Changes

Line 1,033: Line 1,033:  
   
 
   
 
कारणंभिषगित्युक्तमग्रे, तस्यपरीक्षा- भिषङ्नामयोभिषज्यति, यःसूत्रार्थप्रयोगकुशलः, यस्यचायुःसर्वथाविदितंयथावत्| सचसर्वधातुसाम्यंचिकीर्षन्नात्मानमेवादितःपरीक्षेतगुणिषुगुणतःकार्याभिनिर्वृत्तिंपश्यन्, कच्चिदहमस्यकार्यस्याभिनिर्वर्तनेसमर्थोनवेति; तत्रेमेभिषग्गुणायैरुपपन्नोभिषग्धातुसाम्याभिनिर्वर्तनेसमर्थोभवति; तद्यथा- पर्यवदातश्रुतता, परिदृष्टकर्मता, दाक्ष्यं, शौचं, जितहस्तता, उपकरणवत्ता, सर्वेन्द्रियोपपन्नता, प्रकृतिज्ञता, प्रतिपत्तिज्ञाताचेति||८६||  
 
कारणंभिषगित्युक्तमग्रे, तस्यपरीक्षा- भिषङ्नामयोभिषज्यति, यःसूत्रार्थप्रयोगकुशलः, यस्यचायुःसर्वथाविदितंयथावत्| सचसर्वधातुसाम्यंचिकीर्षन्नात्मानमेवादितःपरीक्षेतगुणिषुगुणतःकार्याभिनिर्वृत्तिंपश्यन्, कच्चिदहमस्यकार्यस्याभिनिर्वर्तनेसमर्थोनवेति; तत्रेमेभिषग्गुणायैरुपपन्नोभिषग्धातुसाम्याभिनिर्वर्तनेसमर्थोभवति; तद्यथा- पर्यवदातश्रुतता, परिदृष्टकर्मता, दाक्ष्यं, शौचं, जितहस्तता, उपकरणवत्ता, सर्वेन्द्रियोपपन्नता, प्रकृतिज्ञता, प्रतिपत्तिज्ञाताचेति||८६||  
 +
 
kāraṇaṁ bhiṣagityuktamagrē, tasya parīkṣā- bhiṣaṅnāma yō bhiṣajyati, yaḥ sūtrārthaprayōgakuśalaḥ, yasya cāyuḥ sarvathā viditaṁ yathāvat| sa ca sarvadhātusāmyaṁ cikīrṣannātmānamēvāditaḥ parīkṣēta guṇiṣu guṇataḥ kāryābhinirvr̥ttiṁ paśyan, kaccidahamasya kāryasyābhinirvartanē samarthō na vēti; tatrēmē bhiṣagguṇā yairupapannō bhiṣagdhātusāmyābhinirvartanē samarthō bhavati; tadyathā- paryavadātaśrutatā, paridr̥ṣṭakarmatā, dākṣyaṁ, śaucaṁ, jitahastatā, upakaraṇavattā, sarvēndriyōpapannatā, prakr̥tijñatā, pratipattijñātā cēti||86||  
 
kāraṇaṁ bhiṣagityuktamagrē, tasya parīkṣā- bhiṣaṅnāma yō bhiṣajyati, yaḥ sūtrārthaprayōgakuśalaḥ, yasya cāyuḥ sarvathā viditaṁ yathāvat| sa ca sarvadhātusāmyaṁ cikīrṣannātmānamēvāditaḥ parīkṣēta guṇiṣu guṇataḥ kāryābhinirvr̥ttiṁ paśyan, kaccidahamasya kāryasyābhinirvartanē samarthō na vēti; tatrēmē bhiṣagguṇā yairupapannō bhiṣagdhātusāmyābhinirvartanē samarthō bhavati; tadyathā- paryavadātaśrutatā, paridr̥ṣṭakarmatā, dākṣyaṁ, śaucaṁ, jitahastatā, upakaraṇavattā, sarvēndriyōpapannatā, prakr̥tijñatā, pratipattijñātā cēti||86||  
 +
 
kAraNaM bhiShagityuktamagre, tasya parIkShA- bhiSha~gnAma yo bhiShajyati, yaHsUtrArthaprayogakushalaH, yasya cAyuH sarvathA viditaM yathAvat|  
 
kAraNaM bhiShagityuktamagre, tasya parIkShA- bhiSha~gnAma yo bhiShajyati, yaHsUtrArthaprayogakushalaH, yasya cAyuH sarvathA viditaM yathAvat|  
 
sa ca sarvadhAtusAmyaM cikIrShannAtmAnamevAditaH parIkSheta guNiShu guNataH kAryAbhinirvRuttiMpashyan, kaccidahamasya kAryasyAbhinirvartane samartho na veti; tatreme bhiShagguNA yairupapannobhiShagdhAtusAmyAbhinirvartane samartho bhavati; tadyathA- paryavadAtashrutatA,paridRuShTakarmatA, dAkShyaM, shaucaM, jitahastatA, upakaraNavattA, sarvendriyopapannatA,prakRutij~jatA, pratipattij~jAtA ceti||86||
 
sa ca sarvadhAtusAmyaM cikIrShannAtmAnamevAditaH parIkSheta guNiShu guNataH kAryAbhinirvRuttiMpashyan, kaccidahamasya kAryasyAbhinirvartane samartho na veti; tatreme bhiShagguNA yairupapannobhiShagdhAtusAmyAbhinirvartane samartho bhavati; tadyathA- paryavadAtashrutatA,paridRuShTakarmatA, dAkShyaM, shaucaM, jitahastatA, upakaraNavattA, sarvendriyopapannatA,prakRutij~jatA, pratipattij~jAtA ceti||86||
Earlier, physician has been mentioned as doer (karaṇa). Bhishak is the one who should be able to win over the diseases and expert in applying the ideas of the aphorisms and knows the prones and cones of life (science) properly from all aspects. He should know how to bring about balance between dhatus (dhatu samya), must be learned, trained in scriptures and qualified enough for the same and has received practical training and expertise in duties. He should be introspective, desirous of maintaining balance of all dhatus, considering the consequence of treatment in appropriate patients, with proper qualities of management, with due considerations of one’s own capabilities and limitations.  
+
 
The physician endowed with the following  qualities is capable of bringing forth the equillibrium of dhatus:clear scientific knowledge , practical knowledge, alert, purity, skill, and possession of all required equipments,with proper sense perceptions (all sense and motor organs), acquaintance with human constitution and the knowledge of the course of action. [86]
+
Earlier, physician has been mentioned as doer (''karana''). ''Bhishak'' is the one who should be able to win over the diseases and expert in applying the ideas of the aphorisms and knows the pros and cons of life (science) properly from all aspects. He should know how to bring about balance between ''dhatus'' (''dhatu samya''), must be learned, trained in scriptures and qualified enough for the same and has received practical training and expertise in duties. He should be introspective, desirous of maintaining balance of all ''dhatus'', considering the consequence of treatment in appropriate patients, with proper qualities of management, with due considerations of one’s own capabilities and limitations.  
 +
 
 +
The physician endowed with the following  qualities is capable of bringing forth the equilibrium of ''dhatus'': clear scientific knowledge , practical knowledge, alert, purity, skill, and possession of all required equipment, with proper sense perceptions (all sense and motor organs), acquaintance with human constitution and the knowledge of the course of action. [86]
    
==== Assessment of medicine and categories ====
 
==== Assessment of medicine and categories ====