Changes

Line 988: Line 988:     
एतद्दशविधमग्रेपरीक्ष्यं, ततोऽनन्तरंकार्यार्थाप्रवृत्तिरिष्टा| तस्माद्भिषक्कार्यंचिकीर्षुःप्राक्कार्यसमारम्भात्परीक्षयाकेवलंपरीक्ष्यंपरीक्ष्यकर्मसमारभेतकर्तुम्||७९||  
 
एतद्दशविधमग्रेपरीक्ष्यं, ततोऽनन्तरंकार्यार्थाप्रवृत्तिरिष्टा| तस्माद्भिषक्कार्यंचिकीर्षुःप्राक्कार्यसमारम्भात्परीक्षयाकेवलंपरीक्ष्यंपरीक्ष्यकर्मसमारभेतकर्तुम्||७९||  
 +
 
ētaddaśavidhamagrē parīkṣyaṁ, tatō'nantaraṁ kāryārthā pravr̥ttiriṣṭā| tasmādbhiṣak kāryaṁ cikīrṣuḥ prāk kāryasamārambhāt parīkṣayā kēvalaṁ parīkṣyaṁ parīkṣya karma samārabhēta kartum||79||  
 
ētaddaśavidhamagrē parīkṣyaṁ, tatō'nantaraṁ kāryārthā pravr̥ttiriṣṭā| tasmādbhiṣak kāryaṁ cikīrṣuḥ prāk kāryasamārambhāt parīkṣayā kēvalaṁ parīkṣyaṁ parīkṣya karma samārabhēta kartum||79||  
 +
 
etaddashavidhamagre parIkShyaM, tato~anantaraM kAryArthA pravRuttiriShTA|  
 
etaddashavidhamagre parIkShyaM, tato~anantaraM kAryArthA pravRuttiriShTA|  
 
tasmAdbhiShak kAryaM cikIrShuH prAk kAryasamArambhAt parIkShayA kevalaM parIkShyaM parIkShyakarma samArabheta kartum||79||
 
tasmAdbhiShak kAryaM cikIrShuH prAk kAryasamArambhAt parIkShayA kevalaM parIkShyaM parIkShyakarma samArabheta kartum||79||
 +
 
These ten entities should be examined first and thereafter one should proceed for action. Hence the physician desirous of taking up action should beforehand examine the entire situation by proper methods and then initiate the action(treatment). [79]
 
These ten entities should be examined first and thereafter one should proceed for action. Hence the physician desirous of taking up action should beforehand examine the entire situation by proper methods and then initiate the action(treatment). [79]