Changes

Jump to navigation Jump to search
30 bytes added ,  09:22, 26 February 2018
Line 707: Line 707:     
तत्र श्लोकौ-  
 
तत्र श्लोकौ-  
 +
 
वातादीनां शमायोक्ताः प्रवराः स्नेहबस्तयः|  
 
वातादीनां शमायोक्ताः प्रवराः स्नेहबस्तयः|  
 
तेषां चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः||५५||  
 
तेषां चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः||५५||  
 +
 
प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं येऽर्हास्त्र्यहाच्च ये  
 
प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं येऽर्हास्त्र्यहाच्च ये  
 
स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा||५६||  
 
स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा||५६||  
    
tatra ślōkau-  
 
tatra ślōkau-  
 +
 
vātādīnāṁ śamāyōktāḥ pravarāḥ snēhabastayaḥ|  
 
vātādīnāṁ śamāyōktāḥ pravarāḥ snēhabastayaḥ|  
 
tēṣāṁ cājñaprayuktānāṁ vyāpadaḥ sacikitsitāḥ||55||  
 
tēṣāṁ cājñaprayuktānāṁ vyāpadaḥ sacikitsitāḥ||55||  
 +
 
prāgbhōjyaṁ snēhabastēryad dhruvaṁ yē'rhāstryahācca yē  
 
prāgbhōjyaṁ snēhabastēryad dhruvaṁ yē'rhāstryahācca yē  
 
snēhabastividhiścōktō mātrābastividhistathā||56||  
 
snēhabastividhiścōktō mātrābastividhistathā||56||  
    
tatra shlokau-  
 
tatra shlokau-  
 +
 
vAtAdInAM shamAyoktAH pravarAH snehabastayaH|  
 
vAtAdInAM shamAyoktAH pravarAH snehabastayaH|  
 
teShAM cAj~japrayuktAnAM vyApadaH sacikitsitAH||55||  
 
teShAM cAj~japrayuktAnAM vyApadaH sacikitsitAH||55||  
 +
 
prAgbhojyaM snehabasteryad dhruvaM ye~arhAstryahAcca ye  
 
prAgbhojyaM snehabasteryad dhruvaM ye~arhAstryahAcca ye  
 
snehabastividhishcokto mAtrAbastividhistathA||56||
 
snehabastividhishcokto mAtrAbastividhistathA||56||
 +
 
To sum up here-
 
To sum up here-
Foremost basti preparations for vata and other dosha vitiation, complications arising from improper administration with their treatments, diet before administration, whom to give basti every day and for whom it is indicated on every third day, method of administration of anuvasana and matrabasti are the topics dealt with. (55-56)
+
 
 +
Foremost ''basti'' preparations for ''vata'' and other ''dosha'' vitiation, complications arising from improper administration with their treatments, diet before administration, whom to give ''basti'' every day and for whom it is indicated on every third day, method of administration of ''anuvasana'' and ''matrabasti'' are the topics dealt with. [55-56]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===

Navigation menu