Changes

Line 996: Line 996:     
तत्रचेद्भिषगभिषग्वाभिषजंकश्चिदेवंखलुपृच्छेद्- वमनविरेचनास्थापनानुवासनशिरोविरेचनानिप्रयोक्तुकामेनभिषजाकतिविधयापरीक्षयाकतिविधमेवपरीक्ष्यं, कश्चात्रपरीक्ष्यविशेषः, कथंचपरीक्षितव्यः, किम्प्रयोजनाचपरीक्षा, क्वचवमनादीनांप्रवृत्तिः, क्वचनिवृत्तिः, प्रवृत्तिनिवृत्तिलक्षणसंयोगेचकिंनैष्ठिकं, कानिचवमनादीनांभेषजद्रव्याण्युपयोगंगच्छन्तीति||८०||  
 
तत्रचेद्भिषगभिषग्वाभिषजंकश्चिदेवंखलुपृच्छेद्- वमनविरेचनास्थापनानुवासनशिरोविरेचनानिप्रयोक्तुकामेनभिषजाकतिविधयापरीक्षयाकतिविधमेवपरीक्ष्यं, कश्चात्रपरीक्ष्यविशेषः, कथंचपरीक्षितव्यः, किम्प्रयोजनाचपरीक्षा, क्वचवमनादीनांप्रवृत्तिः, क्वचनिवृत्तिः, प्रवृत्तिनिवृत्तिलक्षणसंयोगेचकिंनैष्ठिकं, कानिचवमनादीनांभेषजद्रव्याण्युपयोगंगच्छन्तीति||८०||  
 +
 
tatra cēdbhiṣagabhiṣagvā bhiṣajaṁ kaścidēvaṁ khalu pr̥cchēd- vamanavirēcanāsthāpanānuvāsanaśirōvirēcanāni prayōktukāmēna bhiṣajā katividhayā parīkṣayā katividhamēva parīkṣyaṁ, kaścātra parīkṣyaviśēṣaḥ, kathaṁ ca parīkṣitavyaḥ, kimprayōjanā ca parīkṣā, kva ca vamanādīnāṁ pravr̥ttiḥ, kva ca nivr̥ttiḥ, pravr̥ttinivr̥ttilakṣaṇasaṁyōgē ca kiṁ naiṣṭhikaṁ, kāni ca vamanādīnāṁ bhēṣajadravyāṇyupayōgaṁ gacchantīti||80||  
 
tatra cēdbhiṣagabhiṣagvā bhiṣajaṁ kaścidēvaṁ khalu pr̥cchēd- vamanavirēcanāsthāpanānuvāsanaśirōvirēcanāni prayōktukāmēna bhiṣajā katividhayā parīkṣayā katividhamēva parīkṣyaṁ, kaścātra parīkṣyaviśēṣaḥ, kathaṁ ca parīkṣitavyaḥ, kimprayōjanā ca parīkṣā, kva ca vamanādīnāṁ pravr̥ttiḥ, kva ca nivr̥ttiḥ, pravr̥ttinivr̥ttilakṣaṇasaṁyōgē ca kiṁ naiṣṭhikaṁ, kāni ca vamanādīnāṁ bhēṣajadravyāṇyupayōgaṁ gacchantīti||80||  
 +
 
tatra cedbhiShagabhiShagvA bhiShajaM kashcidevaM khalu pRucched-vamanavirecanAsthApanAnuvAsanashirovirecanAni prayoktukAmena bhiShajA katividhayA parIkShayAkatividhameva parIkShyaM, kashcAtra parIkShyavisheShaH, kathaM ca parIkShitavyaH, kimprayojanA caparIkShA, kva ca vamanAdInAM pravRuttiH, kva ca nivRuttiH, pravRuttinivRuttilakShaNasaMyoge ca kiMnaiShThikaM, kAni ca vamanAdInAM bheShajadravyANyupayogaM gacchantIti||80||  
 
tatra cedbhiShagabhiShagvA bhiShajaM kashcidevaM khalu pRucched-vamanavirecanAsthApanAnuvAsanashirovirecanAni prayoktukAmena bhiShajA katividhayA parIkShayAkatividhameva parIkShyaM, kashcAtra parIkShyavisheShaH, kathaM ca parIkShitavyaH, kimprayojanA caparIkShA, kva ca vamanAdInAM pravRuttiH, kva ca nivRuttiH, pravRuttinivRuttilakShaNasaMyoge ca kiMnaiShThikaM, kAni ca vamanAdInAM bheShajadravyANyupayogaM gacchantIti||80||  
There, if some other physician or person asks this physician –“ how many types of examination should be adopted by the physician desirous of applying therapeutic emesis, purgation, non-unctuous and unctuous enema and nasal errhines ? How many types of entities are to be examined? What are the entities to be examined? How are they to be examined? What is the object of examination? In which condition are emesis etc. purificatory procedures to be applied or contra-indicated? What is to be done in combination of the situations for both application and contra- indication? What drugs are useful for emesis etc.?[80]
+
 
 +
There, if some other physician or person asks this physician –“how many types of examination should be adopted by the physician desirous of applying therapeutic emesis, purgation, non-unctuous and unctuous enema and nasal errhines? How many types of entities are to be examined? What are the entities to be examined? How are they to be examined? What is the object of examination? In which condition are emesis etc. purificatory procedures to be applied or contra-indicated? What is to be done in combination of the situations for both application and contra- indication? What drugs are useful for emesis etc.?[80]
 +
 
 
सएवंपृष्टोयदिमोहयितुमिच्छेत्, ब्रूयादेनं- बहुविधाहिपरीक्षातथापरीक्ष्यविधिभेदः, कतमेनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाकेनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्यभेदाग्रंभवान्पृच्छत्याख्यायमानं  ;नेदानींभवतोऽन्येनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाऽन्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्याभिलषितमर्थंश्रोतुमहमन्येनपरीक्षाविधिभेदेनान्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यंभित्त्वाऽन्यथाऽऽचक्षाणइच्छांपूरयेयमिति||८१||  
 
सएवंपृष्टोयदिमोहयितुमिच्छेत्, ब्रूयादेनं- बहुविधाहिपरीक्षातथापरीक्ष्यविधिभेदः, कतमेनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाकेनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्यभेदाग्रंभवान्पृच्छत्याख्यायमानं  ;नेदानींभवतोऽन्येनविधिभेदप्रकृत्यन्तरेणभिन्नयापरीक्षयाऽन्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यस्यभिन्नस्याभिलषितमर्थंश्रोतुमहमन्येनपरीक्षाविधिभेदेनान्येनवाविधिभेदप्रकृत्यन्तरेणपरीक्ष्यंभित्त्वाऽन्यथाऽऽचक्षाणइच्छांपूरयेयमिति||८१||  
 +
 
sa ēvaṁ pr̥ṣṭō yadi mōhayitumicchēt, brūyādēnaṁ- bahuvidhā hi parīkṣā tathā parīkṣyavidhibhēdaḥ, katamēna vidhibhēdaprakr̥tyantarēṇa bhinnayā parīkṣayā kēna vāvidhibhēdaprakr̥tyantarēṇa parīkṣyasya bhinnasya bhēdāgraṁ bhavān pr̥cchatyākhyāyamānaṁ ; nēdānīṁ bhavatō'nyēna vidhibhēdaprakr̥tyantarēṇa bhinnayā parīkṣayā'nyēna vā vidhibhēdaprakr̥tyantarēṇa parīkṣyasya bhinnasyābhilaṣitamarthaṁ śrōtumahamanyēna parīkṣāvidhibhēdēnānyēna vā vidhibhēdaprakr̥tyantarēṇa parīkṣyaṁ bhittvā'nyathā''cakṣāṇa icchāṁ pūrayēyamiti||81||
 
sa ēvaṁ pr̥ṣṭō yadi mōhayitumicchēt, brūyādēnaṁ- bahuvidhā hi parīkṣā tathā parīkṣyavidhibhēdaḥ, katamēna vidhibhēdaprakr̥tyantarēṇa bhinnayā parīkṣayā kēna vāvidhibhēdaprakr̥tyantarēṇa parīkṣyasya bhinnasya bhēdāgraṁ bhavān pr̥cchatyākhyāyamānaṁ ; nēdānīṁ bhavatō'nyēna vidhibhēdaprakr̥tyantarēṇa bhinnayā parīkṣayā'nyēna vā vidhibhēdaprakr̥tyantarēṇa parīkṣyasya bhinnasyābhilaṣitamarthaṁ śrōtumahamanyēna parīkṣāvidhibhēdēnānyēna vā vidhibhēdaprakr̥tyantarēṇa parīkṣyaṁ bhittvā'nyathā''cakṣāṇa icchāṁ pūrayēyamiti||81||
 +
 
sa evaM pRuShTo yadi mohayitumicchet, brUyAdenaM- bahuvidhA hi parIkShA tathAparIkShyavidhibhedaH, katamena vidhibhedaprakRutyantareNa bhinnayA parIkShayA kena vAvidhibhedaprakRutyantareNa parIkShyasya bhinnasya bhedAgraM bhavAn pRucchatyAkhyAyamAnaM [1] ;nedAnIM bhavato~anyena vidhibhedaprakRutyantareNa bhinnayA parIkShayA~anyena vAvidhibhedaprakRutyantareNa parIkShyasya bhinnasyAbhilaShitamarthaM shrotumahamanyenaparIkShAvidhibhedenAnyena vA vidhibhedaprakRutyantareNa parIkShyaMbhittvA~anyathA~a~acakShANa [2] icchAM pUrayeyamiti||81||   
 
sa evaM pRuShTo yadi mohayitumicchet, brUyAdenaM- bahuvidhA hi parIkShA tathAparIkShyavidhibhedaH, katamena vidhibhedaprakRutyantareNa bhinnayA parIkShayA kena vAvidhibhedaprakRutyantareNa parIkShyasya bhinnasya bhedAgraM bhavAn pRucchatyAkhyAyamAnaM [1] ;nedAnIM bhavato~anyena vidhibhedaprakRutyantareNa bhinnayA parIkShayA~anyena vAvidhibhedaprakRutyantareNa parIkShyasya bhinnasyAbhilaShitamarthaM shrotumahamanyenaparIkShAvidhibhedenAnyena vA vidhibhedaprakRutyantareNa parIkShyaMbhittvA~anyathA~a~acakShANa [2] icchAM pUrayeyamiti||81||   
 +
 
If he wants to confuse the questioner he should say – there are many types of examination and groups of the types of entities to be examined. Kindly tell me from what point of view grouped examination or entities to be examined you mean, because I can not satisfy you if  I explain them taking as grouped from another point of view when, in case, you want to be examined them as grouped from another point of view.[81]
 
If he wants to confuse the questioner he should say – there are many types of examination and groups of the types of entities to be examined. Kindly tell me from what point of view grouped examination or entities to be examined you mean, because I can not satisfy you if  I explain them taking as grouped from another point of view when, in case, you want to be examined them as grouped from another point of view.[81]
 +
 
सयदुत्तरंब्रूयात्तत्समीक्ष्योत्तरंवाच्यंस्याद्यथोक्तंचप्रतिवचनविधिमवेक्ष्य; सम्यक्यदितुब्रूयान्नचैनंमोहयितुमिच्छेत्, प्राप्तंतुवचनकालंमन्येत, काममस्मैब्रूयादाप्तमेवनिखिलेन||८२||
 
सयदुत्तरंब्रूयात्तत्समीक्ष्योत्तरंवाच्यंस्याद्यथोक्तंचप्रतिवचनविधिमवेक्ष्य; सम्यक्यदितुब्रूयान्नचैनंमोहयितुमिच्छेत्, प्राप्तंतुवचनकालंमन्येत, काममस्मैब्रूयादाप्तमेवनिखिलेन||८२||
 +
 
sa yaduttaraṁ brūyāttat samīkṣyōttaraṁ vācyaṁ syādyathōktaṁ ca prativacanavidhimavēkṣya; samyak yadi tu brūyānna cainaṁ mōhayitumicchēt, prāptaṁ tu vacanakālaṁ manyēta, kāmamasmai brūyādāptamēva nikhilēna||82||  
 
sa yaduttaraṁ brūyāttat samīkṣyōttaraṁ vācyaṁ syādyathōktaṁ ca prativacanavidhimavēkṣya; samyak yadi tu brūyānna cainaṁ mōhayitumicchēt, prāptaṁ tu vacanakālaṁ manyēta, kāmamasmai brūyādāptamēva nikhilēna||82||  
 +
 
sa yaduttaraM brUyAttat samIkShyottaraM vAcyaM syAdyathoktaM ca prativacanavidhimavekShya;samyak [1] yadi tu brUyAnna cainaM mohayitumicchet, prAptaM tu vacanakAlaM manyeta, kAmamasmaibrUyAdAptameva nikhilena||82||
 
sa yaduttaraM brUyAttat samIkShyottaraM vAcyaM syAdyathoktaM ca prativacanavidhimavekShya;samyak [1] yadi tu brUyAnna cainaM mohayitumicchet, prAptaM tu vacanakAlaM manyeta, kAmamasmaibrUyAdAptameva nikhilena||82||
After considering the reply given by opponent, one should analyze and further say according to the method of contradiction. In case, he speaks properly one should not try to confuse him, rather he should explain in detail as explained by the apta (authority). [82]
+
 
 +
After considering the reply given by opponent, one should analyze and further say according to the method of contradiction. In case, he speaks properly one should not try to confuse him, rather he should explain in detail as explained by the ''apta'' (authority). [82]
    
==== Types of examinations ====
 
==== Types of examinations ====