Changes

Line 47: Line 47:  
We shall now explain the chapter on the Analytical Study of the Body. This kind of analytical body of knowledge facilitates the understanding of human physiology. Thus said Lord Atreya. (1-2)
 
We shall now explain the chapter on the Analytical Study of the Body. This kind of analytical body of knowledge facilitates the understanding of human physiology. Thus said Lord Atreya. (1-2)
   −
Advantages of analytical knowledge of body:
+
==== Advantages of analytical knowledge of body ====
 +
 
 
शरीरविचयः शरीरोपकारार्थमिष्यते|  
 
शरीरविचयः शरीरोपकारार्थमिष्यते|  
 
ज्ञात्वा हि शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्यते|  
 
ज्ञात्वा हि शरीरतत्त्वं शरीरोपकारकरेषु भावेषु ज्ञानमुत्पद्यते|  
 
तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः||३||  
 
तस्माच्छरीरविचयं प्रशंसन्ति कुशलाः||३||  
 +
 
śarīravicayaḥ śarīrōpakārārthamiṣyatē|  
 
śarīravicayaḥ śarīrōpakārārthamiṣyatē|  
 
jñātvā hi śarīratattvaṁ śarīrōpakārakarēṣu bhāvēṣu jñānamutpadyatē|  
 
jñātvā hi śarīratattvaṁ śarīrōpakārakarēṣu bhāvēṣu jñānamutpadyatē|  
 
tasmāccharīravicayaṁ praśaṁsanti kuśalāḥ||3||  
 
tasmāccharīravicayaṁ praśaṁsanti kuśalāḥ||3||  
 +
 
sharIravicayaH sharIropakArArthamiShyate|  
 
sharIravicayaH sharIropakArArthamiShyate|  
 
j~jAtvA hi sharIratattvaM sharIropakArakareShu bhAveShu j~jAnamutpadyate|  
 
j~jAtvA hi sharIratattvaM sharIropakArakareShu bhAveShu j~jAnamutpadyate|  
 
tasmAccharIravicayaM prashaMsanti kushalAH||3||
 
tasmAccharIravicayaM prashaMsanti kushalAH||3||
Gaining this analytical knowledge of the human body helps in improving the well-being of the individual. Only after gaining such knowledge of the body, one can know the factors that are healthy and unhealthy. Hence, the analytical knowledge of the body is advocated by the experts. (3)
+
 
Definition of sharira and disequilibrium in body elements:
+
Gaining this analytical knowledge of the human body helps in improving the well-being of the individual. Only after gaining such knowledge of the body, one can know the factors that are healthy and unhealthy. Hence, the analytical knowledge of the body is advocated by the experts. [3]
तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं समयोगवाहि |  
+
 
 +
==== Definition of sharira and disequilibrium in body elements ====
 +
 
 +
तत्र शरीरं नाम चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसमुदायात्मकं समयोगवाहि |  
 
यदा ह्यस्मिञ् शरीरे धातवो वैषम्यमापद्यन्ते तदा क्लेशं विनाशं वा प्राप्नोति|  
 
यदा ह्यस्मिञ् शरीरे धातवो वैषम्यमापद्यन्ते तदा क्लेशं विनाशं वा प्राप्नोति|  
 
वैषम्यगमनं हि पुनर्धातूनां वृध्दिह्रासगमनमकार्त्स्न्येन प्रकृत्या च||४||  
 
वैषम्यगमनं हि पुनर्धातूनां वृध्दिह्रासगमनमकार्त्स्न्येन प्रकृत्या च||४||  
 +
 
tatra śarīraṁ nāma cētanādhiṣṭhānabhūtaṁ pañcamahābhūtavikārasamudāyātmakaṁ samayōgavāhi [1] |  
 
tatra śarīraṁ nāma cētanādhiṣṭhānabhūtaṁ pañcamahābhūtavikārasamudāyātmakaṁ samayōgavāhi [1] |  
 
yadā hyasmiñ śarīrē dhātavō vaiṣamyamāpadyantē tadā klēśaṁ vināśaṁ vā prāpnōti|  
 
yadā hyasmiñ śarīrē dhātavō vaiṣamyamāpadyantē tadā klēśaṁ vināśaṁ vā prāpnōti|  
 
vaiṣamyagamanaṁ hi punardhātūnāṁ vr̥ddhihrāsagamanamakārtsnyēna prakr̥tyā ca||4||
 
vaiṣamyagamanaṁ hi punardhātūnāṁ vr̥ddhihrāsagamanamakārtsnyēna prakr̥tyā ca||4||
 +
 
tatra sharIraM nAma cetanAdhiShThAnabhUtaM pa~jcamahAbhUtavikArasamudAyAtmakaM samayogavAhi  |  
 
tatra sharIraM nAma cetanAdhiShThAnabhUtaM pa~jcamahAbhUtavikArasamudAyAtmakaM samayogavAhi  |  
 
