Changes

98 bytes added ,  12:39, 20 October 2017
Line 394: Line 394:  
अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः|  
 
अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः|  
 
कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये||३५||  
 
कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये||३५||  
 +
 
नातिबह्वाशिनश्चैव मृदुकोष्ठास्तथैव च|  
 
नातिबह्वाशिनश्चैव मृदुकोष्ठास्तथैव च|  
 
पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले||३६||  
 
पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले||३६||  
 +
 
मात्रैषा मन्दविभ्रंशा न चातिबलहारिणी|  
 
मात्रैषा मन्दविभ्रंशा न चातिबलहारिणी|  
 
सुखेन च स्नेहयति शोधनार्थे च युज्यते||३७||  
 
सुखेन च स्नेहयति शोधनार्थे च युज्यते||३७||  
 +
 
ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः|  
 
ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः|  
 
रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये||३८||  
 
रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये||३८||  
 +
 
ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः|  
 
ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः|  
 
स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले||३९||  
 
स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले||३९||  
 +
 
परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी|  
 
परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी|  
 
वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते||४०||
 
वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते||४०||
ahōrātramahaḥ kr̥tsnamardhāhaṁ ca pratīkṣatē|  
+
 
 +
ahōrātramahaḥ kr̥tsnamardhāhaṁ ca pratīkṣatē|  
 
pradhānā madhyamā hrasvā snēhamātrā jarāṁ prati||29||  
 
pradhānā madhyamā hrasvā snēhamātrā jarāṁ prati||29||  
 +
 
iti tisraḥ samuddiṣṭā mātrāḥ snēhasya mānataḥ|  
 
iti tisraḥ samuddiṣṭā mātrāḥ snēhasya mānataḥ|  
 
tāsāṁ prayōgān vakṣyāmi puruṣaṁ puruṣaṁ prati||30||  
 
tāsāṁ prayōgān vakṣyāmi puruṣaṁ puruṣaṁ prati||30||  
 +
 
prabhūtasnēhanityā yē kṣutpipāsāsahā narāḥ|  
 
prabhūtasnēhanityā yē kṣutpipāsāsahā narāḥ|  
 
pāvakaścōttamabalō yēṣāṁ yē cōttamā balē||31||  
 
pāvakaścōttamabalō yēṣāṁ yē cōttamā balē||31||  
 +
 
gulminaḥ sarpadaṣṭāśca visarpōpahatāśca yē|  
 
gulminaḥ sarpadaṣṭāśca visarpōpahatāśca yē|  
 
unmattāḥ kr̥cchramūtrāśca gāḍhavarcasa ēva ca||32||  
 
unmattāḥ kr̥cchramūtrāśca gāḍhavarcasa ēva ca||32||  
 +
 
pibēyuruttamāṁ mātrāṁ tasyāḥ pānē guṇāñchr̥ṇu|  
 
pibēyuruttamāṁ mātrāṁ tasyāḥ pānē guṇāñchr̥ṇu|  
 
vikārāñchamayatyēṣāṁ śīghraṁ samyakprayōjitā||33||  
 
vikārāñchamayatyēṣāṁ śīghraṁ samyakprayōjitā||33||  
 +
 
dōṣānukarṣiṇī mātrā sarvamārgānusāriṇī|  
 
dōṣānukarṣiṇī mātrā sarvamārgānusāriṇī|  
 
balyā punarnavakarī śarīrēndriyacētasām||34||  
 
balyā punarnavakarī śarīrēndriyacētasām||34||  
 +
 
aruṣkasphōṭapiḍakākaṇḍūpāmābhirarditāḥ|  
 
aruṣkasphōṭapiḍakākaṇḍūpāmābhirarditāḥ|  
 
kuṣṭhinaśca pramīḍhāśca vātaśōṇitikāśca yē||35||  
 
kuṣṭhinaśca pramīḍhāśca vātaśōṇitikāśca yē||35||  
 +
 
nātibahvāśinaścaiva mr̥dukōṣṭhāstathaiva ca|  
 
nātibahvāśinaścaiva mr̥dukōṣṭhāstathaiva ca|  
 
pibēyurmadhyamāṁ mātrāṁ madhyamāścāpi yē balē||36||  
 
pibēyurmadhyamāṁ mātrāṁ madhyamāścāpi yē balē||36||  
 +
 
mātraiṣā Mandavibhraṁśā na cātibalahāriṇī|  
 
mātraiṣā Mandavibhraṁśā na cātibalahāriṇī|  
 
sukhēna ca snēhayati śōdhanārthē ca yujyatē||37||  
 
sukhēna ca snēhayati śōdhanārthē ca yujyatē||37||  
 +
 
yē tu vr̥ddhāśca bālāśca sukumārāḥ sukhōcitāḥ|  
 
