश्चानुपेताश्चतथासक्रियाश्चाक्रियाश्चपुरुषाःशीघ्रभङ्गाश्चिरजीविनश्च, एतदुभयदृष्टत्वात्संशयः- किमस्तिखल्वकालमृत्युरुतनास्तीति||४३||
 +
 
  athasaṁśayaḥ-saṁśayō nāma sandēhalakṣaṇānusandigdhēṣvarthēṣvaniścayaḥ; yathā- dr̥ṣṭā hyāyuṣmallakṣaṇairupētāścānupētāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca, ētadubhayadr̥ṣṭatvāt saṁśayaḥ- kimasti khalvakālamr̥tyuruta nāstīti ||43||
 
  athasaṁśayaḥ-saṁśayō nāma sandēhalakṣaṇānusandigdhēṣvarthēṣvaniścayaḥ; yathā- dr̥ṣṭā hyāyuṣmallakṣaṇairupētāścānupētāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca, ētadubhayadr̥ṣṭatvāt saṁśayaḥ- kimasti khalvakālamr̥tyuruta nāstīti ||43||
 +
 
atha saMshayaH- saMshayo nAma sandehalakShaNAnusandigdheShvartheShvanishcayaH [1] ; yathA-dRuShTA hyAyuShmallakShaNairupetAshcAnupetAshca tathA sakriyAshcAkriyAshca puruShAHshIghrabha~ggAshcirajIvinashca, etadubhayadRuShTatvAt saMshayaH- kimasti khalvakAlamRutyurutanAstIti||43||
 
atha saMshayaH- saMshayo nAma sandehalakShaNAnusandigdheShvartheShvanishcayaH [1] ; yathA-dRuShTA hyAyuShmallakShaNairupetAshcAnupetAshca tathA sakriyAshcAkriyAshca puruShAHshIghrabha~ggAshcirajIvinashca, etadubhayadRuShTatvAt saMshayaH- kimasti khalvakAlamRutyurutanAstIti||43||
 +
 
Samshayaḥ is the state of indecision about the concerned entity. For instance, on observing that both types of persons having signs of longevity or not and they adopting the therapeutic measures or not – die early or live long life, therefore doubt arises as whether there is untimely death or not .[43]  
 
Samshayaḥ is the state of indecision about the concerned entity. For instance, on observing that both types of persons having signs of longevity or not and they adopting the therapeutic measures or not – die early or live long life, therefore doubt arises as whether there is untimely death or not .[43]  
 +
 
23. Prayojana (purpose or intention):
 
23. Prayojana (purpose or intention):
 
अथप्रयोजनं- प्रयोजनंनामयदर्थमारभ्यन्तआरम्भाः; यथा- यद्यकालमृत्युरस्तिततोऽहमात्मानमायुष्यैरुपचरिष्याम्यनायुष्याणिचपरिहरिष्यामि, कथंमामकालमृत्युःप्रसहेतेति||४४||  
 
अथप्रयोजनं- प्रयोजनंनामयदर्थमारभ्यन्तआरम्भाः; यथा- यद्यकालमृत्युरस्तिततोऽहमात्मानमायुष्यैरुपचरिष्याम्यनायुष्याणिचपरिहरिष्यामि, कथंमामकालमृत्युःप्रसहेतेति||४४||  

Navigation menu