Changes

Jump to navigation Jump to search
Line 410: Line 410:     
तेषां सन्तर्पणं तज्ज्ञैः पुनराख्यातमौषधम्|  
 
तेषां सन्तर्पणं तज्ज्ञैः पुनराख्यातमौषधम्|  
यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ||३०||  
+
 
 +
यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ||३०||  
    
tēṣāṁ santarpaṇaṁ tajjñaiḥ punarākhyātamauṣadham|  
 
tēṣāṁ santarpaṇaṁ tajjñaiḥ punarākhyātamauṣadham|  
 +
 
yattadātvē samarthaṁ syādabhyāsē vā tadiṣyatē  ||30||  
 
yattadātvē samarthaṁ syādabhyāsē vā tadiṣyatē  ||30||  
    
teShAM santarpaNaM tajj~jaiH punarAkhyAtamauShadham|  
 
teShAM santarpaNaM tajj~jaiH punarAkhyAtamauShadham|  
 +
 
yattadAtve samarthaM syAdabhyAse vA tadiShyate ||30||  
 
yattadAtve samarthaM syAdabhyAse vA tadiShyate ||30||  
   Line 421: Line 424:     
सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते|  
 
सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते|  
 +
 
नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति||३१||  
 
नर्ते सन्तर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति||३१||  
    
sadyaḥkṣīṇō hi sadyō vai tarpaṇēnōpacīyatē|  
 
sadyaḥkṣīṇō hi sadyō vai tarpaṇēnōpacīyatē|  
 +
 
nartē santarpaṇābhyāsāccirakṣīṇastu puṣyati||31||  
 
nartē santarpaṇābhyāsāccirakṣīṇastu puṣyati||31||  
    
sadyaHkShINo hi sadyo vai tarpaNenopacIyate|  
 
sadyaHkShINo hi sadyo vai tarpaNenopacIyate|  
 +
 
narte santarpaNAbhyAsAccirakShINastu puShyati||31||  
 
narte santarpaNAbhyAsAccirakShINastu puShyati||31||  
   Line 432: Line 438:     
देहाग्निदोषभैषज्यमात्राकालानुवर्तिना|  
 
देहाग्निदोषभैषज्यमात्राकालानुवर्तिना|  
 +
 
कार्यमत्वरमाणेन भेषजं चिरदुर्बले||३२||  
 
कार्यमत्वरमाणेन भेषजं चिरदुर्बले||३२||  
    
dēhāgnidōṣabhaiṣajyamātrākālānuvartinā|  
 
dēhāgnidōṣabhaiṣajyamātrākālānuvartinā|  
 +
 
kāryamatvaramāṇēna bhēṣajaṁ ciradurbalē||32||  
 
kāryamatvaramāṇēna bhēṣajaṁ ciradurbalē||32||  
    
dehAgnidoShabhaiShajyamAtrAkAlAnuvartinA|  
 
dehAgnidoShabhaiShajyamAtrAkAlAnuvartinA|  
 +
 
kAryamatvaramANena bheShajaM ciradurbale||32||  
 
kAryamatvaramANena bheShajaM ciradurbale||32||  
   Line 443: Line 452:     
हिता मांसरसास्तस्मै पयांसि च घृतानि च|  
 
हिता मांसरसास्तस्मै पयांसि च घृतानि च|  
 +
 
स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये||३३||  
 
स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये||३३||  
    
hitā māṁsarasāstasmai payāṁsi ca ghr̥tāni ca|  
 
hitā māṁsarasāstasmai payāṁsi ca ghr̥tāni ca|  
 +
 
snānāni bastayō'bhyaṅgāstarpaṇāstarpaṇāśca yē||33||  
 
snānāni bastayō'bhyaṅgāstarpaṇāstarpaṇāśca yē||33||  
    
hitA mAMsarasAstasmai payAMsi ca ghRutAni ca|  
 
hitA mAMsarasAstasmai payAMsi ca ghRutAni ca|  
 +
 
snAnAni bastayo~abhya~ggAstarpaNAstarpaNAshca ye||33||
 
snAnAni bastayo~abhya~ggAstarpaNAstarpaNAshca ye||33||
   Line 454: Line 466:     
ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्|  
 
ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्|  
 +
 
तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः||३४||  
 
तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः||३४||  
    
jvarakāsaprasaktānāṁ kr̥śānāṁ mūtrakr̥cchriṇām|  
 
jvarakāsaprasaktānāṁ kr̥śānāṁ mūtrakr̥cchriṇām|  
 +
 
tr̥ṣyatāmūrdhvavātānāṁ vakṣyantē tarpaṇā hitāḥ||34||  
 
tr̥ṣyatāmūrdhvavātānāṁ vakṣyantē tarpaṇā hitāḥ||34||  
    
jvarakAsaprasaktAnAM kRushAnAM mUtrakRucchriNAm|  
 
jvarakAsaprasaktAnAM kRushAnAM mUtrakRucchriNAm|  
 +
 
tRuShyatAmUrdhvavAtAnAM vakShyante tarpaNA hitAH||34||  
 
tRuShyatAmUrdhvavAtAnAM vakShyante tarpaNA hitAH||34||  
   Line 465: Line 480:     
शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः|  
 
शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः|  
 +
 
सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते||३५||  
 
सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते||३५||  
    
śarkarāpippalītailaghr̥takṣaudraiḥ samāṁśakaiḥ|  
 
śarkarāpippalītailaghr̥takṣaudraiḥ samāṁśakaiḥ|  
 +
 
saktudviguṇitō vr̥ṣyastēṣāṁ manthaḥ praśasyatē||35||  
 
saktudviguṇitō vr̥ṣyastēṣāṁ manthaḥ praśasyatē||35||  
    
sharkarApippalItailaghRutakShaudraiH samAMshakaiH|  
 
sharkarApippalItailaghRutakShaudraiH samAMshakaiH|  
 +
 
saktudviguNito vRuShyasteShAM manthaH prashasyate||35||  
 
saktudviguNito vRuShyasteShAM manthaH prashasyate||35||  
   Line 476: Line 494:     
सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्|  
 
सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्|  
 +
 
पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्||३६||  
 
पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्||३६||  
    
saktavō madirā kṣaudraṁ śarkarā cēti tarpaṇam|  
 
saktavō madirā kṣaudraṁ śarkarā cēti tarpaṇam|  
 +
 
pibēnmārutaviṇmūtrakaphapittānulōmanam||36||  
 
pibēnmārutaviṇmūtrakaphapittānulōmanam||36||  
    
saktavo madirA kShaudraM sharkarA ceti tarpaNam|  
 
saktavo madirA kShaudraM sharkarA ceti tarpaNam|  
 +
 
pibenmArutaviNmUtrakaphapittAnulomanam||36||  
 
pibenmArutaviNmUtrakaphapittAnulomanam||36||  
   Line 487: Line 508:     
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्|  
 
फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्|  
 +
 
तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्||३७||  
 
तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्||३७||  
    
phāṇitaṁ saktavaḥ sarpirdadhimaṇḍō'mlakāñjikam|  
 
phāṇitaṁ saktavaḥ sarpirdadhimaṇḍō'mlakāñjikam|  
 +
 
tarpaṇaṁ mūtrakr̥cchraghnamudāvartaharaṁ pibēt||37||  
 
tarpaṇaṁ mūtrakr̥cchraghnamudāvartaharaṁ pibēt||37||  
    
phANitaM saktavaH sarpirdadhimaNDo~amlakA~jjikam|  
 
phANitaM saktavaH sarpirdadhimaNDo~amlakA~jjikam|  
 +
 
tarpaNaM mUtrakRucchraghnamudAvartaharaM pibet||37||  
 
tarpaNaM mUtrakRucchraghnamudAvartaharaM pibet||37||  
   Line 498: Line 522:     
मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः|  
 
मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः|  
 +
 
परूषकैः सामलकैर्युक्तो मद्यविकारनुत्||३८||  
 
परूषकैः सामलकैर्युक्तो मद्यविकारनुत्||३८||  
    
manthaḥ kharjūramr̥dvīkāvr̥kṣāmlāmlīkadāḍimaiḥ|  
 
manthaḥ kharjūramr̥dvīkāvr̥kṣāmlāmlīkadāḍimaiḥ|  
 +
 
parūṣakaiḥ sāmalakairyuktō madyavikāranut||38||  
 
parūṣakaiḥ sāmalakairyuktō madyavikāranut||38||  
    
manthaH kharjUramRudvIkAvRukShAmlAmlIkadADimaiH|  
 
manthaH kharjUramRudvIkAvRukShAmlAmlIkadADimaiH|  
 +
 
parUShakaiH sAmalakairyukto madyavikAranut||38||  
 
parUShakaiH sAmalakairyukto madyavikAranut||38||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Line 509: Line 536:  
</div>
 
</div>
 
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा|  
 
स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा|  
 +
 
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||३९||  
 
सद्यः सन्तर्पणो मन्थः स्थैर्यवर्णबलप्रदः||३९||  
    
svāduramlō jalakr̥taḥ sasnēhō rūkṣa ēva vā|  
 
svāduramlō jalakr̥taḥ sasnēhō rūkṣa ēva vā|  
 +
 
sadyaḥ santarpaṇō manthaḥ sthairyavarṇabalapradaḥ||39||  
 
sadyaḥ santarpaṇō manthaḥ sthairyavarṇabalapradaḥ||39||  
    
svAduramlo jalakRutaH sasneho rUkSha eva vA|  
 
svAduramlo jalakRutaH sasneho rUkSha eva vA|  
 +
 
sadyaH santarpaNo manthaH sthairyavarNabalapradaH||39||  
 
sadyaH santarpaNo manthaH sthairyavarNabalapradaH||39||  
  

Navigation menu