Changes

Line 900: Line 900:  
''Hetvantara'' is that where some imperfect reason (''vikritahetu'') is stated instead of perfect reason (''prakritahetu''). [63]
 
''Hetvantara'' is that where some imperfect reason (''vikritahetu'') is stated instead of perfect reason (''prakritahetu''). [63]
   −
===== 43. Arthantara (statement of irrelevant meaning) =====
+
===== 43. ''Arthantara'' (statement of irrelevant meaning) =====
    
अथार्थान्तरम्- अर्थान्तरंनामैकस्मिन्वक्तव्येऽपरंयदाह| यथा- ज्वरलक्षणेवाच्येप्रमेहलक्षणमाह||६४||  
 
अथार्थान्तरम्- अर्थान्तरंनामैकस्मिन्वक्तव्येऽपरंयदाह| यथा- ज्वरलक्षणेवाच्येप्रमेहलक्षणमाह||६४||  
 +
 
athārthāntaram- arthāntaraṁ nāmaikasmin vaktavyē'paraṁ yadāha| yathā- jvaralakṣaṇē vācyē pramēhalakṣaṇamāha||64||  
 
athārthāntaram- arthāntaraṁ nāmaikasmin vaktavyē'paraṁ yadāha| yathā- jvaralakṣaṇē vācyē pramēhalakṣaṇamāha||64||  
 +
 
athArthAntaram- arthAntaraM nAmaikasmin vaktavye~aparaM yadAha|  
 
athArthAntaram- arthAntaraM nAmaikasmin vaktavye~aparaM yadAha|  
 
yathA- jvaralakShaNe vAcye pramehalakShaNamAha||64||  
 
yathA- jvaralakShaNe vAcye pramehalakShaNamAha||64||  
Arthantara is that where some other thing is said instead of the relevant one. For instance, one has to say the symptoms of jvara (fever) but instead he says those of prameha.[64]  
+
 
 +
''Arthantara'' is that where some other thing is said instead of the relevant one. For instance, one has to say the symptoms of ''jwara'' (fever) but instead he says those of ''prameha''.[64]
    
===== 44.Nigrahasthana (stage of defeat and its reasons) =====
 
===== 44.Nigrahasthana (stage of defeat and its reasons) =====