yadA hyasmi~j sharIre dhAtavo vaiShamyamApadyante tadA kleshaM vinAshaM vA prApnoti|  
 
yadA hyasmi~j sharIre dhAtavo vaiShamyamApadyante tadA kleshaM vinAshaM vA prApnoti|  
 
vaiShamyagamanaM hi punardhAtUnAM vRuddhihrAsagamanamakArtsnyena prakRutyA ca||4||  
 
vaiShamyagamanaM hi punardhAtUnAM vRuddhihrAsagamanamakArtsnyena prakRutyA ca||4||  
The body is defined as the site of manifestation of chetana (consciousness) and a union of factors derived from the five mahabhuta in a specific proportion that maintains equilibrium. When the relative proportions of these dhatus become inappropriate, then there is either discomfort or destruction of the body. The change in the relative proportion of the dhatu is either in terms of aggravation or diminution, either partially or completely. (4)
     −
Factors responsible for increase and decrease of body elements:
+
The body is defined as the site of manifestation of chetana (consciousness) and a union of factors derived from the five mahabhuta in a specific proportion that maintains equilibrium. When the relative proportions of these dhatus become inappropriate, then there is either discomfort or destruction of the body. The change in the relative proportion of the dhatu is either in terms of aggravation or diminution, either partially or completely. [4]
 +
 
 +
==== Factors responsible for increase and decrease of body elements ====
 +
 
 
यौगपद्येन तु विरोधिनां धातूनां वृध्दिह्रासौ भवतः|  
 
यौगपद्येन तु विरोधिनां धातूनां वृध्दिह्रासौ भवतः|  
 
यध्दि यस्य धातोर्वृध्दिकरं तत्ततो विपरीतगुणस्य धातोः प्रत्यवायकरं सम्पद्यते||५||  
 
यध्दि यस्य धातोर्वृध्दिकरं तत्ततो विपरीतगुणस्य धातोः प्रत्यवायकरं सम्पद्यते||५||  
Line 76: Line 86:  
yaugapadyēna tu virōdhināṁ dhātūnāṁ vr̥ddhihrāsau bhavataḥ|  
 
yaugapadyēna tu virōdhināṁ dhātūnāṁ vr̥ddhihrāsau bhavataḥ|  
 
yaddhi yasya dhātōrvr̥ddhikaraṁ tattatō viparītaguṇasya dhātōḥ pratyavāyakaraṁ sampadyatē||5||
 
yaddhi yasya dhātōrvr̥ddhikaraṁ tattatō viparītaguṇasya dhātōḥ pratyavāyakaraṁ sampadyatē||5||
 +
 
yaugapadyena tu virodhinAM dhAtUnAM vRuddhihrAsau bhavataH|  
 
yaugapadyena tu virodhinAM dhAtUnAM vRuddhihrAsau bhavataH|  
 
yaddhi yasya dhAtorvRuddhikaraM tattato viparItaguNasya dhAtoH pratyavAyakaraM sampadyate||5||
 
yaddhi yasya dhAtorvRuddhikaraM tattato viparItaguNasya dhAtoH pratyavAyakaraM sampadyate||5||
   −
Dhatus with mutually opposing properties simultaneously undergo increase and decrease. A factor which increases a particular dhatu can prove antagonist for the other dhatu of opposing properties.(5)
+
Dhatus with mutually opposing properties simultaneously undergo increase and decrease. A factor which increases a particular dhatu can prove antagonist for the other dhatu of opposing properties.[5]
 +
 
 +
==== Objective of therapy ====
   −
Objective of therapy:
   
तदेव तस्माद्भेषजं सम्यगवचार्यमाणं युगपन्न्यूनातिरिक्तानां धातूनां साम्यकरं भवति, अधिकमपकर्षतिन्यूनमाप्याययति||६||  
 
तदेव तस्माद्भेषजं सम्यगवचार्यमाणं युगपन्न्यूनातिरिक्तानां धातूनां साम्यकरं भवति, अधिकमपकर्षतिन्यूनमाप्याययति||६||  
 
tadēva tasmādbhēṣajaṁ samyagavacāryamāṇaṁ yugapannyūnātiriktānāṁ dhātūnāṁ sāmyakaraṁ bhavati, adhikamapakarṣati nyūnamāpyāyayati||6||
 
tadēva tasmādbhēṣajaṁ samyagavacāryamāṇaṁ yugapannyūnātiriktānāṁ dhātūnāṁ sāmyakaraṁ bhavati, adhikamapakarṣati nyūnamāpyāyayati||6||
 
tadeva tasmAdbheShajaM samyagavacAryamANaM yugapannyUnAtiriktAnAM dhAtUnAM sAmyakaraM bhavati, adhikamapakarShati nyUnamApyAyayati||6||
 
tadeva tasmAdbheShajaM samyagavacAryamANaM yugapannyUnAtiriktAnAM dhAtUnAM sAmyakaraM bhavati, adhikamapakarShati nyUnamApyAyayati||6||
   −
Therefore medical therapies, when properly administered simultaneously, bring both the reduced and increased dhatus to their normal states by reducing the increased ones and increasing the diminished ones.(6)
+
Therefore medical therapies, when properly administered simultaneously, bring both the reduced and increased dhatus to their normal states by reducing the increased ones and increasing the diminished ones.[6]
 +
 
