Changes

61 bytes added ,  19:15, 21 October 2017
Line 1,129: Line 1,129:  
sravati sraMsate SnehastathA tvaritasevitaH||97||  
 
sravati sraMsate SnehastathA tvaritasevitaH||97||  
   −
Just as a piece of cloth only absorbs water as much as it can and leaves off the excess, similarly agni (digestive power) digests fat as much as it can and expels the excess from the body. Just as a mud ball expels excess water without gettng over-moistened when water is poured over it quickly, similarly the body expels fat that has been consumed very quickly. [96-97]
+
Just as a piece of cloth only absorbs water as much as it can and leaves off the excess, similarly ''agni'' (digestive power) digests fat as much as it can and expels the excess from the body. Just as a mud ball expels excess water without gettng over-moistened when water is poured over it quickly, similarly the body expels fat that has been consumed very quickly. [96-97]
    
लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्|  
 
लवणोपहिताः स्नेहाः स्नेहयन्त्यचिरान्नरम्|  
 
तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च||९८||  
 
तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च||९८||  
 +
 
lavaṇōpahitāḥ snēhāḥ snēhayantyacirānnaram|  
 
lavaṇōpahitāḥ snēhāḥ snēhayantyacirānnaram|  
 
taddhyabhiṣyandyarūkṣaṁ ca sūkṣmamuṣṇaṁ vyavāyi ca||98||  
 
taddhyabhiṣyandyarūkṣaṁ ca sūkṣmamuṣṇaṁ vyavāyi ca||98||  
 +
 
lavaNopahitAH SnehaH SnehayantyacirAnnaram|  
 
lavaNopahitAH SnehaH SnehayantyacirAnnaram|  
 
taddhyabhiShyandyarUkShaM ca sUkShmamuShNaM vyavAyi ca||98||  
 
taddhyabhiShyandyarUkShaM ca sUkShmamuShNaM vyavAyi ca||98||  
Sneha added with salt produces oleation quickly since salt is abhishyandi (produces more moisture in the tissues), not dry, subtle (enters minute pores), hot in potency and vyavayi (spreads to all parts quickly and then undergoes digestion). [98]
+
 
Sequence for oleation and sudation:
+
''Sneha'' added with salt produces oleation quickly since salt is ''abhishyandi'' (produces more moisture in the tissues), not dry, subtle (enters minute pores), hot in potency and ''vyavayi'' (spreads to all parts quickly and then undergoes digestion). [98]
 +
 
 +
==== Sequence for oleation and sudation ====
 +
 
स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्|  
 
स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्|  
 
स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत् [१] ||९९||
 
स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत् [१] ||९९||
 +
 
snēhamagrē prayuñjīta tataḥ svēdamanantaram|  
 
snēhamagrē prayuñjīta tataḥ svēdamanantaram|  
 
snēhasvēdōpapanNasya saṁśōdhanamathētarat [1] ||99||
 
snēhasvēdōpapanNasya saṁśōdhanamathētarat [1] ||99||
Snehamagre prayu~jjIta tataH svedamanantaram|  
+
 
 +
Snehamagre prayu~jjIta tataH svedamanantaram|  
 
SnehasvedopapanNasya Samshodhanamathetarat [1] ||99||  
 
SnehasvedopapanNasya Samshodhanamathetarat [1] ||99||  
 +
 
Oleation should be used first, then sudation. Only after oleation and sudation should the person undergo purification and other therapies. [99]
 
Oleation should be used first, then sudation. Only after oleation and sudation should the person undergo purification and other therapies. [99]
Summary:
+
 
 +
==== Summary ====
 +
 
 
तत्र श्लोकः-  
 
तत्र श्लोकः-  
 
स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा|  
 
स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा|  
 
यथाप्रश्नं  भगवता व्याहृतं चान्द्रभागिना||१००||
 
यथाप्रश्नं  भगवता व्याहृतं चान्द्रभागिना||१००||
 +
 
tatra shlokaH-  
 
tatra shlokaH-  
 
SnehaH SnehavidhiH kRutsnavyApatsiddhiH sabheShajA|  
 
SnehaH SnehavidhiH kRutsnavyApatsiddhiH sabheShajA|  
 
yathAprashnaM  bhagavatA vyAhRutaM cAndrabhAginA||100||  
 
yathAprashnaM  bhagavatA vyAhRutaM cAndrabhAginA||100||  
tatra ślōkaḥ-  
+
 
 +
tatra ślōkaḥ-  
 
snēhāḥ snēhavidhiḥ kr̥tsnavyāpatsiddhiḥ sabhēṣajā|  
 
snēhāḥ snēhavidhiḥ kr̥tsnavyāpatsiddhiḥ sabhēṣajā|  
 
yathāpraśnaṁ  bhagavatā vyāhr̥taṁ cāndrabhāginā||100||  
 
yathāpraśnaṁ  bhagavatā vyāhr̥taṁ cāndrabhāginā||100||  
Sneha, procedures of oleation, complications, their treatments all have been described by Chandrabhagi (Atreya) as was questioned (by Agnivesha).[100]
+
 
 +
''Sneha'', procedures of oleation, complications, their treatments all have been described by Chandrabhagi (Atreya) as was questioned (by Agnivesha).[100]
 +
 
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहाध्यायो नाम त्रयोदशोऽध्यायः समाप्तः||१३||
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहाध्यायो नाम त्रयोदशोऽध्यायः समाप्तः||१३||
 +
 
ityAgnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē snēhādhyāyō nāma trayōdaśō'dhyāyaḥsamāptaḥ||13||
 
ityAgnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē snēhādhyāyō nāma trayōdaśō'dhyāyaḥsamāptaḥ||13||
 +
 
ityAgniveshakRute tantre carakapratisaMskRute shlokasthAne SnehadhyAyo nAma trayodasho~adhyAyaHsamAptaH||13||  
 
ityAgniveshakRute tantre carakapratisaMskRute shlokasthAne SnehadhyAyo nAma trayodasho~adhyAyaHsamAptaH||13||  
Thus ends the thirteenth chapter by name Snehadhyaya in the Sutra Sthana of Agniveshatantra redacted by Charaka.[13]
+
 
 +
Thus ends the thirteenth chapter by name [[Snehadhyaya]] in the [[Sutra Sthana]] of Agniveshatantra redacted by Charaka.[13]
    
Tattva Vimarsha:
 
Tattva Vimarsha: