Changes

Jump to navigation Jump to search
no edit summary
Line 74: Line 74:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
षड् विरेचनशतानि, इति यदुक्तं तदिह सङ्ग्रहेणोदाहृत्य विस्तरेण  
+
षड् विरेचनशतानि, इति यदुक्तं तदिह सङ्ग्रहेणोदाहृत्य विस्तरेण <br />
कल्पोपनिषदि व्याख्यास्यामः; (तत्र ) त्रयस्त्रिंशद्योगशतं प्रणीतं  
+
कल्पोपनिषदि व्याख्यास्यामः; (तत्र ) त्रयस्त्रिंशद्योगशतं प्रणीतं <br />
फलेषु, एकोनचत्वारिंशज्जीमूतकेषु योगाः, पञ्चचत्वारिंशदिक्ष्वाकुषु,  
+
फलेषु, एकोनचत्वारिंशज्जीमूतकेषु योगाः, पञ्चचत्वारिंशदिक्ष्वाकुषु, <br />
धामार्गवः षष्टिधा भवति योगयुक्तः, कुटजस्त्वष्टादशधा योगमेति,  
+
धामार्गवः षष्टिधा भवति योगयुक्तः, कुटजस्त्वष्टादशधा योगमेति, <br />
कृतवेधनं षष्टिधा भवति योगयुक्तं, श्यामात्रिवृद्योगशतं प्रणीतं  
+
कृतवेधनं षष्टिधा भवति योगयुक्तं, श्यामात्रिवृद्योगशतं प्रणीतं <br />
दशापरे चात्र भवन्ति योगाः, चतुरङ्गुलो द्वादशधा योगमेति,  
+
दशापरे चात्र भवन्ति योगाः, चतुरङ्गुलो द्वादशधा योगमेति, <br />
लोध्रं विधौ षोडशयोगयुक्तं, महावृक्षो भवति विंशतियोगयुक्तः,  
+
लोध्रं विधौ षोडशयोगयुक्तं, महावृक्षो भवति विंशतियोगयुक्तः, <br />
एकोनचत्वारिंशत्सप्तलाशङ्खिन्योर्योगाः,अष्टचत्वारिंशद्दन्तीद्रवन्त्योः, इति षड्विरेचनशतानि||४||
+
एकोनचत्वारिंशत्सप्तलाशङ्खिन्योर्योगाः,अष्टचत्वारिंशद्दन्तीद्रवन्त्योः, इति षड्विरेचनशतानि||४||<br />
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
   −
ṣaḍ virēcanaśatāni, iti yaduktaṁ tadiha saṅgrahēṇōdāhr̥tya vistarēṇa kalpōpaniṣadi vyākhyāsyāmaḥ; (tatra)  
+
ṣaḍ virēcanaśatāni, iti yaduktaṁ tadiha saṅgrahēṇōdāhr̥tya vistarēṇa <br />
trayastriṁśadyōgaśataṁ praṇītaṁ phalēṣu,ēkōnacatvāriṁśajjīmūtakēṣu yōgāḥ, pañcacatvāriṁśadikṣvākuṣu, dhāmārgavaḥ ṣaṣṭidhā bhavati  
+
kalpōpaniṣadi vyākhyāsyāmaḥ; (tatra) trayastriṁśadyōgaśataṁ praṇītaṁ <br />
yōgayuktaḥ,kuṭajastvaṣṭādaśadhā yōgamēti, kr̥tavēdhanaṁ  
+
phalēṣu,ēkōnacatvāriṁśajjīmūtakēṣu yōgāḥ, pañcacatvāriṁśadikṣvākuṣu,<br />
ṣaṣṭidhā bhavati yōgayuktaṁ, śyāmātrivr̥dyōgaśataṁ praṇītaṁ  
+
dhāmārgavaḥ ṣaṣṭidhā bhavati yōgayuktaḥ,kuṭajastvaṣṭādaśadhā yōgamēti, <br />
daśāparē cātra bhavanti yōgāḥ, caturaṅgulō dvādaśadhā  
+
kr̥tavēdhanaṁ ṣaṣṭidhā bhavati yōgayuktaṁ, śyāmātrivr̥dyōgaśataṁ praṇītaṁ <br />
yōgamēti, lōdhraṁ vidhau ṣōḍaśayōgayuktaṁ, mahāvr̥kṣō  
+
daśāparē cātra bhavanti yōgāḥ, caturaṅgulō dvādaśadhā yōgamēti, <br />
bhavati viṁśatiyōgayuktaḥ, ēkōnacatvāriṁśat saptalāśaṅkhinyōryōgāḥ, aṣṭacatvāriṁśaddantīdravantyōḥ,  
+
lōdhraṁ vidhau ṣōḍaśayōgayuktaṁ, mahāvr̥kṣō bhavati viṁśatiyōgayuktaḥ,<br />
iti ṣaḍvirēcanaśatāni||4||  
+
ēkōnacatvāriṁśat saptalāśaṅkhinyōryōgāḥ, aṣṭacatvāriṁśaddantīdravantyōḥ, iti ṣaḍvirēcanaśatāni||4|| <br />
   −
ShaD virecanashatAni, iti yaduktaM tadiha sa~ggraheNodAhRutya vistareNa kalpopaniShadi vyAkhyAsyAmaH; (tatra [1] ) trayastriMshadyogashataM praNItaMphaleShu, ekonacatvAriMshajjImUtakeShu yogAH, pa~jcacatvAriMshadikShvAkuShu, dhAmArgavaH ShaShTidhA bhavati yogayuktaH, kuTajastvaShTAdashadhAyogameti, kRutavedhanaM ShaShTidhA bhavati yogayuktaM, shyAmAtrivRudyogashataM praNItaM dashApare cAtra bhavanti yogAH, catura~ggulo dvAdashadhAyogameti, lodhraM vidhau ShoDashayogayuktaM, mahAvRukSho bhavati viMshatiyogayuktaH, ekonacatvAriMshat saptalAsha~gkhinyoryogAH,aShTacatvAriMshaddantIdravantyoH, iti ShaDvirecanashatAni||4||  
+
ShaD virecanashatAni, iti yaduktaM tadiha sa~ggraheNodAhRutya vistareNa <br />
 +
kalpopaniShadi vyAkhyAsyAmaH; (tatra [1] ) trayastriMshadyogashataM praNItaMphaleShu,<br />
 +
ekonacatvAriMshajjImUtakeShu yogAH, pa~jcacatvAriMshadikShvAkuShu, <br />
 +
dhAmArgavaH ShaShTidhA bhavati yogayuktaH, kuTajastvaShTAdashadhAyogameti, <br />
 +
kRutavedhanaM ShaShTidhA bhavati yogayuktaM, shyAmAtrivRudyogashataM praNItaM <br />
 +
dashApare cAtra bhavanti yogAH, catura~ggulo dvAdashadhAyogameti, <br />
 +
lodhraM vidhau ShoDashayogayuktaM, mahAvRukSho bhavati viMshatiyogayuktaH, <br />
 +
ekonacatvAriMshat saptalAsha~gkhinyoryogAH,aShTacatvAriMshaddantIdravantyoH, iti ShaDvirecanashatAni||4|| <br />
 
</div></div>
 
</div></div>
   Line 116: Line 123:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
पञ्चकषाययोनयइतिमधुरकषायोऽम्लकषायःकटुकषायस्तिक्तकषायः  
+
पञ्चकषाययोनयइतिमधुरकषायोऽम्लकषायःकटुकषायस्तिक्तकषायः <br />
कषायकषायश्चेति तन्त्रे सञ्ज्ञा||६|
+
कषायकषायश्चेति तन्त्रे सञ्ज्ञा||६|<br />
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
   −
pañca kaṣāyayōnaya iti madhurakaṣāyō'mlakaṣāyaḥ  
+
pañca kaṣāyayōnaya iti madhurakaṣāyō'mlakaṣāyaḥ <br />
kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaścēti tantrē sañjñā||6||  
+
kaṭukaṣāyastiktakaṣāyaḥ kaṣāyakaṣāyaścēti tantrē sañjñā||6||<br />
    
pa~jca kaShAyayonaya iti madhurakaShAyo~amlakaShAyaH kaTukaShAyastiktakaShAyaH kaShAyakaShAyashceti tantre sa~jj~jA||6||
 
pa~jca kaShAyayonaya iti madhurakaShAyo~amlakaShAyaH kaTukaShAyastiktakaShAyaH kaShAyakaShAyashceti tantre sa~jj~jA||6||
Line 131: Line 138:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
पञ्चविधंकषायकल्पनमिति तद्यथा-  
+
पञ्चविधंकषायकल्पनमिति तद्यथा- <br />
स्वरसः, कल्कः, शृतः, शीतः,फाण्टः, कषाय इति|  
+
स्वरसः, कल्कः, शृतः, शीतः,फाण्टः, कषाय इति| <br />
(यन्त्रनिष्पीडिताद्द्रव्याद्रसः  स्वरस उच्यते |  
+
(यन्त्रनिष्पीडिताद्द्रव्याद्रसः  स्वरस उच्यते | <br />
यः पिण्डो रसपिष्टानां स कल्कः परिकीर्तितः ||  
+
यः पिण्डो रसपिष्टानां स कल्कः परिकीर्तितः || <br />
वह्नौ तु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः |  
+
वह्नौ तु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः | <br />
द्रव्यादापोत्थितात्तोये प्रतप्ते निशि संस्थितात् ||  
+
द्रव्यादापोत्थितात्तोये प्रतप्ते निशि संस्थितात् || <br />
कषायो योऽभिनिर्याति स शीतः समुदाहृतः |  
+
कषायो योऽभिनिर्याति स शीतः समुदाहृतः | <br />
क्षिप्त्वोष्णतोये मृदितं तत् फाण्टं परिकीर्तितम् ||)  
+
क्षिप्त्वोष्णतोये मृदितं तत् फाण्टं परिकीर्तितम् ||) <br />
तेषां यथापूर्वं बलाधिक्यम्; अतः कषायकल्पना  
+
तेषां यथापूर्वं बलाधिक्यम्; अतः कषायकल्पना <br />
व्याध्यातुरबलापेक्षिणी; न त्वेवं खलु सर्वाणि  
+
व्याध्यातुरबलापेक्षिणी; न त्वेवं खलु सर्वाणि <br />
सर्वत्रोपयोगीनि भवन्ति||७||
+
सर्वत्रोपयोगीनि भवन्ति||७||<br />
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
   −
pañcavidhaṁ kaṣāyakalpanamiti tadyathā- svarasaḥ,  
+
pañcavidhaṁ kaṣāyakalpanamiti tadyathā- svarasaḥ, <br />
kalkaḥ, śr̥taḥ, śītaḥ, phāṇṭaḥ, kaṣāya iti|  
+
kalkaḥ, śr̥taḥ, śītaḥ, phāṇṭaḥ, kaṣāya iti| <br />
(yantraniṣpīḍitāddravyādrasaḥ  svarasa ucyatē |  
+
(yantraniṣpīḍitāddravyādrasaḥ  svarasa ucyatē | <br />
yaḥ piṇḍō rasapiṣṭānāṁ sa kalkaḥ parikīrtitaḥ ||  
+
yaḥ piṇḍō rasapiṣṭānāṁ sa kalkaḥ parikīrtitaḥ || <br />
vahnau tu kvathitaṁ dravyaṁ śr̥tamāhuścikitsakāḥ |  
+
vahnau tu kvathitaṁ dravyaṁ śr̥tamāhuścikitsakāḥ | <br />
dravyādāpōtthitāttōyē prataptē niśi saṁsthitāt ||  
+
dravyādāpōtthitāttōyē prataptē niśi saṁsthitāt || <br />
kaṣāyō yō'bhiniryāti sa śītaḥ samudāhr̥taḥ |  
+
kaṣāyō yō'bhiniryāti sa śītaḥ samudāhr̥taḥ | <br />
kṣiptvōṣṇatōyē mr̥ditaṁ tat phāṇṭaṁ parikīrtitam ||)  
+
kṣiptvōṣṇatōyē mr̥ditaṁ tat phāṇṭaṁ parikīrtitam ||) <br />
tēṣāṁ yathāpūrvaṁ balādhikyam; ataḥ kaṣāyakalpanā  
+
tēṣāṁ yathāpūrvaṁ balādhikyam; ataḥ kaṣāyakalpanā <br />
vyādhyāturabalāpēkṣiṇī; na tvēvaṁ khalu sarvāṇi  
+
vyādhyāturabalāpēkṣiṇī; na tvēvaṁ khalu sarvāṇi <br />
sarvatrōpayōgīni bhavanti||7||
+
sarvatrōpayōgīni bhavanti||7||<br />
   −
pa~jcavidhaM kaShAyakalpanamiti tadyathA- svarasaH, kalkaH, shRutaH, shItaH, phANTaH, kaShAya iti|  
+
pa~jcavidhaM kaShAyakalpanamiti tadyathA- svarasaH, kalkaH, shRutaH, shItaH, phANTaH, kaShAya iti| <br />
(yantraniShpIDitAddravyAdrasaH [1] svarasa ucyate |  
+
(yantraniShpIDitAddravyAdrasaH [1] svarasa ucyate | <br />
yaH piNDo rasapiShTAnAM sa kalkaH parikIrtitaH ||  
+
yaH piNDo rasapiShTAnAM sa kalkaH parikIrtitaH || <br />
vahnau tu kvathitaM dravyaM shRutamAhushcikitsakAH |  
+
vahnau tu kvathitaM dravyaM shRutamAhushcikitsakAH | <br />
dravyAdApotthitAttoye pratapte nishi saMsthitAt ||  
+
dravyAdApotthitAttoye pratapte nishi saMsthitAt || <br />
kaShAyo yo~abhiniryAti sa shItaH samudAhRutaH |  
+
kaShAyo yo~abhiniryAti sa shItaH samudAhRutaH | <br />
kShiptvoShNatoye mRuditaM tat phANTaM parikIrtitam ||)  
+
kShiptvoShNatoye mRuditaM tat phANTaM parikIrtitam ||) <br />
teShAM yathApUrvaM balAdhikyam; ataH kaShAyakalpanA vyAdhyAturabalApekShiNI;  
+
teShAM yathApUrvaM balAdhikyam; ataH kaShAyakalpanA vyAdhyAturabalApekShiNI; <br />
na tvevaM khalu sarvANi sarvatropayogIni bhavanti||7||
+
na tvevaM khalu sarvANi sarvatropayogIni bhavanti||7||<br />
 
</div></div>
 
</div></div>
   Line 181: Line 188:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
पञ्चाशन्महाकषाया’ इति यदुक्तं तदनुव्याख्यास्यामः;तद्यथा-  
+
पञ्चाशन्महाकषाया’ इति यदुक्तं तदनुव्याख्यास्यामः;तद्यथा- <br />
जीवनीयो बृंहणीयो लेखनीयो भेदनीयः सन्धानीयो दीपनीय इति  
+
जीवनीयो बृंहणीयो लेखनीयो भेदनीयः सन्धानीयो दीपनीय इति <br />
षट्कः कषायवर्गः; बल्यो वर्ण्यः कण्ठ्यो हृद्य इति  
+
षट्कः कषायवर्गः; बल्यो वर्ण्यः कण्ठ्यो हृद्य इति <br />
चतुष्कः कषायवर्गः; तृप्तिघ्नोऽर्शोघ्नः कुष्ठघ्नः कण्डूघ्नः क्रिमिघ्नो  
+
चतुष्कः कषायवर्गः; तृप्तिघ्नोऽर्शोघ्नः कुष्ठघ्नः कण्डूघ्नः क्रिमिघ्नो <br />
विषघ्न इति षट्कः कषायवर्गः; स्तन्यजननः स्तन्यशोधनः शुक्रजननः  
+
विषघ्न इति षट्कः कषायवर्गः; स्तन्यजननः स्तन्यशोधनः शुक्रजननः <br />
शुक्रशोधन इति चतुष्कः कषायवर्गः; स्नेहोपगः स्वेदोपगो वमनोपगो  
+
शुक्रशोधन इति चतुष्कः कषायवर्गः; स्नेहोपगः स्वेदोपगो वमनोपगो <br />
विरेचनोपग आस्थापनोपगोऽनुवासनोपगः शिरोविरेचनोपग इति  
+
विरेचनोपग आस्थापनोपगोऽनुवासनोपगः शिरोविरेचनोपग इति <br />
सप्तकः कषायवर्गः; छर्दिनिग्रहणस्तृष्णानिग्रहणो हिक्कानिग्रहण इति  
+
सप्तकः कषायवर्गः; छर्दिनिग्रहणस्तृष्णानिग्रहणो हिक्कानिग्रहण इति <br />
त्रिकः कषायवर्गः; पुरीषसङ्ग्रहणीयः पुरीषविरजनीयो मूत्रसङ्ग्रहणीयो मूत्रविरजनीयो  
+
त्रिकः कषायवर्गः; पुरीषसङ्ग्रहणीयः पुरीषविरजनीयो मूत्रसङ्ग्रहणीयो मूत्रविरजनीयो <br />
मूत्रविरेचनीय इति पञ्चकः कषायवर्गः; कासहरः श्वासहरः शोथहरो ज्वरहरः श्रमहर  
+
मूत्रविरेचनीय इति पञ्चकः कषायवर्गः; कासहरः श्वासहरः शोथहरो ज्वरहरः श्रमहर <br />
इति पञ्चकः कषायवर्गः; दाहप्रशमनः शीतप्रशमन उदर्दप्रशमनोऽङ्गमर्दप्रशमनः शूलप्रशमन इति पञ्चकः कषायवर्गः; शोणितस्थापनो वेदनास्थापनः सञ्ज्ञास्थापनः प्रजास्थापनो वयःस्थापन इति पञ्चकः कषायवर्गः; इति पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति| तेषामेकैकस्मिन् महाकषाये दश दशावयविकान् कषायाननुव्याख्यास्यामः; तान्येव पञ्च कषायशतानि भवन्ति||८||  
+
इति पञ्चकः कषायवर्गः; दाहप्रशमनः शीतप्रशमन उदर्दप्रशमनोऽङ्गमर्दप्रशमनः शूलप्रशमन इति पञ्चकः कषायवर्गः; शोणितस्थापनो वेदनास्थापनः सञ्ज्ञास्थापनः प्रजास्थापनो वयःस्थापन इति पञ्चकः कषायवर्गः; इति पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति| <br />
 +
तेषामेकैकस्मिन् महाकषाये दश दशावयविकान् कषायाननुव्याख्यास्यामः; तान्येव पञ्च कषायशतानि भवन्ति||८|| <br />
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
   −
pañcāśanmahākaṣāyā’ iti yaduktaṁ tadanuvyākhyāsyāmaḥ;  
+
pañcāśanmahākaṣāyā’ iti yaduktaṁ tadanuvyākhyāsyāmaḥ; <br />
tadyathā- jīvanīyō br̥ṁhaṇīyō lēkhanīyō bhēdanīyaḥ sandhānīyō  
+
tadyathā- jīvanīyō br̥ṁhaṇīyō lēkhanīyō bhēdanīyaḥ sandhānīyō <br />
dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ; balyō varṇyaḥ kaṇṭhyō  
+
dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ; balyō varṇyaḥ kaṇṭhyō <br />
hr̥dya iti catuṣkaḥ kaṣāyavargaḥ; tr̥ptighnō'rśōghnaḥ kuṣṭhaghnaḥ  
+
hr̥dya iti catuṣkaḥ kaṣāyavargaḥ; tr̥ptighnō'rśōghnaḥ kuṣṭhaghnaḥ <br />
kaṇḍūghnaḥ krimighnō viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ;  
+
kaṇḍūghnaḥ krimighnō viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ; <br />
stanyajananaḥ stanyaśōdhanaḥ śukrajananaḥ śukraśōdhana  
+
stanyajananaḥ stanyaśōdhanaḥ śukrajananaḥ śukraśōdhana <br />
iti catuṣkaḥ kaṣāyavargaḥ; snēhōpagaḥ svēdōpagō vamanōpagō  
+
iti catuṣkaḥ kaṣāyavargaḥ; snēhōpagaḥ svēdōpagō vamanōpagō <br />
virēcanōpaga āsthāpanōpagō'nuvāsanōpagaḥ śirōvirēcanōpaga  
+
virēcanōpaga āsthāpanōpagō'nuvāsanōpagaḥ śirōvirēcanōpaga <br />
iti saptakaḥ kaṣāyavargaḥ; chardinigrahaṇastr̥ṣṇānigrahaṇō  
+
iti saptakaḥ kaṣāyavargaḥ; chardinigrahaṇastr̥ṣṇānigrahaṇō <br />
hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ; purīṣasaṅgrahaṇīyaḥ  
+
hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ; purīṣasaṅgrahaṇīyaḥ <br />
purīṣavirajanīyō mūtrasaṅgrahaṇīyō mūtravirajanīyō  
+
purīṣavirajanīyō mūtrasaṅgrahaṇīyō mūtravirajanīyō <br />
mūtravirēcanīya iti pañcakaḥ kaṣāyavargaḥ; kāsaharaḥ  
+
mūtravirēcanīya iti pañcakaḥ kaṣāyavargaḥ; kāsaharaḥ <br />
śvāsaharaḥ śōthaharō jvaraharaḥ śramahara iti  
+
śvāsaharaḥ śōthaharō jvaraharaḥ śramahara iti <br />
pañcakaḥ kaṣāyavargaḥ; dāhapraśamanaḥ śītapraśamana  
+
pañcakaḥ kaṣāyavargaḥ; dāhapraśamanaḥ śītapraśamana <br />
udardapraśamanō'ṅgamardapraśamanaḥ śūlapraśamana  
+
udardapraśamanō'ṅgamardapraśamanaḥ śūlapraśamana <br />
iti pañcakaḥ kaṣāyavargaḥ; śōṇitasthāpanō vēdanāsthāpanaḥ  
+
iti pañcakaḥ kaṣāyavargaḥ; śōṇitasthāpanō vēdanāsthāpanaḥ <br />
sañjñāsthāpanaḥ prajāsthāpanō vayaḥsthāpana iti pañcakaḥ  
+
sañjñāsthāpanaḥ prajāsthāpanō vayaḥsthāpana iti pañcakaḥ <br />
kaṣāyavargaḥ; iti pañcāśanmahākaṣāyā mahatāṁ ca kaṣāyāṇāṁ  
+
kaṣāyavargaḥ; iti pañcāśanmahākaṣāyā mahatāṁ ca kaṣāyāṇāṁ <br />
lakṣaṇōdāharaṇārthaṁ vyākhyātā bhavanti| tēṣāmēkaikasmin  
+
lakṣaṇōdāharaṇārthaṁ vyākhyātā bhavanti| tēṣāmēkaikasmin <br />
mahākaṣāyē daśa daśāvayavikān kaṣāyānanuvyākhyāsyāmaḥ;  
+
mahākaṣāyē daśa daśāvayavikān kaṣāyānanuvyākhyāsyāmaḥ; <br />
tānyēva pañca kaṣāyaśatāni bhavanti||8||  
+
tānyēva pañca kaṣāyaśatāni bhavanti||8|| <br />
   −
‘pa~jcAshanmahAkaShAyA’ iti yaduktaM tadanuvyAkhyAsyAmaH; tadyathA- jIvanIyo bRuMhaNIyo lekhanIyo bhedanIyaH sandhAnIyo dIpanIya iti ShaTkaHkaShAyavargaH; balyo varNyaH kaNThyo hRudya iti catuShkaH kaShAyavargaH; tRuptighno~arshoghnaH kuShThaghnaH kaNDUghnaH krimighno viShaghna itiShaTkaH kaShAyavargaH; stanyajananaH stanyashodhanaH shukrajananaH shukrashodhana iti catuShkaH kaShAyavargaH; snehopagaH svedopago vamanopagovirecanopaga AsthApanopago~anuvAsanopagaH shirovirecanopaga iti saptakaH kaShAyavargaH; chardinigrahaNastRuShNAnigrahaNo hikkAnigrahaNa iti trikaHkaShAyavargaH; purIShasa~ggrahaNIyaH purIShavirajanIyo mUtrasa~ggrahaNIyo mUtravirajanIyo mUtravirecanIya iti pa~jcakaH kaShAyavargaH; kAsaharaHshvAsaharaH shothaharo jvaraharaH shramahara iti pa~jcakaH kaShAyavargaH; dAhaprashamanaH shItaprashamanaudardaprashamano~a~ggamardaprashamanaH shUlaprashamana iti pa~jcakaH kaShAyavargaH; shoNitasthApano vedanAsthApanaH sa~jj~jAsthApanaHprajAsthApano vayaHsthApana iti pa~jcakaH kaShAyavargaH; iti pa~jcAshanmahAkaShAyA mahatAM ca kaShAyANAM lakShaNodAharaNArthaM vyAkhyAtAbhavanti|  
+
‘pa~jcAshanmahAkaShAyA’ iti yaduktaM tadanuvyAkhyAsyAmaH; tadyathA- jIvanIyo bRuMhaNIyo lekhanIyo bhedanIyaH sandhAnIyo dIpanIya iti ShaTkaHkaShAyavargaH; balyo varNyaH kaNThyo hRudya iti catuShkaH kaShAyavargaH; tRuptighno~arshoghnaH kuShThaghnaH kaNDUghnaH krimighno viShaghna itiShaTkaH kaShAyavargaH; stanyajananaH stanyashodhanaH shukrajananaH shukrashodhana iti catuShkaH kaShAyavargaH; snehopagaH svedopago vamanopagovirecanopaga AsthApanopago~anuvAsanopagaH shirovirecanopaga iti saptakaH kaShAyavargaH; chardinigrahaNastRuShNAnigrahaNo hikkAnigrahaNa iti trikaHkaShAyavargaH; purIShasa~ggrahaNIyaH purIShavirajanIyo mUtrasa~ggrahaNIyo mUtravirajanIyo mUtravirecanIya iti pa~jcakaH kaShAyavargaH; kAsaharaHshvAsaharaH shothaharo jvaraharaH shramahara iti pa~jcakaH kaShAyavargaH; dAhaprashamanaH shItaprashamanaudardaprashamano~a~ggamardaprashamanaH shUlaprashamana iti pa~jcakaH kaShAyavargaH; shoNitasthApano vedanAsthApanaH sa~jj~jAsthApanaHprajAsthApano vayaHsthApana iti pa~jcakaH kaShAyavargaH; iti pa~jcAshanmahAkaShAyA mahatAM ca kaShAyANAM lakShaNodAharaNArthaM vyAkhyAtAbhavanti| <br />
 
