Changes

104 bytes added ,  12:45, 21 October 2017
Line 834: Line 834:  
These do not help an individual suffering from hard bowel movement because of the prominence of ''vata'' in their ''grahani'' (duodenum). “Soft bowel individuals” have predominance of ''pitta'' and less ''kapha'' and ''vata'' in their duodenum, and hence gets purgation easily. [65-69]
 
These do not help an individual suffering from hard bowel movement because of the prominence of ''vata'' in their ''grahani'' (duodenum). “Soft bowel individuals” have predominance of ''pitta'' and less ''kapha'' and ''vata'' in their duodenum, and hence gets purgation easily. [65-69]
   −
===== Complications of improper sneha consumption and its treatment =====
+
===== Complications of improper ''sneha'' consumption and its treatment =====
    
उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्|  
 
उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्|  
 
भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा||७०||  
 
भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा||७०||  
 +
 
स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन् बली|  
 
स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन् बली|  
 
स्नेहाग्निरुत्तमां तृष्णां सोपसर्गामुदीरयेत्||७१||  
 
स्नेहाग्निरुत्तमां तृष्णां सोपसर्गामुदीरयेत्||७१||  
 +
 
नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि|  
 
नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि|  
 
स चेत् सुशीतं सलिलं नासादयति दह्यते|  
 
स चेत् सुशीतं सलिलं नासादयति दह्यते|  
 
यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना||७२||  
 
यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना||७२||  
 +
 
अजीर्णे यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्भिषक्|  
 
अजीर्णे यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्भिषक्|  
 
शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नमुल्लिखेत्||७३||  
 
शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नमुल्लिखेत्||७३||  
 +
 
न सर्पिः केवलं पित्ते पेयं सामे विशेषतः|  
 
न सर्पिः केवलं पित्ते पेयं सामे विशेषतः|  
 
सर्वं ह्यनुरजेद्देहं [१] हत्वा सञ्ज्ञां च मारयेत्||७४||  
 
सर्वं ह्यनुरजेद्देहं [१] हत्वा सञ्ज्ञां च मारयेत्||७४||  
 +
 
तन्द्रा [२] सोत्क्लेश आनाहो ज्वरः स्तम्भो विसञ्ज्ञता|  
 
तन्द्रा [२] सोत्क्लेश आनाहो ज्वरः स्तम्भो विसञ्ज्ञता|  
 
कुष्ठानि कण्डूः पाण्डुत्वं शोफार्शांस्यरुचिस्तृषा||७५||  
 
कुष्ठानि कण्डूः पाण्डुत्वं शोफार्शांस्यरुचिस्तृषा||७५||  
 +
 
जठरं ग्रहणीदोषाः स्तैमित्यं वाक्यनिग्रहः|  
 
जठरं ग्रहणीदोषाः स्तैमित्यं वाक्यनिग्रहः|  
 
शूलमामप्रदोषाश्च जायन्ते स्नेहविभ्रमात्||७६||  
 
शूलमामप्रदोषाश्च जायन्ते स्नेहविभ्रमात्||७६||  
 +
 
तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम्|  
 
तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम्|  
 
प्रति प्रति व्याधिबलं बुद्ध्वा स्रंसनमेव च||७७||  
 
प्रति प्रति व्याधिबलं बुद्ध्वा स्रंसनमेव च||७७||  
 +
 
तक्रारिष्टप्रयोगश्च रूक्षपानान्नसेवनम्|  
 
