Changes

39 bytes added ,  20:24, 26 June 2017
Line 302: Line 302:  
14. Visiting beautiful garden having pleasing, cold and fragrant wind;
 
14. Visiting beautiful garden having pleasing, cold and fragrant wind;
 
15. use of flower of padma (Nelumbo ncifera Gaertn.), utpala (Nymphaea alba linn.), nalina (a type of lotus), kumuda (a variety of utpala), sougandhika (a variety of utpala), pundarika( Nymphaea lotus Linn.) and satapatra ( a variety of lotus); and
 
15. use of flower of padma (Nelumbo ncifera Gaertn.), utpala (Nymphaea alba linn.), nalina (a type of lotus), kumuda (a variety of utpala), sougandhika (a variety of utpala), pundarika( Nymphaea lotus Linn.) and satapatra ( a variety of lotus); and
16. adoption of such other regimens as are of soothing nature. (17)
+
16. adoption of such other regimens as are of soothing nature. [17]
Characteristics of slaishmala constitution and its management:
+
 
 +
==== Characteristics of slaishmala constitution and its management ====
 +
 
 
श्लेष्मलस्यापि श्लेष्मप्रकोपणान्यासेवमानस्य [१] क्षिप्रं श्लेष्मा प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नोयथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय|  
 
श्लेष्मलस्यापि श्लेष्मप्रकोपणान्यासेवमानस्य [१] क्षिप्रं श्लेष्मा प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नोयथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय|  
 
तस्यावजयनं- विधियुक्तानि तीक्ष्णोष्णानि संशोधनानि, रूक्षप्रायाणि चाभ्यवहार्याणि कटुकतिक्तकषायोपहितानि, तथैवधावनलङ्घनप्लवनपरिसरणजागरणनियुद्धव्यवायव्यायामोन्मर्दनस्नानोत्सादनानि, विशेषतस्तीक्ष्णानां दीर्घकालस्थितानां चमद्यानामुपयोगः, सधूमपानः सर्वशश्चोपवासः, तथोष्णं वासः, सुखप्रतिषेधश्च सुखार्थमेवेति||१८||  
 
तस्यावजयनं- विधियुक्तानि तीक्ष्णोष्णानि संशोधनानि, रूक्षप्रायाणि चाभ्यवहार्याणि कटुकतिक्तकषायोपहितानि, तथैवधावनलङ्घनप्लवनपरिसरणजागरणनियुद्धव्यवायव्यायामोन्मर्दनस्नानोत्सादनानि, विशेषतस्तीक्ष्णानां दीर्घकालस्थितानां चमद्यानामुपयोगः, सधूमपानः सर्वशश्चोपवासः, तथोष्णं वासः, सुखप्रतिषेधश्च सुखार्थमेवेति||१८||  
 +
 
ślēṣmalasyāpi ślēṣmaprakōpaṇānyāsēvamānasya [19] kṣipraṁ ślēṣmā prakōpamāpadyatē, na tathētarau dōṣau;sa tasya prakōpamāpannō yathōktairvikāraiḥ śarīramupatapati balavarṇasukhāyuṣāmupaghātāya|  
 
ślēṣmalasyāpi ślēṣmaprakōpaṇānyāsēvamānasya [19] kṣipraṁ ślēṣmā prakōpamāpadyatē, na tathētarau dōṣau;sa tasya prakōpamāpannō yathōktairvikāraiḥ śarīramupatapati balavarṇasukhāyuṣāmupaghātāya|  
 
tasyāvajayanaṁ- vidhiyuktāni tīkṣṇōṣṇāni saṁśōdhanāni, rūkṣaprāyāṇi cābhyavahāryāṇikaṭukatiktakaṣāyōpahitāni, tathaivadhāvanalaṅghanaplavanaparisaraṇajāgaraṇaniyuddhavyavāyavyāyāmōnmardanasnānōtsādanāni,viśēṣatastīkṣṇānāṁ dīrghakālasthitānāṁ ca madyānāmupayōgaḥ, sadhūmapānaḥ sarvaśaścōpavāsaḥ,tathōṣṇaṁ vāsaḥ, sukhapratiṣēdhaśca sukhārthamēvēti||18||  
 
tasyāvajayanaṁ- vidhiyuktāni tīkṣṇōṣṇāni saṁśōdhanāni, rūkṣaprāyāṇi cābhyavahāryāṇikaṭukatiktakaṣāyōpahitāni, tathaivadhāvanalaṅghanaplavanaparisaraṇajāgaraṇaniyuddhavyavāyavyāyāmōnmardanasnānōtsādanāni,viśēṣatastīkṣṇānāṁ dīrghakālasthitānāṁ ca madyānāmupayōgaḥ, sadhūmapānaḥ sarvaśaścōpavāsaḥ,tathōṣṇaṁ vāsaḥ, sukhapratiṣēdhaśca sukhārthamēvēti||18||  
 +
 
shleShmalasyApi shleShmaprakopaNAnyAsevamAnasya kShipraM shleShmA prakopamApadyate,na tathetarau doShau; sa tasya prakopamApanno yathoktairvikAraiH sharIramupatapati balavarNasukhAyuShAmupaghAtAya|tasyAvajayanaM-
 
shleShmalasyApi shleShmaprakopaNAnyAsevamAnasya kShipraM shleShmA prakopamApadyate,na tathetarau doShau; sa tasya prakopamApanno yathoktairvikAraiH sharIramupatapati balavarNasukhAyuShAmupaghAtAya|tasyAvajayanaM-
 
vidhiyuktAni tIkShNoShNAni saMshodhanAni,rUkShaprAyANi
 
vidhiyuktAni tIkShNoShNAni saMshodhanAni,rUkShaprAyANi
Line 313: Line 317:  
dhAvanala~gghanaplavanaparisaraNajAgaraNaniyuddhavyavAyavyAyAmonmardanasnAnotsAdanAni,visheShatastIkShNAnAM dIrghakAlasthitAnAM ca madyAnAmupayogaH, sadhUmapAnaHsarvashashcopavAsaH,tathoShNaM vAsaH,
 
dhAvanala~gghanaplavanaparisaraNajAgaraNaniyuddhavyavAyavyAyAmonmardanasnAnotsAdanAni,visheShatastIkShNAnAM dIrghakAlasthitAnAM ca madyAnAmupayogaH, sadhUmapAnaHsarvashashcopavAsaH,tathoShNaM vAsaH,
 
sukhapratiShedhashca sukhArthameveti||18||
 
sukhapratiShedhashca sukhArthameveti||18||
 +
 
If shlaishmala types of individual resorts to such things as are aggravators of kapha, then kapha in his body gets aggravated immediately; this does not happen to the remaining two doshas. The aggravated kapha afflicts the individual by the manifestation of diseases already described, resulting in the impairment of strength, complexion, happiness and longevity. The following therapies alleviate this dosha:
 
If shlaishmala types of individual resorts to such things as are aggravators of kapha, then kapha in his body gets aggravated immediately; this does not happen to the remaining two doshas. The aggravated kapha afflicts the individual by the manifestation of diseases already described, resulting in the impairment of strength, complexion, happiness and longevity. The following therapies alleviate this dosha:
 
1. Proper administration of strong and hot elimination therapies;
 
1. Proper administration of strong and hot elimination therapies;
Line 322: Line 327:  
7. Giving up comforts of life with a view to enjoying happiness ultimately. [18]
 
7. Giving up comforts of life with a view to enjoying happiness ultimately. [18]
   −
Characteristics of royal physician:
+
==== Characteristics of royal physician ====
 +
 
 
भवति चात्र- सर्वरोगविशेषज्ञः सर्वकार्यविशेषवित्| सर्वभेषजतत्त्वज्ञो  राज्ञः प्राणपतिर्भवेदिति||१९||
 
भवति चात्र- सर्वरोगविशेषज्ञः सर्वकार्यविशेषवित्| सर्वभेषजतत्त्वज्ञो  राज्ञः प्राणपतिर्भवेदिति||१९||
 +
 
bhavati cātra-  
 
bhavati cātra-  
 
sarvarōgaviśēṣajñaḥ sarvakāryaviśēṣavit| sarvabhēṣajatattvajñō rājñaḥ prāṇapatirbhavēditi||19||  
 
sarvarōgaviśēṣajñaḥ sarvakāryaviśēṣavit| sarvabhēṣajatattvajñō rājñaḥ prāṇapatirbhavēditi||19||  
 +
 
bhavati cAtra- sarvarogavisheShaj~jaH sarvakAryavisheShavit| sarvabheShajatattvaj~jo rAj~jaH prANapatirbhavediti||19||
 
bhavati cAtra- sarvarogavisheShaj~jaH sarvakAryavisheShavit| sarvabheShajatattvaj~jo rAj~jaH prANapatirbhavediti||19||
 +
 
Thus it is said:-  
 
Thus it is said:-  
A man well versed with the specific features of all diseases, principles of their treatment and properties of all medicaments is entitled to be a royal physician. (19)
+
A man well versed with the specific features of all diseases, principles of their treatment and properties of all medicaments is entitled to be a royal physician. [19]
 +
 
 +
==== Summary ====
   −
Summary:
   
तत्र श्लोकाः- प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम्| परस्पराविरोधश्च सामान्यं रोगदोषयोः||२०|| दोषसङ्ख्या विकाराणामेकदेशः प्रकोपणम्| जरणं प्रति चिन्ता च कायाग्नेर्धुक्षणानि च||२१|| नराणां वातलादीनां प्रकृतिस्थापनानि च| रोगानीके विमानेऽस्मिन् व्याहृतानि महर्षिणा||२२||
 
तत्र श्लोकाः- प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम्| परस्पराविरोधश्च सामान्यं रोगदोषयोः||२०|| दोषसङ्ख्या विकाराणामेकदेशः प्रकोपणम्| जरणं प्रति चिन्ता च कायाग्नेर्धुक्षणानि च||२१|| नराणां वातलादीनां प्रकृतिस्थापनानि च| रोगानीके विमानेऽस्मिन् व्याहृतानि महर्षिणा||२२||
 +
 
tatra ślōkāḥ-  
 
tatra ślōkāḥ-  
 
prakr̥tyantarabhēdēna rōgānīkavikalpanam|  parasparāvirōdhaśca sāmānyaṁ rōgadōṣayōḥ||20||  
 
prakr̥tyantarabhēdēna rōgānīkavikalpanam|  parasparāvirōdhaśca sāmānyaṁ rōgadōṣayōḥ||20||  
 +
 
dōṣasaṅkhyā vikārāṇāmēkadēśaḥ prakōpaṇam|  
 
dōṣasaṅkhyā vikārāṇāmēkadēśaḥ prakōpaṇam|  
 
jaraṇaṁ prati cintā ca kāyāgnērdhukṣaṇāni  ca||21||  
 
jaraṇaṁ prati cintā ca kāyāgnērdhukṣaṇāni  ca||21||  
 +
 
narāṇāṁ vātalādīnāṁ prakr̥tisthāpanāni ca|  
 
narāṇāṁ vātalādīnāṁ prakr̥tisthāpanāni ca|  
 
rōgānīkē vimānē'smin vyāhr̥tāni maharṣiṇā||22||
 
rōgānīkē vimānē'smin vyāhr̥tāni maharṣiṇā||22||
 +
 
shlokAH-prakRutyantarabhedena rogAnIkavikalpanam|parasparAvirodhashca sAmAnyaM rogadoShayoH||20||Doshasa~gkhyA vikArANAmekadeshaH prakopaNam|jaraNaM prati cintA ca kAyAgnerdhukShaNAni ca||21||
 
shlokAH-prakRutyantarabhedena rogAnIkavikalpanam|parasparAvirodhashca sAmAnyaM rogadoShayoH||20||Doshasa~gkhyA vikArANAmekadeshaH prakopaNam|jaraNaM prati cintA ca kAyAgnerdhukShaNAni ca||21||
 
narANAM VatalAdInAM prakRutisthApanAni ca| rogAnIke vimAne~asmin vyAhRutAni maharShiNA||22||
 
narANAM VatalAdInAM prakRutisthApanAni ca| rogAnIke vimAne~asmin vyAhRutAni maharShiNA||22||