teShAmekaikasmin mahAkaShAye dasha dashAvayavikAn kaShAyAnanuvyAkhyAsyAmaH; tAnyeva pa~jca kaShAyashatAni bhavanti||8||
 
teShAmekaikasmin mahAkaShAye dasha dashAvayavikAn kaShAyAnanuvyAkhyAsyAmaH; tAnyeva pa~jca kaShAyashatAni bhavanti||8||
 
</div></div>
 
</div></div>
Line 917: Line 925:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
नहि विस्तरस्य प्रमाणमस्ति, न चाप्यतिसङ्क्षेपोऽल्पबुद्धीनां सामर्थ्यायोपकल्पते, तस्मादनतिसङ्क्षेपेणानतिविस्तरेण चोपदिष्टाः|  
+
नहि विस्तरस्य प्रमाणमस्ति, न चाप्यतिसङ्क्षेपोऽल्पबुद्धीनां सामर्थ्यायोपकल्पते, तस्मादनतिसङ्क्षेपेणानतिविस्तरेण चोपदिष्टाः| <br />
 
एतावन्तो ह्यलमल्पबुद्धीनां व्यवहाराय, बुद्धिमतां  
 
एतावन्तो ह्यलमल्पबुद्धीनां व्यवहाराय, बुद्धिमतां  
 
च स्वालक्षण्यानुमानयुक्तिकुशलानामनुक्तार्थज्ञानायेति||२०||  
 
च स्वालक्षण्यानुमानयुक्तिकुशलानामनुक्तार्थज्ञानायेति||२०||  
Line 924: Line 932:  
nahi vistarasya pramāṇamasti, na cāpyatisaṅkṣēpō'lpabuddhīnāṁ  
 
nahi vistarasya pramāṇamasti, na cāpyatisaṅkṣēpō'lpabuddhīnāṁ  
 
sāmarthyāyōpakalpatē, tasmādanatisaṅkṣēpēṇānativistarēṇa  
 
sāmarthyāyōpakalpatē, tasmādanatisaṅkṣēpēṇānativistarēṇa  
cōpadiṣṭāḥ| ētāvantō hyalamalpabuddhīnāṁ vyavahārāya,  
+
cōpadiṣṭāḥ| <br />
buddhimatāṁcasvālakṣaṇyānumānayuktikuśalānāmanuktārthajñānāyēti||20||  
+
ētāvantō hyalamalpabuddhīnāṁ vyavahārāya,  
 +
buddhimatāṁcasvālakṣaṇyānumānayuktikuśalānāmanuktārthajñānāyēti||20|| <br />
   −
nahi vistarasya pramANamasti, na cApyatisa~gkShepo~alpabuddhInAM sAmarthyAyopakalpate, tasmAdanatisa~gkShepeNAnativistareNa copadiShTAH|  
+
nahi vistarasya pramANamasti, na cApyatisa~gkShepo~alpabuddhInAM sAmarthyAyopakalpate, tasmAdanatisa~gkShepeNAnativistareNa copadiShTAH| <br />
 
etAvanto hyalamalpabuddhInAM vyavahArAya, buddhimatAM ca svAlakShaNyAnumAnayuktikushalAnAmanuktArthaj~jAnAyeti||20||  
 
etAvanto hyalamalpabuddhInAM vyavahArAya, buddhimatAM ca svAlakShaNyAnumAnayuktikushalAnAmanuktArthaj~jAnAyeti||20||  
 