तक्रारिष्टप्रयोगश्च रूक्षपानान्नसेवनम्|  
 
मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम्||७८||  
 
मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम्||७८||  
 +
 
udīrṇapittā grahaṇī yasya cāgnibalaṁ mahat|  
 
udīrṇapittā grahaṇī yasya cāgnibalaṁ mahat|  
 
bhasmībhavati tasyāśu snēhaḥ pītō'gnitējasā||70||  
 
bhasmībhavati tasyāśu snēhaḥ pītō'gnitējasā||70||  
 +
 
sa jagdhvā snēhamātrāṁ tāmōjaḥ prakṣārayan balī|  
 
sa jagdhvā snēhamātrāṁ tāmōjaḥ prakṣārayan balī|  
 
snēhāgniruttamāṁ tr̥ṣṇāṁ sōpasargāmudīrayēt||71||  
 
snēhāgniruttamāṁ tr̥ṣṇāṁ sōpasargāmudīrayēt||71||  
 +
 
nālaṁ snēhasamr̥ddhasya śamāyānnaṁ sugurvapi|  
 
nālaṁ snēhasamr̥ddhasya śamāyānnaṁ sugurvapi|  
 
sa cēt suśītaṁ salilaṁ nāsādayati dahyatē|  
 
sa cēt suśītaṁ salilaṁ nāsādayati dahyatē|  
 
yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā||72||  
 
yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā||72||  
 +
 
ajīrṇē yadi tu snēhē tr̥ṣṇā syācchardayēdbhiṣak|  
 
ajīrṇē yadi tu snēhē tr̥ṣṇā syācchardayēdbhiṣak|  
 
śītōdakaṁ punaḥ pītvā bhuktvā rūkṣānnamullikhēt||73||  
 
śītōdakaṁ punaḥ pītvā bhuktvā rūkṣānnamullikhēt||73||  
 +
 
na sarpiḥ kēvalaṁ pittē pēyaṁ sāmē viśēṣataḥ|  
 
na sarpiḥ kēvalaṁ pittē pēyaṁ sāmē viśēṣataḥ|  
 
sarvaṁ hyanurajēddēhaṁ  hatvā sañjñāṁ ca mārayēt||74||  
 
sarvaṁ hyanurajēddēhaṁ  hatvā sañjñāṁ ca mārayēt||74||  
 +
 
tandrā sōtklēśa ānāhō jvaraḥ stambhō visañjñatā|  
 
tandrā sōtklēśa ānāhō jvaraḥ stambhō visañjñatā|  
 
kuṣṭhāni kaṇḍūḥ pāṇḍutvaṁ śōphārśāṁsyarucistr̥ṣā||75||  
 
kuṣṭhāni kaṇḍūḥ pāṇḍutvaṁ śōphārśāṁsyarucistr̥ṣā||75||  
 +
 
jaṭharaṁ grahaṇīdōṣāḥ staimityaṁ vākyanigrahaḥ|  
 
jaṭharaṁ grahaṇīdōṣāḥ staimityaṁ vākyanigrahaḥ|  
 
śūlamāmapradōṣāśca jāyantē snēhavibhramāt||76||  
 
śūlamāmapradōṣāśca jāyantē snēhavibhramāt||76||  
 +
 
tatrāpyullēkhanaṁ śastaṁ svēdaḥ kālapratīkṣaṇam|  
 
tatrāpyullēkhanaṁ śastaṁ svēdaḥ kālapratīkṣaṇam|  
 
prati prati vyādhibalaṁ buddhvā sraṁsanamēva ca||77||  
 
prati prati vyādhibalaṁ buddhvā sraṁsanamēva ca||77||  
 +
 
takrāriṣṭaprayōgaśca rūkṣapānānnasēvanam|  
 
takrāriṣṭaprayōgaśca rūkṣapānānnasēvanam|  
 
mūtrāṇāṁ triphalāyāśca snēhavyāpattibhēṣajam||78||  
 
mūtrāṇāṁ triphalāyāśca snēhavyāpattibhēṣajam||78||  
 +
 
udIrNaPitta grahaNI yasya cAgnibalaM mahat|  
 
udIrNaPitta grahaNI yasya cAgnibalaM mahat|  
 
bhasmIbhavati tasyAshu SnehaH pIto~AgnitejasA||70||  
 
bhasmIbhavati tasyAshu SnehaH pIto~AgnitejasA||70||  
 +
 
sa jagdhvA SnehamAtrAM tAmOjaH prakShArayan balI|  
 
sa jagdhvA SnehamAtrAM tAmOjaH prakShArayan balI|  
 
SnehAgniruttamAM tRuShNAM sopasargAmudIrayet||71||  
 
SnehAgniruttamAM tRuShNAM sopasargAmudIrayet||71||  
 +
 
nAlaM SnehasamRuddhasya shamAyAnnaM sugurvapi|  
 
nAlaM SnehasamRuddhasya shamAyAnnaM sugurvapi|  
 
sa cet sushItaM salilaM nAsAdayati dahyate|  
 
sa cet sushItaM salilaM nAsAdayati dahyate|  
 
yathaivAshIviShaH kakShamadhyagaH svaviShAgninA||72||  
 
