Changes

Line 1,020: Line 1,020:     
दशविधंतुपरीक्ष्यंकारणादियदुक्तमग्रे, तदिहभिषगादिषुसंसार्यसन्दर्शयिष्यामः- इहकार्यप्राप्तौकारणंभिषक्, करणंपुनर्भेषजं, कार्ययोनिर्धातुवैषम्यं, कार्यंधातुसाम्यं, कार्यफलंसुखावाप्तिः, अनुबन्धःखल्वायुः, देशोभूमिरातुरश्च, कालःपुनःसंवत्सरश्चातुरावस्थाच, प्रवृत्तिःप्रतिकर्मसमारम्भः, उपायस्तुभिषगादीनांसौष्ठवमभिविधानंचसम्यक्| इहाप्यस्योपायस्यविषयःपूर्वेणैवोपायविशेषेणव्याख्यातः| इतिकारणादीनिदशदशसुभिषगादिषुसंसार्यसन्दर्शितानि, तथैवानुपूर्व्यैतद्दशविधंपरीक्ष्यमुक्तंच||८४||  
 
दशविधंतुपरीक्ष्यंकारणादियदुक्तमग्रे, तदिहभिषगादिषुसंसार्यसन्दर्शयिष्यामः- इहकार्यप्राप्तौकारणंभिषक्, करणंपुनर्भेषजं, कार्ययोनिर्धातुवैषम्यं, कार्यंधातुसाम्यं, कार्यफलंसुखावाप्तिः, अनुबन्धःखल्वायुः, देशोभूमिरातुरश्च, कालःपुनःसंवत्सरश्चातुरावस्थाच, प्रवृत्तिःप्रतिकर्मसमारम्भः, उपायस्तुभिषगादीनांसौष्ठवमभिविधानंचसम्यक्| इहाप्यस्योपायस्यविषयःपूर्वेणैवोपायविशेषेणव्याख्यातः| इतिकारणादीनिदशदशसुभिषगादिषुसंसार्यसन्दर्शितानि, तथैवानुपूर्व्यैतद्दशविधंपरीक्ष्यमुक्तंच||८४||  
 +
 
daśavidhaṁ tu parīkṣyaṁ kāraṇādi yaduktamagrē, tadiha bhiṣagādiṣu saṁsārya sandarśayiṣyāmaḥ- iha kāryaprāptau kāraṇaṁ bhiṣak, karaṇaṁ punarbhēṣajaṁ, kāryayōnirdhātuvaiṣamyaṁ, kāryaṁ dhātusāmyaṁ, kāryaphalaṁ sukhāvāptiḥ, anubandhaḥ khalvāyuḥ, dēśō bhūmirāturaśca, kālaḥ punaḥ saṁvatsaraścāturāvasthā ca, pravr̥ttiḥ pratikarmasamārambhaḥ, upāyastu bhiṣagādīnāṁ sauṣṭhavamabhividhānaṁ ca samyak| ihāpyasyōpāyasya viṣayaḥ pūrvēṇaivōpāyaviśēṣēṇa vyākhyātaḥ| iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṁsārya sandarśitāni, tathaivānupūrvyaitaddaśavidhaṁ parīkṣyamuktaṁ ca||84||  
 
daśavidhaṁ tu parīkṣyaṁ kāraṇādi yaduktamagrē, tadiha bhiṣagādiṣu saṁsārya sandarśayiṣyāmaḥ- iha kāryaprāptau kāraṇaṁ bhiṣak, karaṇaṁ punarbhēṣajaṁ, kāryayōnirdhātuvaiṣamyaṁ, kāryaṁ dhātusāmyaṁ, kāryaphalaṁ sukhāvāptiḥ, anubandhaḥ khalvāyuḥ, dēśō bhūmirāturaśca, kālaḥ punaḥ saṁvatsaraścāturāvasthā ca, pravr̥ttiḥ pratikarmasamārambhaḥ, upāyastu bhiṣagādīnāṁ sauṣṭhavamabhividhānaṁ ca samyak| ihāpyasyōpāyasya viṣayaḥ pūrvēṇaivōpāyaviśēṣēṇa vyākhyātaḥ| iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṁsārya sandarśitāni, tathaivānupūrvyaitaddaśavidhaṁ parīkṣyamuktaṁ ca||84||  
 +
 
dashavidhaM tu parIkShyaM kAraNAdi yaduktamagre, tadiha bhiShagAdiShu saMsAryasandarshayiShyAmaH- iha kAryaprAptau kAraNaM bhiShak, karaNaM punarbheShajaM,kAryayonirdhAtuvaiShamyaM, kAryaM dhAtusAmyaM, kAryaphalaM sukhAvAptiH, anubandhaH khalvAyuH,desho bhUmirAturashca, kAlaH punaH saMvatsarashcAturAvasthA ca, pravRuttiHpratikarmasamArambhaH, upAyastu bhiShagAdInAM sauShThavamabhividhAnaM [1] ca samyak|  
 
dashavidhaM tu parIkShyaM kAraNAdi yaduktamagre, tadiha bhiShagAdiShu saMsAryasandarshayiShyAmaH- iha kAryaprAptau kAraNaM bhiShak, karaNaM punarbheShajaM,kAryayonirdhAtuvaiShamyaM, kAryaM dhAtusAmyaM, kAryaphalaM sukhAvAptiH, anubandhaH khalvAyuH,desho bhUmirAturashca, kAlaH punaH saMvatsarashcAturAvasthA ca, pravRuttiHpratikarmasamArambhaH, upAyastu bhiShagAdInAM sauShThavamabhividhAnaM [1] ca samyak|  
 
ihApyasyopAyasya viShayaH pUrveNaivopAyavisheSheNa vyAkhyAtaH|  
 
ihApyasyopAyasya viShayaH pUrveNaivopAyavisheSheNa vyAkhyAtaH|  
 
iti kAraNAdIni dasha dashasu bhiShagAdiShu saMsArya sandarshitAni, tathaivAnupUrvyaitaddashavidhaMparIkShyamuktaM ca||84||  
 
iti kAraNAdIni dasha dashasu bhiShagAdiShu saMsArya sandarshitAni, tathaivAnupUrvyaitaddashavidhaMparIkShyamuktaM ca||84||  
Previously explained karana etc. ten entities are elaborately discussed in relation to specific features of therapeutics diseases ten entities are to be examined such as physician acts like a doer (karana),drugs act like instrument (karan), imbalance of dhatu (karyayoni), balance of dhatu (karya), attainment of health and happiness (karyaphala), life-span (anubandha), land as well as patient (desha), year and phase of disease (kala), initiation of therapy (pravrutti) and excellence of physician etc. and proper management (upaya).[84]
+
 
 +
Previously explained ''karana'' etc. ten entities are elaborately discussed in relation to specific features of therapeutics diseases ten entities are to be examined such as physician acts like a doer (''karana''),drugs act like instrument (''karan''), imbalance of ''dhatu'' (''karyayoni''), balance of ''dhatu'' (''karya''), attainment of health and happiness (''karyaphala''), life-span (''anubandha''), land as well as patient (''desha''), year and phase of disease (''kala''), initiation of therapy (''pravritti'') and excellence of physician etc. and proper management (''upaya'').[84]
 +
 
 
तस्ययोयोविशेषोयथायथाचपरीक्षितव्यः, सतथातथाव्याख्यास्यते||८५||  
 
तस्ययोयोविशेषोयथायथाचपरीक्षितव्यः, सतथातथाव्याख्यास्यते||८५||  
tasya yō yō viśēṣō yathā yathā ca parīkṣitavyaḥ, sa tathā tathā vyākhyāsyatē||85||  
+
 
 +
tasya yō yō viśēṣō yathā yathā ca parīkṣitavyaḥ, sa tathā tathā vyākhyāsyatē||85||
 +
 
tasya yo yo visheSho [1] yathA yathA ca parIkShitavyaH, sa tathA tathA vyAkhyAsyate||85||  
 
tasya yo yo visheSho [1] yathA yathA ca parIkShitavyaH, sa tathA tathA vyAkhyAsyate||85||  
 +
 
So, these entities should be specifically examined with great emphasis.[85]
 
So, these entities should be specifically examined with great emphasis.[85]