Changes

3 bytes added ,  14:12, 20 October 2017
Line 574: Line 574:  
वातातपसहा ये च रूक्षा भाराध्वकर्शिताः|  
 
वातातपसहा ये च रूक्षा भाराध्वकर्शिताः|  
 
संशुष्करेतोरुधिरा निष्पीतकफमेदसः||४७||  
 
संशुष्करेतोरुधिरा निष्पीतकफमेदसः||४७||  
 +
 
अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः|  
 
अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः|  
 
बलवान्मारुतो येषां खानि चावृत्य तिष्ठति||४८||  
 
बलवान्मारुतो येषां खानि चावृत्य तिष्ठति||४८||  
 +
 
महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः|  
 
महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः|  
 
तेषां स्नेहयितव्यानां वसापानं विधीयते||४९||  
 
तेषां स्नेहयितव्यानां वसापानं विधीयते||४९||  
 +
 
vātātapasahā yē ca rūkṣā bhārādhvakarśitāḥ|  
 
vātātapasahā yē ca rūkṣā bhārādhvakarśitāḥ|  
 
saṁśuṣkarētōrudhirā niṣpītaKaphamēdasaḥ||47||  
 
saṁśuṣkarētōrudhirā niṣpītaKaphamēdasaḥ||47||  
 +
 
asthisandhisirāsnāyumarmakōṣṭhamahārujaḥ|  
 
asthisandhisirāsnāyumarmakōṣṭhamahārujaḥ|  
 
balavānmārutō yēṣāṁ khāni cāvr̥tya tiṣṭhati||48||  
 
balavānmārutō yēṣāṁ khāni cāvr̥tya tiṣṭhati||48||  
 +
 
mahaccāgnibalaṁ yēṣāṁ vasāsātmyāśca yē narāḥ|  
 
mahaccāgnibalaṁ yēṣāṁ vasāsātmyāśca yē narāḥ|  
 
tēṣāṁ snēhayitavyānāṁ vasāpānaṁ vidhīyatē||49||  
 
tēṣāṁ snēhayitavyānāṁ vasāpānaṁ vidhīyatē||49||  
 +
 
vAtAtapasahA ye ca rUkShA bhArAdhvakarshitAH|  
 
vAtAtapasahA ye ca rUkShA bhArAdhvakarshitAH|  
 
saMshuShkaretorudhirA niShpItaKaphaMedasaH||47||  
 
saMshuShkaretorudhirA niShpItaKaphaMedasaH||47||  
 +
 
asthisandhisirAsnAyumarmakoShThamahArujaH|  
 
asthisandhisirAsnAyumarmakoShThamahArujaH|  
 
balavAnmAruto yeShAM khAni cAvRutya tiShThati||48||  
 
balavAnmAruto yeShAM khAni cAvRutya tiShThati||48||  
 +
 
mahaccAgnibalaM yeShAM VasasAtmyAshca ye narAH|  
 
mahaccAgnibalaM yeShAM VasasAtmyAshca ye narAH|  
 
teShAM SnehayitavyAnAM VasapAnaM vidhIyate||49||
 
teShAM SnehayitavyAnAM VasapAnaM vidhIyate||49||
Persons suitable for consuming vasa (muscle fat):
+
 
Those who can tolerate breeze and sunlight, who have dryness in body, those who are emaciated due to excessive weightlifting and walking, those who have depleted semen and blood, decreased levels of kapha and meda, those who suffer from severe pain in bones, joints, veins, ligaments, vital spots and alimentary tract, those in whom highly aggravated vata remains covered in blocked channels of the body, those who have strong digestive power and are used to drinking or consuming muscle fat should drink vasa. [47-49]
+
Those who can tolerate breeze and sunlight, who have dryness in body, those who are emaciated due to excessive weightlifting and walking, those who have depleted semen and blood, decreased levels of ''kapha'' and ''meda'', those who suffer from severe pain in bones, joints, veins, ligaments, vital spots and alimentary tract, those in whom highly aggravated ''vata'' remains covered in blocked channels of the body, those who have strong digestive power and are used to drinking or consuming muscle fat should drink ''vasa'' (muscle fat). [47-49]
Persons suitable for consumption of bone marrow: यःदीप्ताग्न क्लेशसहा घस्मराः स्नेहसेविनः|  
+
 
 +
===== Persons suitable for consumption of bone marrow =====
 +
 
 +
यःदीप्ताग्न क्लेशसहा घस्मराः स्नेहसेविनः|  
 
वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः||५०||  
 
वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः||५०||  
 +
 
येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः|५१|  
 
येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः|५१|  
 +
 
dīptāgnayaḥ klēśasahā ghasmarāḥ snēhasēvinaḥ|  
 
dīptāgnayaḥ klēśasahā ghasmarāḥ snēhasēvinaḥ|  
 
vātārtāḥ krūrakōṣṭhāśca snēhyā majjānamāpnuyuḥ||50||  
 
vātārtāḥ krūrakōṣṭhāśca snēhyā majjānamāpnuyuḥ||50||