yathaivAshIviShaH kakShamadhyagaH svaviShAgninA||72||  
 +
 
ajIrNe yadi tu snehe tRuShNA syAcchardayedbhiShak|  
 
ajIrNe yadi tu snehe tRuShNA syAcchardayedbhiShak|  
 
shItodakaM punaH pItvA bhuktvA rUkShAnnamullikhet||73||  
 
shItodakaM punaH pItvA bhuktvA rUkShAnnamullikhet||73||  
 +
 
na sarpiH kevalaM pitte peyaM sAme visheShataH|  
 
na sarpiH kevalaM pitte peyaM sAme visheShataH|  
 
sarvaM hyanurajeddehaM  hatvA sa~jj~jAM ca mArayet||74||  
 
sarvaM hyanurajeddehaM  hatvA sa~jj~jAM ca mArayet||74||  
 +
 
tandrA  sotklesha AnAho jvaraH stambho visa~jj~jatA|  
 
tandrA  sotklesha AnAho jvaraH stambho visa~jj~jatA|  
 
kuShThAni kaNDUH pANDutvaM shophArshAMsyarucistRuShA||75||  
 
kuShThAni kaNDUH pANDutvaM shophArshAMsyarucistRuShA||75||  
 +
 
jaTharaM grahaNIDoshaH staimityaM vAkyanigrahaH|  
 
jaTharaM grahaNIDoshaH staimityaM vAkyanigrahaH|  
 
shUlamAmapraDoshashca jAyante SnehavibhramAt||76||  
 
shUlamAmapraDoshashca jAyante SnehavibhramAt||76||  
 +
 
tatrApyullekhanaM shastaM svedaH kAlapratIkShaNam|  
 
tatrApyullekhanaM shastaM svedaH kAlapratIkShaNam|  
 
prati prati vyAdhibalaM buddhvA sraMsanameva ca||77||  
 
prati prati vyAdhibalaM buddhvA sraMsanameva ca||77||  
 +
 
takrAriShTaprayogashca rUkShapAnAnnasevanam|  
 
takrAriShTaprayogashca rUkShapAnAnnasevanam|  
 
mUtrANAM triphalAyAshca SnehavyApattibheShajam||78||  
 
mUtrANAM triphalAyAshca SnehavyApattibheShajam||78||  
Individuals with highly aggravated pitta in duodenum have excessive digestive strength, and therefore are able to digest or metabolize fat easily. Since their ojas gets displaced and their digestive power produces thirst, even great quantities of solid food consumption does not quench the fire stimulated by fat drinking, and therefore they do not find relief even with cold water. They suffer from the burning sensation of agni in them as if they have ingested snake venom.
+
 
When the sneha consumed does not undergo digestion and there is thirst then the physician should get it out through emesis, make the patient drink copious amounts of cold water, eat dry food items, and then make him vomit again.
+
Individuals with highly aggravated pitta in duodenum have excessive digestive strength, and therefore are able to digest or metabolize fat easily. Since their ''ojas'' gets displaced and their digestive power produces thirst, even great quantities of solid food consumption does not quench the fire stimulated by drinking fat, and therefore they do not find relief even with cold water. They suffer from the burning sensation of ''agni'' in them as if they have ingested snake venom.
Ghrita should not be drunk when only pitta is increased and especially when there is ama in the body. Consuming ghrita in such cases could change the physical complexion of the person to that of pitta, lead to loss of consciousness or even death.  
+
 