</div></div>
 
</div></div>
Line 934: Line 943:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- नैतानि भगवन्!  
+
एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच- नैतानि भगवन्! <br />
 
पञ्च कषायशतानि पूर्यन्ते, तानि तानि ह्येवाङ्गान्युपप्लवन्ते तेषु तेषु महाकषायेष्विति||२१||  
 
पञ्च कषायशतानि पूर्यन्ते, तानि तानि ह्येवाङ्गान्युपप्लवन्ते तेषु तेषु महाकषायेष्विति||२१||  
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
Line 950: Line 959:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
तमुवाच भगवानात्रेयः- नैतदेवं बुद्धिमता द्रष्टव्यमग्निवेश|  
+
तमुवाच भगवानात्रेयः- नैतदेवं बुद्धिमता द्रष्टव्यमग्निवेश| <br />
 
एकोऽपि ह्यनेकां सञ्ज्ञां लभते कार्यान्तराणि कुर्वन्, तद्यथा- पुरुषो बहूनां  
 
एकोऽपि ह्यनेकां सञ्ज्ञां लभते कार्यान्तराणि कुर्वन्, तद्यथा- पुरुषो बहूनां  
 
कर्मणां करणे समर्थो भवति, स यद्यत् कर्म करोति तस्य तस्य कर्मणः  
 
कर्मणां करणे समर्थो भवति, स यद्यत् कर्म करोति तस्य तस्य कर्मणः  
Line 979: Line 988:  
<div class="mw-collapsible mw-collapsed">
 
<div class="mw-collapsible mw-collapsed">
   −
तत्र श्लोकाः-  
+
तत्र श्लोकाः- <br />
यतो यावन्ति यैर्द्रव्यैर्विरेचनशतानि षट्|  
+
यतो यावन्ति यैर्द्रव्यैर्विरेचनशतानि षट्| <br />
उक्तानि सङ्ग्रहेणेह तथैवैषां षडाश्रयाः||२३||  
+
उक्तानि सङ्ग्रहेणेह तथैवैषां षडाश्रयाः||२३|| <br />
   −
रसा लवणवर्ज्याश्च कषाय इति सञ्ज्ञिताः|  
+
रसा लवणवर्ज्याश्च कषाय इति सञ्ज्ञिताः| <br />
तस्मात् पञ्चविधा योनिः कषायाणामुदाहृता||२४||  
+
तस्मात् पञ्चविधा योनिः कषायाणामुदाहृता||२४|| <br />
   −
तथा कल्पनमप्येषामुक्तं पञ्चविधं पुनः|  
+
तथा कल्पनमप्येषामुक्तं पञ्चविधं पुनः| <br />
महतां च कषायाणां पञ्चाशत् परिकीर्तिता||२५||  
+
महतां च कषायाणां पञ्चाशत् परिकीर्तिता||२५|| <br />
   −
पञ्च चापि कषायाणां शतान्युक्तानि भागशः|  
+
पञ्च चापि कषायाणां शतान्युक्तानि भागशः| <br />
लक्षणार्थं, प्रमाणं हि विस्तरस्य न विद्यते||२६||  
+
लक्षणार्थं, प्रमाणं हि विस्तरस्य न विद्यते||२६|| <br />
   −
न चालमतिसङ्क्षेपः सामर्थ्यायोपकल्पते|  
+
न चालमतिसङ्क्षेपः सामर्थ्यायोपकल्पते| <br />
अल्पबुद्धेरयं तस्मान्नातिसङ्क्षेपविस्तरः||२७||  
+
अल्पबुद्धेरयं तस्मान्नातिसङ्क्षेपविस्तरः||२७|| <br />
   −
मन्दानां व्यवहाराय, बुधानां बुद्धिवृद्धये|  
+
मन्दानां व्यवहाराय, बुधानां बुद्धिवृद्धये| <br />
पञ्चाशत्को ह्ययं वर्गः कषायाणामुदाहृतः||२८||  
+
पञ्चाशत्को ह्ययं वर्गः कषायाणामुदाहृतः||२८|| <br />
   −
तेषां कर्मसु बाह्येषु योगमाभ्यन्तरेषु च|  
+
तेषां कर्मसु बाह्येषु योगमाभ्यन्तरेषु च| <br />
संयोगं च प्रयोगं च यो वेद स भिषग्वरः||२९||  
+
संयोगं च प्रयोगं च यो वेद स भिषग्वरः||२९|| <br />
 