yē tu vr̥ddhāśca bālāśca sukumārāḥ sukhōcitāḥ|  
 
riktakōṣṭhatvamahitaṁ yēṣāṁ mandāgnayaśca yē||38||  
 
riktakōṣṭhatvamahitaṁ yēṣāṁ mandāgnayaśca yē||38||  
 +
 
jvarātīsārakāsāśca yēṣāṁ ciRasamutthitāḥ|  
 
jvarātīsārakāsāśca yēṣāṁ ciRasamutthitāḥ|  
 
snēhamātrāṁ pibēyustē hrasvāṁ yē cāvarā balē||39||  
 
snēhamātrāṁ pibēyustē hrasvāṁ yē cāvarā balē||39||  
 +
 
parihārē sukhā caiṣā mātrā snēhanabr̥ṁhaṇī|  
 
parihārē sukhā caiṣā mātrā snēhanabr̥ṁhaṇī|  
 
vr̥ṣyā balyā nirābādhā ciraṁ cāpyanuvartatē||40||  
 
vr̥ṣyā balyā nirābādhā ciraṁ cāpyanuvartatē||40||  
 +
 
ahorAtramahaH kRutsnamardhAhaM ca pratIkShate|  
 
ahorAtramahaH kRutsnamardhAhaM ca pratIkShate|  
 
pradhAnA madhyamA hrasvA SnehamAtrA jarAM prati||29||  
 
pradhAnA madhyamA hrasvA SnehamAtrA jarAM prati||29||  
 +
 
iti tisraH samuddiShTA mAtrAH Snehasya mAnataH|  
 
iti tisraH samuddiShTA mAtrAH Snehasya mAnataH|  
 
tAsAM prayogAn vakShyAmi puruShaM puruShaM prati||30||  
 
tAsAM prayogAn vakShyAmi puruShaM puruShaM prati||30||  
 +
 
prabhUtaSnehanityA ye kShutpipAsAsahA narAH|  
 
prabhUtaSnehanityA ye kShutpipAsAsahA narAH|  
 
pAvakashcottamabalo yeShAM ye cottamA bale||31||  
 
pAvakashcottamabalo yeShAM ye cottamA bale||31||  
 +
 
gulminaH sarpadaShTAshca visarpopahatAshca ye|  
 
gulminaH sarpadaShTAshca visarpopahatAshca ye|  
 
unmattAH kRucchramUtrAshca gADhavarcasa eva ca||32||  
 
unmattAH kRucchramUtrAshca gADhavarcasa eva ca||32||  
 +
 
pibeyuruttamAM mAtrAM tasyAH pAne guNA~jchRuNu|  
 
pibeyuruttamAM mAtrAM tasyAH pAne guNA~jchRuNu|  
 
vikArA~jchamayatyeShAM shIghraM samyakprayojitA||33||  
 
vikArA~jchamayatyeShAM shIghraM samyakprayojitA||33||  
 +
 
DoshanukarShiNI mAtrA sarvamArgAnusAriNI|  
 
DoshanukarShiNI mAtrA sarvamArgAnusAriNI|  
 
balyA punarnavakarI sharIrendriyacetasAm||34||  
 
balyA punarnavakarI sharIrendriyacetasAm||34||  
 +
 
aruShkasphoTapiDakAkaNDUpAmAbhirarditAH|  
 
aruShkasphoTapiDakAkaNDUpAmAbhirarditAH|  
 
kuShThinashca pramIDhAshca vAtashoNitikAshca ye||35||  
 
kuShThinashca pramIDhAshca vAtashoNitikAshca ye||35||  
 +
 
nAtibahvAshinashcaiva mRudukoShThAstathaiva ca|  
 
nAtibahvAshinashcaiva mRudukoShThAstathaiva ca|  
 
pibeyurmadhyamAM mAtrAM madhyamAshcApi ye bale||36||  
 
pibeyurmadhyamAM mAtrAM madhyamAshcApi ye bale||36||  
 +
 
mAtraiShA MandavibhraMshA na cAtibalahAriNI|  
 
mAtraiShA MandavibhraMshA na cAtibalahAriNI|  
 
sukhena ca Snehayati shodhanArthe ca yujyate||37||  
 
sukhena ca Snehayati shodhanArthe ca yujyate||37||  
 +
 
ye tu vRuddhAshca bAlAshca sukumArAH sukhocitAH|  
 
ye tu vRuddhAshca bAlAshca sukumArAH sukhocitAH|  
 
riktakoShThatvamahitaM yeShAM Mandagnayashca ye||38||  
 
riktakoShThatvamahitaM yeShAM Mandagnayashca ye||38||  
 +
 
jvarAtIsArakAsAshca yeShAM ciRasamutthitAH|  
 
jvarAtIsArakAsAshca yeShAM ciRasamutthitAH|  
 
SnehamAtrAM pibeyuste hrasvAM ye cAvarA bale||39||  
 
SnehamAtrAM pibeyuste hrasvAM ye cAvarA bale||39||  
 +
 
parihAre sukhA caiShA mAtrA SnehanabRuMhaNI|  
 
parihAre sukhA caiShA mAtrA SnehanabRuMhaNI|  
 
vRuShyA balyA nirAbAdhA ciraM cApyanuvartate||40||  
 
vRuShyA balyA nirAbAdhA ciraM cApyanuvartate||40||  
Doses of sneha: Doses are divided into maximum, moderate and minimum based upon the time taken for it to get digested as follows:
+
 
a. Pradhana (maximum): Dose that digests in one day and night (24 hours).
+
Doses of ''sneha'': Doses are divided into maximum, moderate and minimum based upon the time taken for it to get digested as follows:
