Changes

6 bytes removed ,  14:57, 1 December 2017
Line 52: Line 52:     
dvē rōgānīkē bhavataḥ prabhāvabhēdēna- sādhyam, asādhyaṁ ca; dvē rōgānīkē balabhēdēna- mr̥du,dāruṇaṁ ca; dvē rōgānīkē adhiṣṭhānabhēdēna- manō'dhiṣṭhānaṁ, śarīrādhiṣṭhānaṁ ca; dvē rōgānīkēnimittabhēdēna- svadhātuvaiṣamyanimittam, āgantunimittaṁ ca; dvē rōgānīkē āśayabhēdēna-āmāśayasamutthaṁ, pakvāśayasamutthaṁ cēti|  
 
dvē rōgānīkē bhavataḥ prabhāvabhēdēna- sādhyam, asādhyaṁ ca; dvē rōgānīkē balabhēdēna- mr̥du,dāruṇaṁ ca; dvē rōgānīkē adhiṣṭhānabhēdēna- manō'dhiṣṭhānaṁ, śarīrādhiṣṭhānaṁ ca; dvē rōgānīkēnimittabhēdēna- svadhātuvaiṣamyanimittam, āgantunimittaṁ ca; dvē rōgānīkē āśayabhēdēna-āmāśayasamutthaṁ, pakvāśayasamutthaṁ cēti|  
   
ēvamētat prabhāvabalādhiṣṭhānanimittāśayabhēdāddvaidhaṁ sadbhēdaprakr̥tyantarēṇabhidyamānamathavā'pi sandhīyamānaṁ syādēkatvaṁ bahutvaṁ vā|  
 
ēvamētat prabhāvabalādhiṣṭhānanimittāśayabhēdāddvaidhaṁ sadbhēdaprakr̥tyantarēṇabhidyamānamathavā'pi sandhīyamānaṁ syādēkatvaṁ bahutvaṁ vā|  
 
ēkatvaṁ tāvadēkamēva rōgānīkaṁ, duḥkhasāmānyāt [1] ; bahutvaṁ tu daśa rōgānīkāniprabhāvabhēdādinā bhavanti; bahutvamapi saṅkhyēyaṁ syādasaṅkhyēyaṁ vā|  
 
ēkatvaṁ tāvadēkamēva rōgānīkaṁ, duḥkhasāmānyāt [1] ; bahutvaṁ tu daśa rōgānīkāniprabhāvabhēdādinā bhavanti; bahutvamapi saṅkhyēyaṁ syādasaṅkhyēyaṁ vā|  
 +
tatra saṅkhyēyaṁ tāvadyathōktamaṣṭōdarīyē, aparisaṅkhyēyaṁ punaryathā- mahārōgādhyāyērugvarṇasamutthānādīnāmasaṅkhyēyatvāt||3||
   −
tatra saṅkhyēyaṁ tāvadyathōktamaṣṭōdarīyē, aparisaṅkhyēyaṁ punaryathā- mahārōgādhyāyērugvarṇasamutthānādīnāmasaṅkhyēyatvāt||3||
   
Dve rogAnIke bhaVataH prabhAvabhedena- sAdhyam, asAdhyaM ca; dve rogAnIke balabhedena- mRudu, dAruNaM ca; dve rogAnIke adhiShThAnabhedena- mano~adhiShThAnaM, sharIrAdhiShThAnaM ca;dve rogAnIke nimittabhedena- svadhAtuvaiShamyanimittam, AgantunimittaM ca; dve rogAnIke Ashayabhedena- AmAshayasamutthaM, pakvAshayasamutthaM ceti| evametat prabhAvabalAdhiShThAnanimittAshayabhedAddvaidhaM
 
Dve rogAnIke bhaVataH prabhAvabhedena- sAdhyam, asAdhyaM ca; dve rogAnIke balabhedena- mRudu, dAruNaM ca; dve rogAnIke adhiShThAnabhedena- mano~adhiShThAnaM, sharIrAdhiShThAnaM ca;dve rogAnIke nimittabhedena- svadhAtuvaiShamyanimittam, AgantunimittaM ca; dve rogAnIke Ashayabhedena- AmAshayasamutthaM, pakvAshayasamutthaM ceti| evametat prabhAvabalAdhiShThAnanimittAshayabhedAddvaidhaM
 
sadbhedaprakRutyantareNa bhidyamAnamathavA~api sandhIyamAnaM syAdekatvaM bahutvaM vA| ekatvaM tAvadekameva rogAnIkaM, duHkhasAmAnyAt;
 
sadbhedaprakRutyantareNa bhidyamAnamathavA~api sandhIyamAnaM syAdekatvaM bahutvaM vA| ekatvaM tAvadekameva rogAnIkaM, duHkhasAmAnyAt;
Line 70: Line 69:  
5.On the basis of Origin - i. Digestive origin(Amashaya)  ii. Excretory(pakwashaya) origin
 
5.On the basis of Origin - i. Digestive origin(Amashaya)  ii. Excretory(pakwashaya) origin
   −
Thus there are two categories of diseases based upon prognosis, intensity, location, cause and origin. There might be only one type of disease or many types of diseases based upon the classification (permutation and combination). Only one type of disease is based on similarity in causing pain and multiple types based upon ten categories and criteria mentioned above prognosis etc. That may be numerable or innumerable. Numerable as mentioned in the chapter ‘Ashtodariya’ and innumerable as described in ‘maharogadhyaya’ owing to innumerability of nature of pain, change in colour, variation in origin etc. factors. [3]
+
Thus there are two categories of diseases based upon prognosis, intensity, location, cause and origin. There might be only one type of disease or many types of diseases based upon the classification (permutation and combination). Only one type of disease is based on similarity in causing pain and multiple types based upon ten categories and criteria mentioned above prognosis etc. That may be numerable or innumerable. Numerable as mentioned in the chapter [[Ashtodariya]] and innumerable as described in [[Maharogadhyaya]] owing to innumerability of nature of pain, change in colour, variation in origin etc. factors. [3]
    
==== Justification for different types of classification ====
 
==== Justification for different types of classification ====