<div class="mw-collapsible-content">
 
<div class="mw-collapsible-content">
   −
tatra ślōkāḥ-  
+
tatra ślōkāḥ- <br />
yatō yāvanti yairdravyairvirēcanaśatāni ṣaṭ|  
+
yatō yāvanti yairdravyairvirēcanaśatāni ṣaṭ| <br />
uktāni saṅgrahēṇēha tathaivaiṣāṁ ṣaḍāśrayāḥ||23||  
+
uktāni saṅgrahēṇēha tathaivaiṣāṁ ṣaḍāśrayāḥ||23|| <br />
   −
rasā lavaṇavarjyāśca kaṣāya iti sañjñitāḥ|  
+
rasā lavaṇavarjyāśca kaṣāya iti sañjñitāḥ| <br />
tasmāt pañcavidhā yōniḥ kaṣāyāṇāmudāhr̥tā||24||  
+
tasmāt pañcavidhā yōniḥ kaṣāyāṇāmudāhr̥tā||24|| <br />
   −
tathā kalpanamapyēṣāmuktaṁ pañcavidhaṁ punaḥ|  
+
tathā kalpanamapyēṣāmuktaṁ pañcavidhaṁ punaḥ| <br />
mahatāṁ ca kaṣāyāṇāṁ pañcāśat parikīrtitā||25||  
+
mahatāṁ ca kaṣāyāṇāṁ pañcāśat parikīrtitā||25|| <br />
   −
pañca cāpi kaṣāyāṇāṁ śatānyuktāni bhāgaśaḥ|  
+
pañca cāpi kaṣāyāṇāṁ śatānyuktāni bhāgaśaḥ| <br />
lakṣaṇārthaṁ, pramāṇaṁ hi vistarasya na vidyatē||26||  
+
lakṣaṇārthaṁ, pramāṇaṁ hi vistarasya na vidyatē||26|| <br />
   −
na cālamatisaṅkṣēpaḥ sāmarthyāyōpakalpatē|  
+
na cālamatisaṅkṣēpaḥ sāmarthyāyōpakalpatē| <br />
alpabuddhērayaṁ tasmānnātisaṅkṣēpavistaraḥ||27||  
+
alpabuddhērayaṁ tasmānnātisaṅkṣēpavistaraḥ||27|| <br />
   −
mandānāṁ vyavahārāya, budhānāṁ buddhivr̥ddhayē|  
+
mandānāṁ vyavahārāya, budhānāṁ buddhivr̥ddhayē| <br />
pañcāśatkō hyayaṁ vargaḥ kaṣāyāṇāmudāhr̥taḥ||28||  
+
pañcāśatkō hyayaṁ vargaḥ kaṣāyāṇāmudāhr̥taḥ||28|| <br />
   −
tēṣāṁ karmasu bāhyēṣu yōgamābhyantarēṣu ca|  
+
tēṣāṁ karmasu bāhyēṣu yōgamābhyantarēṣu ca| <br />
saṁyōgaṁ ca prayōgaṁ ca yō vēda sa bhiṣagvaraḥ||29||  
+
saṁyōgaṁ ca prayōgaṁ ca yō vēda sa bhiṣagvaraḥ||29|| <br />
   −
tatra shlokAH-  
+
tatra shlokAH- <br />
yato yAvanti yairdravyairvirecanashatAni ShaT|  
+
yato yAvanti yairdravyairvirecanashatAni ShaT| <br />
uktAni sa~ggraheNeha tathaivaiShAM ShaDAshrayAH||23||  
+
uktAni sa~ggraheNeha tathaivaiShAM ShaDAshrayAH||23|| <br />
   −
rasA lavaNavarjyAshca kaShAya iti sa~jj~jitAH|  
+
rasA lavaNavarjyAshca kaShAya iti sa~jj~jitAH| <br />
tasmAt [1] pa~jcavidhA yoniH kaShAyANAmudAhRutA||24||  
+
tasmAt [1] pa~jcavidhA yoniH kaShAyANAmudAhRutA||24|| <br />
   −
tathA kalpanamapyeShAmuktaM pa~jcavidhaM punaH|  
+
tathA kalpanamapyeShAmuktaM pa~jcavidhaM punaH| <br />
mahatAM ca kaShAyANAM pa~jcAshat parikIrtitA||25||  
+
mahatAM ca kaShAyANAM pa~jcAshat parikIrtitA||25|| <br />
   −
pa~jca cApi kaShAyANAM shatAnyuktAni bhAgashaH|  
+
pa~jca cApi kaShAyANAM shatAnyuktAni bhAgashaH| <br />
lakShaNArthaM, pramANaM hi vistarasya na vidyate||26||  
+
lakShaNArthaM, pramANaM hi vistarasya na vidyate||26|| <br />
   −
na cAlamatisa~gkShepaH sAmarthyAyopakalpate|  
+
na cAlamatisa~gkShepaH sAmarthyAyopakalpate| <br />
alpabuddherayaM tasmAnnAtisa~gkShepavistaraH||27||  
+
alpabuddherayaM tasmAnnAtisa~gkShepavistaraH||27|| <br />
   −
mandAnAM vyavahArAya, budhAnAM buddhivRuddhaye|  
+
mandAnAM vyavahArAya, budhAnAM buddhivRuddhaye| <br />
pa~jcAshatko hyayaM vargaH kaShAyANAmudAhRutaH||28||  
+
pa~jcAshatko hyayaM vargaH kaShAyANAmudAhRutaH||28|| <br />
   −
teShAM karmasu bAhyeShu yogamAbhyantareShu ca|  
+
teShAM karmasu bAhyeShu yogamAbhyantareShu ca| <br />
saMyogaM ca prayogaM ca yo veda sa bhiShagvaraH||29||  
+
saMyogaM ca prayogaM ca yo veda sa bhiShagvaraH||29|| <br />
 
</div></div>
 
</div></div>
  

Navigation menu