 
एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठाने च यावध्दातूनां साम्यं स्यात्|  
 
एतावदेव हि भैषज्यप्रयोगे फलमिष्टं स्वस्थवृत्तानुष्ठाने च यावध्दातूनां साम्यं स्यात्|  
 
स्वस्था ह्यपि धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकारांश्च पर्यायेणेच्छन्त्युपयोक्तुं सात्म्यसमाज्ञातान्;एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तद्विपरीतकरसमाज्ञातया  चेष्टया सममिच्छन्ति कर्तुम्||७|
 
स्वस्था ह्यपि धातूनां साम्यानुग्रहार्थमेव कुशला रसगुणानाहारविकारांश्च पर्यायेणेच्छन्त्युपयोक्तुं सात्म्यसमाज्ञातान्;एकप्रकारभूयिष्ठांश्चोपयुञ्जानास्तद्विपरीतकरसमाज्ञातया  चेष्टया सममिच्छन्ति कर्तुम्||७|
Line 92: Line 105:  
ētāvadēva hi bhaiṣajyaprayōgē phalamiṣṭaṁ svasthavr̥ttānuṣṭhānē ca yāvaddhātūnāṁ sāmyaṁ syāt|  
 
ētāvadēva hi bhaiṣajyaprayōgē phalamiṣṭaṁ svasthavr̥ttānuṣṭhānē ca yāvaddhātūnāṁ sāmyaṁ syāt|  
 
svasthā hyapi dhātūnāṁ sāmyānugrahārthamēva kuśalā rasaguṇānāhāravikārāṁśca paryāyēṇēcchantyupayōktuṁ sātmyasamājñātān;ēkaprakārabhūyiṣṭhāṁścōpayuñjānāstadviparītakarasamājñātayā [3] cēṣṭayā samamicchanti kartum||7||  
 
svasthā hyapi dhātūnāṁ sāmyānugrahārthamēva kuśalā rasaguṇānāhāravikārāṁśca paryāyēṇēcchantyupayōktuṁ sātmyasamājñātān;ēkaprakārabhūyiṣṭhāṁścōpayuñjānāstadviparītakarasamājñātayā [3] cēṣṭayā samamicchanti kartum||7||  
 +
 
etAvadeva hi bhaiShajyaprayoge phalamiShTaM svasthavRuttAnuShThAne ca yAvaddhAtUnAM sAmyaM syAt|  
 
etAvadeva hi bhaiShajyaprayoge phalamiShTaM svasthavRuttAnuShThAne ca yAvaddhAtUnAM sAmyaM syAt|  
 
svasthA hyapi dhAtUnAM sAmyAnugrahArthameva kushalA rasaguNAnAhAravikArAMshca paryAyeNecchantyupayoktuM sAtmyasamAj~jAtAn;ekaprakArabhUyiShThAMshcopayu~jjAnAstadviparItakarasamAj~jAtayA  ceShTayA samamicchanti kartum||7||
 
svasthA hyapi dhAtUnAM sAmyAnugrahArthameva kushalA rasaguNAnAhAravikArAMshca paryAyeNecchantyupayoktuM sAtmyasamAj~jAtAn;ekaprakArabhUyiShThAMshcopayu~jjAnAstadviparItakarasamAj~jAtayA  ceShTayA samamicchanti kartum||7||
While administering medicines and also while following regimens for the maintenance of health, the ultimate aim should be to balance the dhatus. Even healthy persons should use the food with different rasa and guna alternately so as to maintain the equilibrium of dhatus. After taking the food dominated by a particular attribute, it is desirable to neutralize its effects with regimens that have opposing attributes. (7)
+
 
Guidelines for sustaining equilibrium:
+
While administering medicines and also while following regimens for the maintenance of health, the ultimate aim should be to balance the dhatus. Even healthy persons should use the food with different rasa and guna alternately so as to maintain the equilibrium of dhatus. After taking the food dominated by a particular attribute, it is desirable to neutralize its effects with regimens that have opposing attributes. [7]
 +
 
 +
==== Guidelines for sustaining equilibrium ===
 +
 
 
देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोगः  सम्यक्, सर्वातियोगसन्धारणम्,असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावध्दातूनां साम्यानुग्रहार्थमुपदिश्यते||८||  
 
देशकालात्मगुणविपरीतानां हि कर्मणामाहारविकाराणां च क्रियोपयोगः  सम्यक्, सर्वातियोगसन्धारणम्,असन्धारणमुदीर्णानां च गतिमतां, साहसानां च वर्जनं, स्वस्थवृत्तमेतावध्दातूनां साम्यानुग्रहार्थमुपदिश्यते||८||