Stupor, nausea, flatulence, fever, rigidity of the body, skin diseases, itching, pallor, edema, hemorrhoids, tastelessness, diseases of stomach and duodenum, feeling of numbness, loss of speech, abdominal pain, and various diseases related with ama could be caused by improper administration of sneha. In these conditions, oleates should be ejected out of one’s system using emesis or sudation. The physician should then give mild purgation, after an interval of time, and also factoring in the severity of the disease and the condition and predisposition of the patient. Administering takrarishta, using dry food items, drinking cow urine and consuming triphala are some of the medicines recommended for cure of complications caused by the consumption of sneha. [70-78]
+
When the ''sneha'' consumed does not undergo digestion and there is thirst then the physician should get it out through emesis, make the patient drink copious amounts of cold water, eat dry food items, and then make him vomit again.
 +
 
 +
''Ghrita'' should not be drunk when only ''pitta'' is increased and especially when there is ''ama'' in the body. Consuming ''ghrita'' in such cases could change the physical complexion of the person to that of ''pitta'', lead to loss of consciousness or even death.  
 +
 
 +
Stupor, nausea, flatulence, fever, rigidity of the body, skin diseases, itching, pallor, edema, hemorrhoids, tastelessness, diseases of stomach and duodenum, feeling of numbness, loss of speech, abdominal pain, and various diseases related with ''ama'' could be caused by improper administration of ''sneha''. In these conditions, oleates should be ejected out of one’s system using emesis or sudation. The physician should then give mild purgation, after an interval of time, and also factoring in the severity of the disease and the condition and predisposition of the patient. Administering ''takrarishta'', using dry food items, drinking cow urine and consuming ''triphala'' are some of the medicines recommended for cure of complications caused by the consumption of ''sneha''. [70-78]
 +
 
 
अकाले चाहितश्चैव मात्रया न च योजितः|  
 
अकाले चाहितश्चैव मात्रया न च योजितः|  
 
स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः||७९||
 
स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः||७९||
akālē cāhitaścaiva mātrayā na ca yōjitaḥ|  
+
 
 +
akālē cāhitaścaiva mātrayā na ca yōjitaḥ|  
 
snēhō mithyōpacārācca vyāpadyētātisēvitaḥ||79||
 
snēhō mithyōpacārācca vyāpadyētātisēvitaḥ||79||
akAle cAhitashcaiva mAtrayA na ca yojitaH|  
+
 
 +
akAle cAhitashcaiva mAtrayA na ca yojitaH|  
 
sneho mithyopacArAcca vyApadyetAtisevitaH||79||  
 
sneho mithyopacArAcca vyApadyetAtisevitaH||79||  
Sneha given at improper time, to those it does not suit, without considering proper dose, not following guidelines, and for extended duration causes complications. [79]
+
 
Prescription for therapeutic purgation and emesis after oleation: स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्|  
+
''Sneha'' given at improper time, to those it does not suit, without considering proper dose, not following guidelines, and for extended duration causes complications. [79]
 +
 
 +
===== Prescription for therapeutic purgation and emesis after oleation =====
 +
 
 +
स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्|  
 
स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्||८०||
 
स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्||८०||
 
एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्|  
 
एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्|  
 
स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत्||८१||  
 
स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत्||८१||  
snēhāt praskandanaṁ jantustrirātrōparataḥ pibēt|  
+
snēhāt praskandanaṁ jantustrirātrōparataḥ pibēt|  
 
snēhavaddravamuṣṇaṁ ca tryahaṁ bhuktvā Rasaudanam||80||  
 
snēhavaddravamuṣṇaṁ ca tryahaṁ bhuktvā Rasaudanam||80||  
 
ēkāhōparatastadvadbhuktvā pracchardanaṁ pibēt|
 
ēkāhōparatastadvadbhuktvā pracchardanaṁ pibēt|