Changes

28 bytes added ,  09:56, 20 October 2017
Line 360: Line 360:  
Rasaiścōpahitaḥ snēhaḥ samāsavyāsayōgibhiḥ|  
 
Rasaiścōpahitaḥ snēhaḥ samāsavyāsayōgibhiḥ|  
 
ṣaḍbhistriṣaṣṭidhā saṅkhyāṁ prāpnōtyēkaśca kēvalaḥ||27||  
 
ṣaḍbhistriṣaṣṭidhā saṅkhyāṁ prāpnōtyēkaśca kēvalaḥ||27||  
 +
 
ēvamētāścatuḥṣaṣṭiḥ snēhānāṁ pravicāraṇā  |  
 
ēvamētāścatuḥṣaṣṭiḥ snēhānāṁ pravicāraṇā  |  
 
ōkartuvyādhipuruṣān prayōjyā jānatā bhavēt||28||  
 
ōkartuvyādhipuruṣān prayōjyā jānatā bhavēt||28||  
 +
 
RasaishcopahitaH SnehaH samAsavyAsayogibhiH|  
 
RasaishcopahitaH SnehaH samAsavyAsayogibhiH|  
 
ShaDbhistriShaShTidhA sa~gkhyAM prApnotyekashca kevalaH||27||  
 
ShaDbhistriShaShTidhA sa~gkhyAM prApnotyekashca kevalaH||27||  
 +
 
evametAshcatuHShaShTiH SnehanAM pravicAraNA  |  
 
evametAshcatuHShaShTiH SnehanAM pravicAraNA  |  
 
okartuvyAdhipuruShAn prayojyA jAnatA bhavet||28||  
 
okartuvyAdhipuruShAn prayojyA jAnatA bhavet||28||  
Sneha though is only one, depending upon permutations and combinations based on six tastes, could be of sixty three types. Thus, vicharana could be of sixty four kinds. These should be administered according to the habits, season, diseases and the constitution of the person. [27-28]
+
 
Doses of lipids and their indications:
+
''Sneha'' though is only one, depending upon permutations and combinations based on six tastes, could be of sixty three types. Thus, ''vicharana'' could be of sixty four kinds. These should be administered according to the habits, season, diseases and the constitution of the person. [27-28]
 +
 
 +
==== Doses of lipids and their indications ====
 +
 
 
अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते|  
 
अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते|  
 
प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति||२९||  
 
प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति||२९||  
 +
 
इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः|  
 
इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः|  
 
तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति||३०||  
 
तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति||३०||  
 +
 
प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः|  
 
प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः|  
 
पावकश्चोत्तमबलो येषां ये चोत्तमा बले||३१||  
 
पावकश्चोत्तमबलो येषां ये चोत्तमा बले||३१||  
 +
 
गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये|  
 
गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये|  
 
उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च||३२||  
 
उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च||३२||  
 +
 
पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु|  
 
पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु|  
 
विकाराञ्छमयत्येषां शीघ्रं सम्यक्प्रयोजिता||३३||  
 
विकाराञ्छमयत्येषां शीघ्रं सम्यक्प्रयोजिता||३३||  
 +
 
दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी|  
 
दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी|  
 
बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम्||३४||  
 
बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम्||३४||  
 +
 
अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः|  
 
अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः|  
 
कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये||३५||  
 
कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये||३५||