b. Madhyama (moderate):  Dose that digests in one day (12 hours).
+
 
c. Hrasva (minimum): Dose that digests in half day (6 hours).
+
#''Pradhana'' (maximum): Dose that digests in one day and night (24 hours).
Thus, these three doses of sneha are administered by size (or quantity) of the dose, keeping in mind their ability to get digested. Further I will explain to you their usage depending upon individual patient. [29-30]
+
#''Madhyama'' (moderate):  Dose that digests in one day (12 hours).
Persons suitable for maximum dose and its benefits:
+
#''Hrasva'' (minimum): Dose that digests in half day (6 hours).
Those persons who consumes large quantity of sneha daily, those who can tolerate hunger and thirst, whose digestive and bodily strength is strong, who suffers from gulma (inflammation in digestive tract), snake bite cases, patients of visarpa (erysipelas), unmada (insanity), mutrakricchra (dysuria) and constipation are advised to consume maximum doses of sneha.
+
 
Maximum dose when used correctly quickly cures diseases. It removes excess of vitiated dosha out of the body, reaches all body channels, improves strength and rejuvenates the body, sense organs, and the mind. [31-34]
+
Thus, these three doses of ''sneha'' are administered by size (or quantity) of the dose, keeping in mind their ability to get digested.  
Persons suitable for moderate dose and its benefits:
+
Further I will explain to you their usage depending upon individual patient. [29-30]
Patients of arushka (eruptions on scalp), sphota (vesicles), pidaka (big eruptions), itching, pama (scabies), kushtha (skin disorders), prameha (diabetics), vatashonita (gout), those who never consume large quantities of food, those with mridukoshtha (soft bowel habit) ,and those having moderate strength are advised to consume moderate doses of sneha.   
+
 
 +
===== Persons suitable for maximum dose and its benefits =====
 +
 
 +
Those persons who consumes large quantity of ''sneha'' daily, those who can tolerate hunger and thirst, whose digestive and bodily strength is strong, who suffers from ''gulma'' (inflammation in digestive tract), snakebite cases, patients of ''visarpa'' (erysipelas), ''unmada'' (insanity), ''mutrakrichchra'' (dysuria) and constipation are advised to consume maximum doses of ''sneha''.
 +
Maximum dose when used correctly quickly cures diseases. It removes excess of vitiated ''dosha'' out of the body, reaches all body channels, improves strength and rejuvenates the body, sense organs, and the mind. [31-34]
 +
 
 +
===== Persons suitable for moderate dose and its benefits:
 +
Patients of ''arushka'' (eruptions on scalp), sphota (vesicles), pidaka (big eruptions), itching, pama (scabies), kushtha (skin disorders), prameha (diabetics), vatashonita (gout), those who never consume large quantities of food, those with mridukoshtha (soft bowel habit) ,and those having moderate strength are advised to consume moderate doses of sneha.   
 
A moderate dose never causes any serious complication. It never reduces strength, provides oleation with ease, and can be used for shodhana (body purification). [35-37]
 
A moderate dose never causes any serious complication. It never reduces strength, provides oleation with ease, and can be used for shodhana (body purification). [35-37]
 
Persons suitable for lowest dose and its benefits:
 
Persons suitable for lowest dose and its benefits: